Fundstellen

RCint, 2, 5.2
  na jaladakaladhautapākahīnaḥ spṛśati rasāyanatāmiti prasiddhiḥ //Kontext
RCint, 3, 89.1
  iyataiva rasāyanatvaṃ kiṃtu vādasya na prādhānyam /Kontext
RCint, 3, 118.0
  etattu nāgasaṃdhānaṃ na rasāyanakarmaṇi //Kontext
RCint, 3, 187.1
  akṛte kṣetrīkaraṇe rasāyanaṃ yo naraḥ prayuñjīta /Kontext
RCint, 3, 188.1
  kartavyaṃ kṣetrakaraṇaṃ sarvasmiṃśca rasāyane /Kontext
RCint, 3, 188.2
  na kṣetrakaraṇāddevi kiṃcit kuryād rasāyanam //Kontext
RCint, 3, 189.2
  kṣetrīkṛtanijadehaḥ kurvīta rasāyanaṃ matimān //Kontext
RCint, 3, 196.2
  mūtraśukrahaṭhād baddhaṃ tyajetkalpe rasāyane //Kontext
RCint, 3, 223.2
  ekatamāṃ tu kvathitām avijīrṇarasāyane tu pibet //Kontext
RCint, 4, 7.2
  sattvaṃ patatyatirasāyanajāraṇārthaṃ yogyaṃ bhavet sakalalauhaguṇādhikaṃ ca //Kontext
RCint, 6, 75.2
  anyai rasāyanaiścāpi prayogo hemna uttamaḥ //Kontext
RCint, 6, 84.2
  ayaḥsamānaṃ nahi kiṃcidasti rasāyanaṃ śreṣṭhatamaṃ narāṇām //Kontext
RCint, 7, 2.0
  viṣaṃ hi nāma nikhilarasāyanānām ūrjasvalam akhilavyādhividhvaṃsavidhāyakatām āsādayati //Kontext
RCint, 7, 9.2
  prayojyo rogaharaṇe jāraṇāyāṃ rasāyane //Kontext
RCint, 7, 19.2
  daśaitāni prayujyante na bhaiṣajye rasāyane //Kontext
RCint, 7, 35.2
  kṣīrāśini prayoktavyaṃ rasāyanarate nare //Kontext
RCint, 7, 55.1
  vipro rasāyane proktaḥ kṣatriyo roganāśane /Kontext
RCint, 8, 14.1
  amṛtaṃ ca viṣaṃ proktaṃ śivena ca rasāyanam /Kontext
RCint, 8, 203.2
  rasāyanaṃ mahadetatparihāro niyamato nātra //Kontext
RCint, 8, 223.2
  rasāyanaprayogeṣu paścimastu viśiṣyate //Kontext
RCint, 8, 241.2
  vṛṣyātparamativṛṣyaṃ rasāyanaṃ cūrṇaratnamidam //Kontext
RCint, 8, 271.2
  etadrasāyanavaraṃ sarvarogeṣu yojayet //Kontext