Fundstellen

ÅK, 1, 26, 79.2
  pātrādho nikṣipeddhūpaṃ vakṣyamāṇamihaiva hi //Kontext
BhPr, 1, 8, 12.1
  balaṃ savīryaṃ harate narāṇāṃ rogavrajān poṣayatīha kāye /Kontext
BhPr, 1, 8, 172.1
  puṃstrīnapuṃsakānīha lakṣaṇīyāni lakṣaṇaiḥ /Kontext
BhPr, 2, 3, 5.1
  balaṃ savīryaṃ harate narāṇāṃ rogavrajaṃ poṣayatīha kāye /Kontext
RAdhy, 1, 24.2
  mahīyān iha loke syātparatra svargabhāg bhavet //Kontext
RAdhy, 1, 45.2
  pratyauṣadhaṃ dinānīha sapta saptaiva mardayet //Kontext
RAdhy, 1, 374.2
  gāndhikīha drutiḥ pīṭhī catuḥṣaṣṭipravedhikā //Kontext
RājNigh, 13, 176.1
  śvetālohitapītakamecakatayā chāyāś catasraḥ kramāt viprāditvam ihāsya yat sumanasaḥ śaṃsanti satyaṃ tataḥ /Kontext
RājNigh, 13, 217.1
  siddhāḥ pāradam abhrakaṃ ca vividhān dhātūṃś ca lohāni ca prāhuḥ kiṃca maṇīnapīha sakalān saṃskārataḥ siddhidān /Kontext
RājNigh, 13, 217.2
  yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ //Kontext
RājNigh, 13, 218.2
  yāś ceha santi khalu saṃskṛtayas tadetan bahuvistarabhītibhāgbhiḥ //Kontext
RCint, 2, 15.1
  triguṇam iha rasendramekamaṃśaṃ kanakapayodharatārapaṅkajānām /Kontext
RCint, 3, 152.2
  yantrottamena gurubhiḥ pratipāditena svalpairdinairiha patati na vismayadhvam //Kontext
RCint, 3, 185.1
  pañcakarmabhayatrastaiḥ sukumārairnarairiha /Kontext
RCint, 5, 8.2
  jahāti gandhako gandhaṃ nijaṃ nāstīha saṃśayaḥ //Kontext
RCint, 6, 39.1
  capalena vinā lauhaṃ yaḥ karoti pumāniha /Kontext
RCint, 8, 22.2
  jātīphalaṃ śoṣaṇam indrapuṣpaṃ kastūrikāyā iha śāṇa ekaḥ //Kontext
RCint, 8, 32.2
  dolāgataṃ pañcadinaṃ viṣamuṣṭitoye prakṣālya tatpunarapīha tathā dvivāram //Kontext
RCint, 8, 170.2
  bandhaṃ gṛhṇāti yathā madhvapṛthaktvena idamiha dṛṣṭopakaraṇametad adṛṣṭaṃ tu mantreṇa //Kontext
RCint, 8, 191.1
  āryābhir iha navatyā saptavidhibhir yathāvad ākhyātam /Kontext
RCūM, 11, 62.3
  nīlāñjanaṃ hi teṣāṃ ca svarūpamiha varṇyate //Kontext
RCūM, 13, 78.1
  harantyalakṣmīṃ satataṃ samastān duṣkarmajātān iha sarvarogān /Kontext
RCūM, 14, 183.1
  teṣu teṣviha yogeṣu yojanīyaṃ yathāvidhi /Kontext
RCūM, 16, 2.1
  iha niṣpattrakagrāsaṃ yo rasāya prayacchati /Kontext
RCūM, 16, 31.2
  saptāhakaṃ parivibhāvitakāñjiko'sau klinnaṃ hi lohanivahaṃ grasatīha sūtaḥ //Kontext
RCūM, 16, 35.1
  yadi bhajati hi martyastulyajīrṇābhrasūtaṃ pratidinamiha guñjāmātrayā māsamātram /Kontext
RCūM, 16, 41.1
  dviguṇagaganajīrṇaḥ sevitaḥ sūtarājaḥ pratidinamiha guñjāmātrayā varṣamātram /Kontext
RCūM, 16, 49.2
  jīvet triṃśacchatānyaṣṭānīha varṣāṇi mānavaḥ /Kontext
RCūM, 16, 92.2
  uttarottaratastasya guṇaḥ keneha varṇyate /Kontext
RCūM, 5, 81.1
  pātrādho nikṣiped dhūmaṃ vakṣyamāṇamihaiva hi /Kontext
RHT, 10, 12.2
  evaṃ tribhiriha vāraiḥ śulvasamaṃ bhavati rañjakaṃ haimam //Kontext
RHT, 13, 8.2
  na ca bāhyadrutiyogastatkathamiha badhyate sūtaḥ //Kontext
RHT, 15, 6.1
  gaganadrutiriha satve jñeyo hi rasasya sampradāyo 'yam /Kontext
RHT, 18, 4.1
  ekonapañcāśadbhāgāstārasyeha tathaiva śulvasya /Kontext
RHT, 4, 2.1
  niścandrikaṃ hi gaganaṃ vāsitamapi vāsanābhir iha śatadhā /Kontext
RHT, 4, 16.2
  vāraistribhiriha satvaṃ bhavati rasendrabandhakāri param //Kontext
RHT, 5, 1.2
  na ca bāhyadrutiyogastatkathamiha badhyate sūtaḥ //Kontext
RKDh, 1, 1, 51.2
  yāvad ghaṭasthito dravyasāro yātīha bāṣpatām //Kontext
RKDh, 1, 1, 54.2
  iha rasakarpūrakriyāyāṃ jalam uparisthālyāṃ na deyaṃ rasasya yathārūpasyaiva tatra pātanāt /Kontext
RKDh, 1, 1, 111.5
  tadvadācchādanaṃ ramyaṃ somānalamihoditam //Kontext
RKDh, 1, 1, 121.1
  patrādho nikṣiped dhūmaṃ vakṣyamāṇamihaiva hi /Kontext
RPSudh, 1, 44.2
  svarūpasya vināśena mūrcchanaṃ tadihocyate /Kontext
RPSudh, 1, 48.2
  ūrdhvapātanayaṃtrasya lakṣaṇaṃ tadihocyate /Kontext
RPSudh, 3, 65.1
  yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param /Kontext
RPSudh, 4, 60.2
  tasmājjātaṃ tu yallauhaṃ bhrāmakaṃ tadihocyate //Kontext
RPSudh, 5, 5.2
  anena vidhinā proktā bhedāḥ santīha ṣoḍaśa //Kontext
RPSudh, 6, 27.2
  jvaraghnam atihidhmāghnaṃ puṣpāṃjanamihoditam //Kontext
RPSudh, 6, 29.2
  viśudhyantīha satataṃ satyaṃ guruvaco yathā /Kontext
RPSudh, 6, 34.1
  yaḥ kṛṣṇavarṇaḥ sa tu durlabho'sti nāśaṃ karotīha jarāpamṛtyoḥ /Kontext
RPSudh, 6, 57.1
  caturthakaṅkuṣṭhamihaiva vājināṃ nālaṃ hi kecitpravadanti tajjñāḥ /Kontext
RPSudh, 7, 27.1
  yāmāvadhi sveditameva vajraṃ śuddhiṃ prayātīha kulatthatoye /Kontext
RPSudh, 7, 36.2
  dhmātaṃ rasādāvapi yojanīyaṃ rasāyanaṃ tadbhavatīha samyak //Kontext
RPSudh, 7, 38.2
  aṣṭabhāgamiha tārakaṃ kuru sūtamatra samabhāgakaṃ sadā //Kontext
RPSudh, 7, 39.1
  abhrasatvabhasitaṃ samāṃśakaṃ turyabhāgamiha tāpyakaṃ bhavet /Kontext
RPSudh, 7, 45.2
  susvacchagomūtrasamānavarṇaṃ gomedakaṃ śuddhamihocyate khalu //Kontext
RPSudh, 7, 49.2
  yajñopavītopamaśuddhareṣās tisraśca saṃdarśayatīha śubhrāḥ //Kontext
RRÅ, V.kh., 1, 20.2
  iha loke sukhaṃ nāsti paraloke tathaiva ca //Kontext
RRÅ, V.kh., 12, 37.1
  sādhakānāṃ sudhīrāṇām iha loke paratra ca /Kontext
RRÅ, V.kh., 18, 1.1
  drutiriha paripācyā jārayet pāradendre munigaṇitam athāsau sāritaḥ koṭivedhī /Kontext
RRÅ, V.kh., 19, 1.2
  ratnādīnāṃ viśeṣāt karaṇamiha śubhaṃ gaṃdhavādaṃ samagraṃ jñātvā tattat susiddhaṃ hyanubhavapathagaṃ pāvanaṃ paṇḍitānām //Kontext
RRÅ, V.kh., 3, 128.2
  pavibaligaganānāṃ sarvalohe viśeṣād gaditamiha hitārthaṃ vārtikānāṃ vibhūtyai //Kontext
RRÅ, V.kh., 8, 144.1
  abhinavasukhasādhyaiḥ sādhane yuktigarbhairgaditamiha susiddhaṃ stambhanaṃ śuddhabaṃge /Kontext
RRS, 3, 101.3
  nīlāñjanaṃ ca teṣāṃ hi svarūpamiha varṇyate //Kontext
RRS, 4, 27.2
  pūrvaṃ pūrvamiha śreṣṭhaṃ rasavīryavipākataḥ //Kontext
RRS, 5, 216.2
  teṣu teṣviha yogeṣu yojanīyaṃ yathāvidhi //Kontext
RRS, 9, 69.1
  pattrādho nikṣiped vakṣyamāṇam ihaiva hi /Kontext
RSK, 3, 4.1
  nānārasauṣadhairye tu duṣṭā yāntīha no gadāḥ /Kontext