Fundstellen

RMañj, 1, 34.2
  ūrdhvapātanayantreṇa grāhyaḥ syānnirmalo rasaḥ //Kontext
RMañj, 2, 7.1
  rasaḥ syāt paṭuśigrututthaiḥ sarājikairvyoṣaṇakais trirātram /Kontext
RMañj, 2, 13.2
  bhasma tadyogavāhi syātsarvakarmasu yojayet //Kontext
RMañj, 2, 31.2
  kramāgninā trīṇi dināni paktvā tāṃ vālukāyantragatāṃ tataḥ syāt //Kontext
RMañj, 3, 12.2
  śodhito rasarājaḥ syājjarāmṛtyurujāpahaḥ /Kontext
RMañj, 3, 19.2
  strīvajraṃ dehasiddhyarthaṃ krāmaṇaṃ syānnapuṃsakam //Kontext
RMañj, 3, 65.1
  yadoparasabhāvo'sti rase tatsattvayojanam /Kontext
RMañj, 3, 70.1
  śuddhaḥsyāttālakaḥ svinnaḥ kūṣmāṇḍasalile tataḥ /Kontext
RMañj, 4, 24.2
  tṛtīye ghoradāhaḥ syāccaturthe patanaṃ bhuvi //Kontext
RMañj, 5, 63.2
  yadyeva syānnirutthānaṃ satyaṃ vāritaraṃ bhavet //Kontext
RMañj, 6, 13.1
  syādrasena samaṃ hema mauktikaṃ dviguṇaṃ bhavet /Kontext
RMañj, 6, 27.2
  ko'sti lokeśvarād anyo nṛṇāṃ śambhumukhodgatāt //Kontext
RMañj, 6, 35.2
  ye taptā vividhair jvarair bhramamadonmādaiḥ pramādaṃ gatāste sarve vigatāmayā hatarujaḥ syuḥ poṭalīsevayā //Kontext
RMañj, 6, 40.2
  pratyekaṃ sūtatulyaṃ syātsūtārddhaṃ mṛtalohakam //Kontext
RMañj, 6, 55.2
  pratyekaṃ sūtatulyaṃ syājjambīrair mardayed dinam //Kontext
RMañj, 6, 89.1
  dvibhāgatālena hataṃ ca tāmraṃ rasaṃ ca gandhaṃ ca viṣaṃ samaṃ syāt /Kontext
RMañj, 6, 93.1
  bhasmaṣoḍaśaniṣkaṃ syādāraṇyopalakodbhavam /Kontext
RMañj, 6, 99.2
  cavyakaṃ ca samāṃśaṃ syādbhāgārddhaṃ śodhitaṃ viṣam //Kontext
RMañj, 6, 108.2
  evaṃ kṛte na śāntiḥ syāttāpasya rasajasya ca //Kontext
RMañj, 6, 121.1
  na cānnapāne parihāramasti na śītavātādhvani maithune ca /Kontext
RMañj, 6, 151.1
  pratyekameṣāṃ svarasairbhāvanā syāttridhā tridhā /Kontext
RMañj, 6, 176.1
  guñjaikaṃ ca krameṇaiva yāvatsyād ekaviṃśatiḥ /Kontext
RMañj, 6, 198.1
  palaṃ rasasya dvipalaṃ baleḥ syācchulvāyasī cārdhapalapramāṇe /Kontext
RMañj, 6, 263.2
  asādhyaṃ sādhayecchūlaṃ rasaḥ syācchūlakesarī //Kontext
RMañj, 6, 313.1
  kāsaśvāsamahātisāraśamanaṃ mandāgnisaṃdīpanaṃ dhātorvṛddhikaraṃ rasāyanavaraṃ nāstyanyadasmātparam /Kontext
RMañj, 6, 317.2
  ūṣaṇaṃ pañcabhāgaṃ syādamṛtaṃ ca dvibhāgakam //Kontext
RMañj, 6, 339.2
  niṣkaṃ khāded virekaṃ syāt sadyo hanti jalodaram //Kontext
RMañj, 6, 344.1
  icchābhedī dviguñjaḥ syātsitayā saha dāpayet /Kontext