Fundstellen

RArṇ, 1, 46.2
  bhuktimuktikarī yasmāt tasmāddeyā guṇānvitaiḥ //Kontext
RArṇ, 10, 45.1
  triphalāvahnimūlatvāt gṛhakanyārasānvitam /Kontext
RArṇ, 10, 51.1
  kārpāsapattraniryāse svinnas trikaṭukānvite /Kontext
RArṇ, 11, 37.1
  somavallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam /Kontext
RArṇ, 11, 171.1
  tāṃ drutiṃ pātayetpātre sauvīraṭaṅkaṇānvite /Kontext
RArṇ, 11, 193.2
  cārayedrasarājasya jārayet kanakānvitaiḥ //Kontext
RArṇ, 12, 245.3
  dinamekaṃ tathā sūtaṃ svarṇamāṣadvayānvitam /Kontext
RArṇ, 15, 72.2
  dvipadīrajasā yuktaṃ mardayeṭṭaṅkaṇānvitam //Kontext
RArṇ, 15, 75.2
  dvipadīrajasā yuktaṃ mardayet ṭaṅkaṇānvitam //Kontext
RArṇ, 15, 175.2
  śūlinīrasasaṃyuktaṃ peṣayet saindhavānvitam //Kontext
RArṇ, 17, 70.1
  tat kalkaṃ madhusaṃyuktaṃ śarkarāṭaṅkaṇānvitam /Kontext
RArṇ, 4, 8.2
  īṣac chidrānvitām ekāṃ tatra gandhakasaṃyutām //Kontext
RArṇ, 4, 41.2
  saiva chidrānvitā mandā gambhīrā sāraṇocitā //Kontext
RArṇ, 5, 7.2
  etā niyāmakauṣadhyaḥ puṣpamūladalānvitāḥ /Kontext
RArṇ, 6, 31.1
  vajravallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam /Kontext
RArṇ, 6, 97.1
  kulatthāmbhasi kāsīsasaurāṣṭrītālakānvite /Kontext
RArṇ, 6, 135.1
  vaikrāntasambhavaṃ cūrṇaṃ meṣaśṛṅgīdravānvitam /Kontext
RArṇ, 8, 27.2
  kadalīkandatoyena mardayeṭṭaṅkaṇānvitam /Kontext
RArṇ, 8, 83.2
  pāṭalīpippalīkāmakākatuṇḍīrasānvitam //Kontext