Fundstellen

RCūM, 10, 5.1
  pinākaṃ pāvakottaptaṃ vimuñcati daloccayam /Kontext
RCūM, 10, 11.1
  snigdhaṃ pṛthudalaṃ vahnisahaṃ syādbhārato'dhikam /Kontext
RCūM, 10, 111.1
  sadalo darduraḥ prokto nirdalaḥ kāravellakaḥ /Kontext
RCūM, 11, 23.1
  kṣārāmlatailasauvīravidāhidvidalaṃ tathā /Kontext
RCūM, 11, 60.2
  kāravellīdalāmbhobhirmūṣāṃ kṛtvātra nikṣipet //Kontext
RCūM, 11, 68.1
  añjanāni viśudhyanti bhṛṅgarājadaladravaiḥ /Kontext
RCūM, 11, 111.1
  sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale /Kontext
RCūM, 13, 46.2
  ardhāṅguladalenātha pariśoṣya kharātape //Kontext
RCūM, 13, 67.2
  aṅgulārdhadalenaiva śilājena vimardayet //Kontext
RCūM, 14, 43.2
  rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi //Kontext
RCūM, 14, 61.2
  tadbhasma vallamātraṃ hi tāmbūlīdalaveṣṭitam //Kontext
RCūM, 14, 74.2
  kṛtakaṇṭakavedhyāni palatāmradalānyatha /Kontext
RCūM, 14, 98.1
  ciñcāphaladalakvāthādayo doṣamudasyati /Kontext
RCūM, 14, 107.1
  yadvā tīkṣṇadalodbhūtaṃ rajas tat triphalājalaiḥ /Kontext
RCūM, 14, 136.1
  satālenārkadugdhena liptvā vaṅgadalānyatha /Kontext
RCūM, 14, 214.1
  ūrdhvasthālīgataṃ tailaṃ nāgavallīdale kṣipet /Kontext
RCūM, 14, 214.2
  tasminguñjāmitaṃ sūtaṃ vimardya sadalaṃ graset //Kontext
RCūM, 14, 224.1
  sampiṣyottaravāruṇyā peṭakāryā dalānyatha /Kontext
RCūM, 4, 16.2
  sitatvapītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham //Kontext
RCūM, 4, 17.2
  sādhitaṃ cānyalohena sitaṃ pītaṃ hi taddalam //Kontext
RCūM, 4, 74.1
  dalair vā varṇikāhrāso bhañjinī vādibhirmatā /Kontext