Fundstellen

RKDh, 1, 1, 4.2
  saṃdaṃśī paṭṭasaṃdaṃśaṃ mṛtpātrāyaḥkaṭorakam //Kontext
RKDh, 1, 1, 20.2
  kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ //Kontext
RKDh, 1, 1, 82.3
  kūpī ca tatraiva kācamṛttikayoḥ kūpī hemno 'yastārayorapi iti kvacit //Kontext
RKDh, 1, 1, 225.9
  kīlālāyaḥkṛto lepaḥ khaṭikālavaṇādhikaḥ /Kontext
RKDh, 1, 1, 251.2
  triṭaṃkaṃ cumbakaṃ deyaṃ navaṭaṃkamayorajaḥ /Kontext
RKDh, 1, 2, 45.1
  tatrāyasi pacanīye pañcapalādau trayodaśapale kānte /Kontext
RKDh, 1, 2, 47.1
  sarvatrāyaḥ puṭanādyarthaikāṃśe śarāṣṭapalasaṃkhyānam /Kontext
RKDh, 1, 2, 51.2
  ayasaḥ pākārthatvāt sa ca sarvasmāt pradhānatamaḥ //Kontext
RKDh, 1, 2, 54.3
  sitakṛṣṇajīrayor api cūrṇānyayasā samāni syuḥ //Kontext
RKDh, 1, 2, 57.0
  kāntakrāmakamekaṃ niḥśeṣaṃ doṣam apaharatyayasaḥ //Kontext
RKDh, 1, 2, 59.2
  ayasā sāmyaṃ saṃkhyā bhūyo'lpatvena bhūyo'lpā //Kontext