Fundstellen

RCūM, 10, 35.1
  evaṃ siddhāni cābhrāṇi tālena puṭitāni cet /Kontext
RCūM, 10, 104.1
  śilayā gandhatālābhyāṃ mātuluṅgarasena ca /Kontext
RCūM, 11, 1.1
  gandhāśmatālatuvarīkunaṭīsauvīrakaṅkuṣṭhakhecaragairikanāmadheyāḥ /Kontext
RCūM, 11, 46.2
  palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe //Kontext
RCūM, 14, 35.2
  svāṅgaśītāṃ ca tāṃ piṣṭīṃ sāmlatālena marditām //Kontext
RCūM, 14, 48.2
  tālapatrasamābhāni tāmrapatrāṇi kārayet //Kontext
RCūM, 14, 67.1
  tadardhāṃśena tālena śilayā ca tadardhayā /Kontext
RCūM, 14, 136.1
  satālenārkadugdhena liptvā vaṅgadalānyatha /Kontext
RCūM, 14, 178.2
  mriyate gandhatālābhyāṃ nirutthaṃ pañcabhiḥ puṭaiḥ //Kontext
RCūM, 14, 182.2
  mriyate gandhatālābhyāṃ puṭitaṃ varttalohakam //Kontext
RCūM, 4, 43.1
  svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam /Kontext