Fundstellen

RCūM, 10, 1.1
  mahārasāḥ syur ghanarājāvartavaikrāntasasyāḥ vimalādrijāte /Kontext
RCūM, 10, 3.1
  rājahastād adhastādyatsamānītaṃ ghanaṃ khaneḥ /Kontext
RCūM, 10, 21.1
  evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet /Kontext
RCūM, 10, 22.1
  rundhyāt koṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam /Kontext
RCūM, 10, 33.1
  payasā vaṭavṛkṣasya marditaṃ puṭitaṃ ghanam /Kontext
RCūM, 10, 33.2
  bhaved viṃśativāreṇa sindūrasadṛśaṃ ghanam //Kontext
RCūM, 10, 34.1
  saṭaṅkaṇaṃ gavāṃ dugdhaiḥ piṣṭaṃ prapuṭitaṃ ghanam /Kontext
RCūM, 14, 42.1
  susnigdhaṃ mṛdulaṃ śoṇaṃ ghanāghātakṣamaṃ guru /Kontext
RCūM, 14, 175.1
  yatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham /Kontext
RCūM, 16, 4.1
  ghanasattvaṃ vinā nānyatsūtapakṣanikṛntanam /Kontext
RCūM, 16, 15.1
  yadvā dviguṇitaṃ tāpyaṃ nirvyūḍhaṃ ghanasattvake /Kontext
RCūM, 16, 16.1
  evaṃ vaṅgena nāgena ghanasattvaṃ caredrasaḥ /Kontext
RCūM, 16, 40.1
  ghanodbhūtaṃ sattvaṃ palaparimitaṃ viṃśatipuṭe rase catvāriṃśat parikalitacāraṃ ca jaritam /Kontext
RCūM, 16, 44.1
  pariphalaghanayuktas triṃśatā tulyavārair grasati yadi rasendro yo jalaukākṛtiḥ saḥ /Kontext
RCūM, 4, 99.1
  bahireva drutīkṛtya ghanasattvādikaṃ khalu /Kontext