Fundstellen

ÅK, 2, 1, 15.2
  tataḥ kṣīre drutaṃ gandhaṃ śuddhaṃ yogeṣu yojayet //Kontext
ÅK, 2, 1, 16.2
  meṣīkṣīraṃ ghṛtaṃ vātha gokṣīraṃ cāranālakam //Kontext
ÅK, 2, 1, 16.2
  meṣīkṣīraṃ ghṛtaṃ vātha gokṣīraṃ cāranālakam //Kontext
ÅK, 2, 1, 21.2
  baddhvāgninā drutaṃ taṃ vai hyajākṣīre vinikṣipet //Kontext
ÅK, 2, 1, 30.2
  laghvagninā drutaṃ tacca meṣīkṣīre vinikṣipet //Kontext
ÅK, 2, 1, 37.1
  athavārkasnuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /Kontext
ÅK, 2, 1, 64.2
  kūśmāṇḍasya rasaiḥ snuhyāḥ kṣīrair mardyāddinatrayam //Kontext
ÅK, 2, 1, 100.2
  kṣaudrakṣīrāranālāśca aṣṭabhāgāḥ pṛthak pṛthak //Kontext
ÅK, 2, 1, 111.1
  godugdhaiśca snuhīkṣīrair bhāvyameraṇḍatailakaiḥ /Kontext
ÅK, 2, 1, 113.2
  ādāya bhāvayed gharme vajrīkṣīrairdināvadhi //Kontext
ÅK, 2, 1, 121.2
  snuhīkṣīrair gavāṃ kṣīrair bhāvyam eraṇḍatailakaiḥ //Kontext
ÅK, 2, 1, 121.2
  snuhīkṣīrair gavāṃ kṣīrair bhāvyam eraṇḍatailakaiḥ //Kontext
ÅK, 2, 1, 144.2
  ṣaṭ ca jambīranīreṇa gokṣīreṇa puṭatrayam //Kontext
ÅK, 2, 1, 153.2
  kāsamardadravairekaṃ gokṣīreṇa puṭaṃ tridhā //Kontext
ÅK, 2, 1, 165.2
  sitāmadhvājyagokṣīrais taddhautaṃ peṣyamabhrakam //Kontext
ÅK, 2, 1, 175.2
  dhānyābhrakaṃ ravikṣīrai ravimūladravaiśca vā //Kontext
ÅK, 2, 1, 178.1
  evaṃ gokṣīramadhyasthaṃ sthāpyaṃ peṣyaṃ puṭe pacet /Kontext
ÅK, 2, 1, 178.2
  paścādamlaiśca gokṣīraiḥ kārpāsaiśca punaḥ punaḥ //Kontext
ÅK, 2, 1, 190.1
  meṣīkṣīreṇa daradamamlavargaiśca bhāvitam /Kontext
ÅK, 2, 1, 247.1
  mayūragrīvasaṅkāśaṃ ghṛṣṭe gokṣīrasannibham /Kontext
ÅK, 2, 1, 357.1
  meṣīkṣīreṇa daradamamlavargaiśca bhāvitam /Kontext
BhPr, 1, 8, 205.1
  arkakṣīraṃ snuhīkṣīraṃ lāṅgalī karavīrakaḥ /Kontext
BhPr, 1, 8, 205.1
  arkakṣīraṃ snuhīkṣīraṃ lāṅgalī karavīrakaḥ /Kontext
BhPr, 2, 3, 50.0
  snuhīkṣīreṇa sampiṣṭaṃ mākṣikaṃ tena lepayet //Kontext
BhPr, 2, 3, 122.1
  arkakṣīreṇa sampiṣṭo gandhakastena lepayet /Kontext
BhPr, 2, 3, 200.1
  meṣīkṣīreṇa daradamamlavargaiśca bhāvitam /Kontext
BhPr, 2, 3, 210.1
  kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet /Kontext
BhPr, 2, 3, 211.2
  arkakṣīraudanaṃ khalve cakrākāraṃ ca kārayet //Kontext
BhPr, 2, 3, 246.1
  śaśadantaṃ samaṃ piṣṭvā vajrīkṣīreṇa golakam /Kontext
BhPr, 2, 3, 255.1
  arkakṣīraṃ snuhīkṣīraṃ lāṃgalī karavīrakaḥ /Kontext
BhPr, 2, 3, 255.1
  arkakṣīraṃ snuhīkṣīraṃ lāṃgalī karavīrakaḥ /Kontext
KaiNigh, 2, 55.2
  mayūragrīvasaṃkāśaṃ ghṛtagokṣīrasaṃnibham //Kontext
RAdhy, 1, 34.1
  vajrīkṣīreṇa sampiṣṭāt saptāhaṃ yāti bhūmijaḥ /Kontext
RAdhy, 1, 186.1
  śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam /Kontext
RArṇ, 10, 7.3
  yathā kāñjikasaṃsparśāt kṣīrabhāṇḍaṃ vinaśyati /Kontext
RArṇ, 11, 29.2
  kvāthayitvābhrakaṃ tattu snuhīkṣīreṇa mardayet //Kontext
RArṇ, 11, 33.1
  vajrīkṣīreṇa saṃyuktaṃ dolāyantreṇa pācayet /Kontext
RArṇ, 11, 39.1
  mūlaṃ siteṣupuṅkhāyā gavyakṣīreṇa gharṣayet /Kontext
RArṇ, 11, 61.1
  paṭvamlakṣāragomūtrasnuhīkṣīraiḥ pralepitam /Kontext
RArṇ, 12, 97.1
  kṣīrayuktā bahuphalā granthiyuktā ca pārvati /Kontext
RArṇ, 12, 100.1
  vṛścikāpattrikābījaṃ nārīkṣīrasamanvitam /Kontext
RArṇ, 12, 109.3
  tasyā mūle tu nikṣiptaṃ kṣīraṃ raktaṃ bhavet priye //Kontext
RArṇ, 12, 113.3
  tatkandaṃ kuṣṭhasaṃsthānaṃ kṣīraṃ sindūrasaṃnibham //Kontext
RArṇ, 12, 117.2
  snuhīkṣīreṇa śulbasya pattralepaṃ tu kārayet //Kontext
RArṇ, 12, 118.1
  kṣīreṇa tāpayedbhūyaḥ saptavāraṃ varānane /Kontext
RArṇ, 12, 119.3
  rasaṃ raktasnuhīkṣīraṃ kunaṭīṃ gandhakābhrakam /Kontext
RArṇ, 12, 120.1
  snuhīkṣīraṃ samādāya niśārdhaṃ hema cobhayam /Kontext
RArṇ, 12, 123.2
  bhaṅge caiva bhavet kṣīraṃ raktavarṇaṃ suśobhanam //Kontext
RArṇ, 12, 135.2
  kṣīramadhyasthitaṃ kṣīraṃ kṛṣṇavarṇaṃ bhavet kṣaṇāt //Kontext
RArṇ, 12, 135.2
  kṣīramadhyasthitaṃ kṣīraṃ kṛṣṇavarṇaṃ bhavet kṣaṇāt //Kontext
RArṇ, 12, 167.0
  bhagnam etacchravet kṣīraṃ raktavarṇaṃ suśobhanam //Kontext
RArṇ, 12, 169.1
  tasya kṣīraṃ tu saṃgṛhya tāraṃ nirvāpayed budhaḥ /Kontext
RArṇ, 12, 195.2
  candrodaye tato dṛṣṭe kṣīraṃ tasya tu dāpayet /Kontext
RArṇ, 12, 217.1
  ajākṣīreṇa piṣṭvā tu śulvapattrāṇi lepayet /Kontext
RArṇ, 12, 221.2
  mahiṣīkṣīramadhye tu bindumekaṃ tu sādhayet //Kontext
RArṇ, 12, 246.1
  ekaviṃśatirātreṇa kṣīrāhāro'tha yatnataḥ /Kontext
RArṇ, 12, 253.1
  ekaviṃśaddinānyevaṃ kṣīrāhāro bhavettataḥ /Kontext
RArṇ, 12, 276.1
  kṣīramuṣṇodakaṃ kvāthaṃ triphalāyāśca pācayet /Kontext
RArṇ, 12, 293.3
  śailāmbupalamaṣṭau tu palaṃ kṣīrasya nikṣipet //Kontext
RArṇ, 12, 294.1
  kṣīrāvaśeṣaṃ saṃkvāthya trisaptāhaṃ pibennaraḥ /Kontext
RArṇ, 12, 295.1
  athavāṣṭapalaṃ kṣīraṃ palaikenāmbunā yutam /Kontext
RArṇ, 12, 295.2
  kṣīrāvaśeṣaṃ seveta pūrvoktaṃ labhate phalam //Kontext
RArṇ, 12, 306.2
  tat sarvaṃ payasā kṣīrairmadyaṃ pācyaṃ dinatrayam /Kontext
RArṇ, 12, 307.1
  atha tenodakenaiva kṣīrārdhaṃ pāyasaṃ pacet /Kontext
RArṇ, 12, 311.3
  kṣīrāhāraśca jīrṇānte vajrakāyo bhavennaraḥ //Kontext
RArṇ, 12, 316.2
  bhakṣayedvarṣamekaṃ tu tataḥ kṣīrāśano bhavet //Kontext
RArṇ, 12, 373.1
  sūtakaṃ cābhrakaṃ caiva vajrīkṣīrasamanvitam /Kontext
RArṇ, 14, 117.2
  ekīkṛtyātha saṃmardya vajrīkṣīre dinatrayam //Kontext
RArṇ, 14, 123.1
  vajrīkṣīreṇa saṃpeṣya puṭaṃ dadyāccaturdaśa /Kontext
RArṇ, 14, 130.3
  ekīkṛtyātha tat sarvaṃ vajrīkṣīreṇa peṣayet //Kontext
RArṇ, 14, 140.1
  vajrabhasma snuhīkṣīre puṭitaṃ daśabhiḥ puṭaiḥ /Kontext
RArṇ, 14, 161.2
  stanakṣīreṇa piṣṭaṃ tu mūṣālepaṃ tu kārayet //Kontext
RArṇ, 14, 163.1
  kṣīreṇottaravāruṇyā mṛtavajraṃ tu bhāvayet /Kontext
RArṇ, 15, 37.0
  pathyaṃ kṣīrājyaśālyannaṃ bhojyamanyacca varjayet //Kontext
RArṇ, 15, 94.2
  stanakṣīreṇa saṃpeṣya piṣṭikāṃ tena lepayet //Kontext
RArṇ, 15, 136.1
  rambhā vīrā snuhīkṣīraṃ kañcukī yavaciñcikā /Kontext
RArṇ, 15, 141.1
  snuhīkṣīraṃ sakāñjīkaṃ bījāni kanakasya ca /Kontext
RArṇ, 15, 178.1
  abhrakasya tu pattreṇa vajrārkakṣīrasindhunā /Kontext
RArṇ, 15, 180.1
  tailārkakṣīravārāhīlāṅgalyo nigalottamaḥ /Kontext
RArṇ, 15, 182.1
  snuhyarkasambhavaṃ kṣīraṃ brahmabījāni kokilā /Kontext
RArṇ, 15, 183.2
  vākucī brahmabījāni snuhyarkakṣīrasaindhavam /Kontext
RArṇ, 15, 192.1
  kokilārkasnuhīkṣīraṃ saindhavābhrakaguggulu /Kontext
RArṇ, 16, 101.1
  vaṅgatārābhrarasakasnukkṣīrakṛtagolakam /Kontext
RArṇ, 16, 108.2
  snuhyarkaṃ ṭaṅkaṇaṃ guñjā ravikṣīreṇa marditā /Kontext
RArṇ, 17, 8.2
  kākaviṣṭhā stanakṣīraṃ mahiṣīkarṇayormalaḥ /Kontext
RArṇ, 17, 29.1
  raktapītāsitagaṇaṃ chāgakṣīreṇa bhūyasā /Kontext
RArṇ, 17, 48.1
  rasakasya trayo bhāgā meṣīkṣīreṇa mardayet /Kontext
RArṇ, 17, 64.2
  snuhyarkakṣīraciñcāmlavajrakandasamanvitām /Kontext
RArṇ, 17, 64.3
  mahiṣīkṣīrasaṃyuktāṃ surāṃ devi prakalpayet //Kontext
RArṇ, 17, 65.1
  snuhyarkakṣīralavaṇaiḥ śulvapattrāṇi lepayet /Kontext
RArṇ, 17, 70.2
  ekīkṛtyātha saṃmardya gavyakṣīreṇa pācayet //Kontext
RArṇ, 17, 97.2
  mahiṣīkṣīrasaṃdhānāt saptāhādupari priye /Kontext
RArṇ, 17, 103.1
  tālaṃ sūtaṃ samaṃ kṛtvā vajrīkṣīreṇa marditam /Kontext
RArṇ, 17, 104.1
  vaṅgamāvartya deveśi vajrīkṣīreṇa peṣayet /Kontext
RArṇ, 17, 115.1
  ciñcārasena sāmudraiḥ kṣīre cārkasya vahninā /Kontext
RArṇ, 6, 24.2
  snuhikṣīreṇa saptāhaṃ siktaṃ dhmātaṃ drutaṃ bhavet //Kontext
RArṇ, 6, 30.2
  bhāvitaṃ kuliśakṣīre dhmātaṃ dravati tatkṣaṇāt //Kontext
RArṇ, 6, 37.1
  athavābhrakapatraṃ tu kañcukīkṣīramadhyagam /Kontext
RArṇ, 6, 85.2
  vaikrāntaṃ tālakaṃ cāpi vajrīkṣīrapariplutam //Kontext
RArṇ, 6, 93.1
  peṣayed vajrakandaṃ vā vajrīkṣīreṇa suvrate /Kontext
RArṇ, 6, 94.2
  kṣīreṇottaravāruṇyāḥ kalkenānena suvrate //Kontext
RArṇ, 6, 98.1
  amṛtākandatimirabījatvakkṣīraveṣṭitam /Kontext
RArṇ, 6, 102.2
  snuhīkṣīreṇa saṃpeṣya puṭādvipro mṛto bhavet //Kontext
RArṇ, 6, 104.2
  kṣīreṇottaravāruṇyāḥ puṭanādvaiśyamāraṇam //Kontext
RArṇ, 6, 118.2
  kṣiptvā jvālāmukhīkṣīraṃ sthalakumbhīrasena ca //Kontext
RArṇ, 7, 8.1
  mākṣikaṃ cūrṇitaṃ stanyasnuhyarkakṣīrabhāvitam /Kontext
RArṇ, 7, 13.1
  gomūtraiśca snuhikṣīraiḥ bhāvyameraṇḍatailakaiḥ /Kontext
RArṇ, 7, 52.1
  kimatra citraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ /Kontext
RArṇ, 7, 57.2
  sarvakāmamaye ramye tīre kṣīrapayonidheḥ //Kontext
RArṇ, 7, 72.2
  gandhakaṃ śodhayet kṣīre śṛṅgaverarase tathā //Kontext
RArṇ, 7, 75.1
  snukkṣīrakaṭukālāburasayoḥ saptadhā pṛthak /Kontext
RArṇ, 7, 86.1
  taccūrṇaṃ devadeveśi mahiṣīkṣīrasaṃyutam /Kontext
RArṇ, 7, 93.2
  chāgakṣīreṇa saṃyuktaṃ vajrapiṇḍī tu kīrtitā //Kontext
RArṇ, 7, 106.1
  snuhyarkakṣīralavaṇakṣārāmlaparilepitam /Kontext
RArṇ, 7, 114.1
  palāśaśuṣkāpāmārgakṣārasnukkṣīrayogataḥ /Kontext
RArṇ, 7, 115.0
  snuhīkṣīrasamāyogāt vaṅgaṃ cāvāpayettataḥ //Kontext
RArṇ, 7, 116.1
  snuhyarkakṣīrahalinīkañcukīkandacitrakaiḥ /Kontext
RArṇ, 7, 128.1
  bhāvayettriḥ snuhīkṣīrairdevadālīrasena ca /Kontext
RArṇ, 7, 147.2
  snuhīkṣīreṇa sindūraṃ kanakaṃ rajataṃ punaḥ //Kontext
RArṇ, 7, 148.1
  tenaiva mākṣikaṃ tāmramajākṣīreṇa gandhakam /Kontext
RArṇ, 7, 149.1
  nāgaṃ śilārkakṣīreṇa svacchapattrīkṛtaṃ priye /Kontext
RArṇ, 8, 25.3
  kṣīratailena sudhmātaṃ hemābhraṃ milati priye //Kontext
RArṇ, 8, 59.2
  mṛtaśulvaśilāsattvasnuhyarkakṣīrahiṅgulaiḥ /Kontext
RArṇ, 8, 82.2
  kvāthe caturguṇe kṣīre tailamekaṃ sureśvari //Kontext
RArṇ, 9, 3.1
  nirdagdhaṃ śaṅkhacūrṇaṃ tu ravikṣīraśataplutam /Kontext
RājNigh, 13, 184.1
  āstyānaṃ candrikāsyandaṃ sundaraṃ kṣīrapūritam /Kontext
RCint, 2, 24.1
  snuhyarkasambhavaṃ kṣīraṃ brahmabījāni gugguluḥ /Kontext
RCint, 3, 60.1
  śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam /Kontext
RCint, 3, 103.1
  paṭvamlakṣāragomūtrasnuhīkṣīrapralepite /Kontext
RCint, 3, 130.2
  kvāthe caturguṇaṃ kṣīraṃ tailamekaṃ sureśvari //Kontext
RCint, 4, 16.1
  vajrābhraṃ ca dhamedvahnau tataḥ kṣīre vinikṣipet /Kontext
RCint, 4, 18.2
  arkakṣīraudanaṃ mardyamarkamūladraveṇa vā //Kontext
RCint, 4, 25.1
  nāgavallīrasaiḥ sūryakṣīrairdeyaṃ pṛthak pṛthak /Kontext
RCint, 4, 27.2
  rasaiḥ puṭecca lodhrasya kṣīrādekapuṭaṃ tataḥ //Kontext
RCint, 5, 2.1
  gandhaḥ sakṣīrabhāṇḍastho vastre kūrmapuṭācchuciḥ /Kontext
RCint, 5, 7.1
  vicūrṇya gandhakaṃ kṣīre ghanībhāvāvadhiṃ pacet /Kontext
RCint, 5, 14.1
  arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /Kontext
RCint, 5, 14.1
  arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /Kontext
RCint, 6, 10.1
  snuhyarkakṣīralavaṇakāñjikaistāmrapatrakam /Kontext
RCint, 6, 17.1
  sarvābhāve niṣektavyaṃ kṣīratailājyagojale /Kontext
RCint, 7, 35.2
  kṣīrāśini prayoktavyaṃ rasāyanarate nare //Kontext
RCint, 7, 93.1
  kṣīreṇa paktvā bhūnāgāṃstanmṛdā vātha ṭaṅkaṇaiḥ /Kontext
RCint, 7, 117.1
  meṣīkṣīreṇa daradamamlavargeṇa bhāvitam /Kontext
RCint, 8, 18.2
  kṣīrājyamadhunā miśraṃ māṣaikaṃ kāntapātrake //Kontext
RCint, 8, 76.1
  vardhamānānupānaṃ ca gavyaṃ kṣīrottamaṃ matam /Kontext
RCint, 8, 172.4
  jagdhvā tadamṛtasāraṃ nīraṃ vā kṣīramevānupibet /Kontext
RCint, 8, 231.2
  medhāsmṛtikaraṃ dhanyaṃ kṣīrāśī tatprayojayet //Kontext
RCint, 8, 238.1
  karṣārddhā guḍikātha karṣamathavā sevyā satāṃ sarvadā peyā kṣīrasitānuvīryakaraṇe stambhe'pyayaṃ kāminām /Kontext
RCint, 8, 258.1
  rātrau pibed gavāṃ kṣīraṃ kṛṣṇānāṃ ca viśeṣataḥ /Kontext
RCūM, 13, 12.2
  vimiśrya nikṣipettatra kṣīraṃ chāgīsamudbhavam //Kontext
RCūM, 14, 49.2
  yāmaṃ kṣīreṇa niṣkvāthya tatraiva sthāpayeddinam //Kontext
RCūM, 14, 117.1
  matsyākṣīkṣīragandhāśmapiṣṭaṃ veti tadāyasam /Kontext
RCūM, 16, 13.2
  dvitrivāraṃ paridhmānātkṣīre'kṣīramiva dhruvam //Kontext
RHT, 10, 14.2
  chāgīkṣīreṇa kṛtā piṇḍī śastā hi satvavidhau //Kontext
RHT, 16, 3.2
  dviguṇitaraktakaṣāyaṃ kṣīreṇa caturguṇena pacet //Kontext
RHT, 17, 4.2
  mahiṣīṇāṃ karṇamalaṃ strīkṣīraṃ krāmaṇe balakṛt //Kontext
RHT, 18, 72.1
  chagaṇaṃ māhiṣatakraṃ snuhīkṣīreṇa sarpiṣā kramaśaḥ /Kontext
RHT, 9, 13.1
  tanurapi patraṃ liptaṃ lavaṇakṣārāmlaravisnuhikṣīraiḥ /Kontext
RKDh, 1, 1, 56.1
  pārśvayor mahiṣīkṣīracūrṇamaṇḍūraphāṇitaiḥ /Kontext
RKDh, 1, 1, 65.1
  atrāgnir upalānāṃ snigdhadravyaṃ gandhatālādicūrṇaṃ jayapālakampillakādibījacūrṇaṃ vā kṣīrasiktaśuṣkam /Kontext
RKDh, 1, 1, 116.2
  dagdhaṃ śaṃkhaṃ ravikṣīrair bhāvitaṃ śatadhātape /Kontext
RKDh, 1, 1, 145.1
  pārśvayor mahiṣīkṣīracūrṇamaṇḍūraphāṇitaiḥ /Kontext
RKDh, 1, 1, 177.1
  narakeśāḥ samastaistu chāgīkṣīreṇa peṣayet /Kontext
RKDh, 1, 1, 208.1
  kārpāsajīrṇatṛṇato meṣīkṣīreṇa mardayet /Kontext
RKDh, 1, 1, 239.3
  snuhyarkaprabhavaṃ kṣīraṃ brahmabījāni guggulum //Kontext
RKDh, 1, 1, 244.1
  atra snuhyarkaprabhavaṃ kṣīraṃ ityatra śigrusarjabhavaṃ kṣāraṃ ityapi pāṭhaḥ /Kontext
RKDh, 1, 1, 245.1
  bākucī brahmabījāni snuhyarkakṣīrasaindhavāḥ /Kontext
RKDh, 1, 1, 256.2
  vaṭārkodumbarakṣīrair dinamekaṃ haṭhā bhavet //Kontext
RMañj, 2, 9.1
  nirdagdhaśaṃkhacūrṇaṃ ca ravikṣīreṇa saṃplutam /Kontext
RMañj, 3, 9.2
  tataḥ kṣīreṇa gandhaṃ ca śuddhaṃ yogeṣu yojayet //Kontext
RMañj, 3, 13.1
  arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /Kontext
RMañj, 3, 13.1
  arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /Kontext
RMañj, 3, 24.3
  vajrīkṣīreṇa vā siñcet kuliśaṃ vimalaṃ bhavet //Kontext
RMañj, 3, 42.1
  dhamedvajrābhrakaṃ vahṇau tataḥ kṣīreṇa secayet /Kontext
RMañj, 3, 46.1
  dhānyābhrakaṃ dṛḍhaṃ mardyam arkakṣīre dināvadhi /Kontext
RMañj, 3, 49.2
  nāgavallīrasairyuktaṃ sūryakṣīraiḥ pṛthakpṛthak //Kontext
RMañj, 3, 67.2
  āloḍya kṣīramadhvājyaṃ dhametsattvārthamādarāt //Kontext
RMañj, 3, 93.1
  meṣīkṣīreṇa daradamamlavargaiśca bhāvitam /Kontext
RMañj, 4, 21.2
  kṣīrāśanaṃ prayoktavyaṃ rasāyanarate nare //Kontext
RMañj, 5, 20.2
  arkakṣīreṇa sampiṣṭaṃ tārapatraṃ pralipya ca //Kontext
RMañj, 6, 17.1
  dadhyājyagavyaṃ takraṃ vā kṣīraṃ vājaṃ prayojayet /Kontext
RMañj, 6, 37.2
  varāṭīḥ pūrayettena hyajākṣīreṇa ṭaṃkaṇam //Kontext
RMañj, 6, 59.2
  vajrīkṣīraplutaṃ kṛtvā dṛḍhe mṛnmayabhājane //Kontext
RMañj, 6, 127.1
  samabhāgāni caitāni hyarkakṣīreṇa bhāvayet /Kontext
RMañj, 6, 176.2
  kṣīrājyaśarkarāmiśraṃ śālyannaṃ pathyamācaret //Kontext
RMañj, 6, 179.2
  vajrakṣīrair dinaikaṃ tu ruddhvā taṃ bhūdhare puṭet //Kontext
RMañj, 6, 245.1
  snuhīkṣīraṃ ravikṣīraṃ chāgī gokṣuravākucī /Kontext
RMañj, 6, 245.1
  snuhīkṣīraṃ ravikṣīraṃ chāgī gokṣuravākucī /Kontext
RMañj, 6, 257.2
  takre jīrṇe samuddhṛtya punaḥ kṣīraghaṭe pacet //Kontext
RMañj, 6, 258.1
  kṣīre jīrṇe samuddhṛtya kṣālayitvā viśoṣayet /Kontext
RMañj, 6, 299.2
  muśalīṃ sasitāṃ kṣīraiḥ palaikaṃ pāyayedanu //Kontext
RMañj, 6, 306.2
  gavāṃ kṣīreṇa tatpeyaṃ palārddhamanupānakam //Kontext
RMañj, 6, 312.1
  karṣārddhā guṭikāvaleham athavā sevyaṃ sadā sarvathā peyaṃ kṣīrasitā tu vīryakaraṇaṃ stambho'pyayaṃ kāminī /Kontext
RMañj, 6, 328.2
  dvāviṃśatpalagomūtraṃ snuhīkṣīraṃ ca tatsamam //Kontext
RMañj, 6, 331.1
  pippalyāśca kaṣāyeṇa vajrīkṣīreṇa bhāvayet /Kontext
RMañj, 6, 333.2
  arkakṣīrairdinaṃ mardyaṃ sarvaṃ tadgolakīkṛtam //Kontext
RMañj, 6, 339.1
  snuhīkṣīrairdinaṃ mardyaṃ tutthaṃ jaipālabījakam /Kontext
RPSudh, 1, 106.1
  kṣīreṇa sahitaṃ vāpi prahitaṃ dvidināvadhi /Kontext
RPSudh, 10, 12.1
  marditā mahiṣīkṣīre mṛttikā pakṣamātrakam /Kontext
RPSudh, 10, 18.2
  mṛtsamā mahiṣīkṣīrair divasatrayamarditā //Kontext
RPSudh, 2, 33.2
  kṣīraṃ śoṣayate nityaṃ kautukārthe na saṃśayaḥ //Kontext
RPSudh, 2, 45.1
  snuhikṣīreṇa saptāhaṃ sūryagharme sutīvrake /Kontext
RPSudh, 2, 84.2
  śukrastambhakaraḥ samyak kṣīraṃ pibati nānyathā //Kontext
RRÅ, R.kh., 2, 31.1
  kāṣṭhodumbarajaiḥ kṣīraiḥ sitāṃ hiṃgu vibhāvayet /Kontext
RRÅ, R.kh., 2, 44.1
  narakeśasamaṃ kiṃcicchāgīkṣīreṇa peṣayet /Kontext
RRÅ, R.kh., 3, 14.1
  śaṃkhacūrṇaṃ ravikṣīraiścātape bhāvayeddinam /Kontext
RRÅ, R.kh., 4, 30.1
  ravikṣīrairdinaṃ mardyam andhayitvā ca bhūdhare /Kontext
RRÅ, R.kh., 5, 6.2
  tataḥ kṣīre drutaṃ gandhaṃ śuddhaṃ yogeṣu yojayet //Kontext
RRÅ, R.kh., 5, 7.1
  athavārkasnuhīkṣīrairvastraṃ lepyaṃ ca saptadhā /Kontext
RRÅ, R.kh., 5, 30.0
  vajrīkṣīreṇa vā siñcedevaṃ śuddhaṃ ca mārayet //Kontext
RRÅ, R.kh., 5, 35.2
  vaṭakṣīreṇa mūṣāntarvipravacchūdramāraṇam //Kontext
RRÅ, R.kh., 6, 7.1
  dhamedvajrābhrakaṃ vahnau tataḥ kṣīre niṣecayet /Kontext
RRÅ, R.kh., 6, 14.2
  deyaṃ puṭatrayaṃ kṣīrair mardayecca puṭe puṭe //Kontext
RRÅ, R.kh., 6, 28.1
  sitāmadhvājyagokṣīrair dadhnāmlaṃ peṣyam abhrakam /Kontext
RRÅ, R.kh., 6, 35.1
  dhānyābhrakaṃ ravikṣīraiḥ ravimūladravaiśca vā /Kontext
RRÅ, R.kh., 6, 37.1
  evaṃ gokṣīramadhyasthaṃ sthāpyaṃ mardya puṭe pacet /Kontext
RRÅ, R.kh., 6, 38.1
  tato'mlaiścaiva kārpāsair gavāṃ kṣīraiḥ punaḥ punaḥ /Kontext
RRÅ, R.kh., 7, 36.2
  meṣīkṣīreṇa daradamamlavargaiśca bhāvitam //Kontext
RRÅ, R.kh., 7, 49.4
  tālakaṃ cūrṇayitvā tu chāgīkṣīreṇa bhāvayet //Kontext
RRÅ, R.kh., 7, 53.1
  gokṣīraiśca tutthakṣīrairbhāvyameraṇḍatailakaiḥ /Kontext
RRÅ, R.kh., 7, 53.1
  gokṣīraiśca tutthakṣīrairbhāvyameraṇḍatailakaiḥ /Kontext
RRÅ, R.kh., 8, 13.2
  nāgacūrṇaṃ śilāṃ vajrīkṣīreṇa tenālipya suvarṇasya kalkaśca mriyate puṭāt //Kontext
RRÅ, R.kh., 8, 14.1
  mṛtaṃ nāgaṃ snuhīkṣīrairathavāmlena kenacit /Kontext
RRÅ, R.kh., 8, 33.2
  mākṣikaṃ gandhakaṃ caivamarkakṣīreṇa mardayet //Kontext
RRÅ, R.kh., 8, 35.1
  snukkṣīraiḥ peṣayettāmraṃ tārapatrāṇi lepayet /Kontext
RRÅ, R.kh., 8, 42.1
  mardayenmahiṣīkṣīraiḥ piṣṭvā taṃ kṣālayejjalaiḥ /Kontext
RRÅ, R.kh., 8, 47.1
  snuhyarkakṣīralavaṇakāñjikais tāmrapatrakam liptvā /Kontext
RRÅ, R.kh., 8, 77.1
  yathālābhena bhasmaikaṃ vajrīkṣīreṇa bhāvayet /Kontext
RRÅ, V.kh., 10, 40.1
  raktavargaṃ pītavargaṃ kāryaṃ kṣīraiścaturguṇaiḥ /Kontext
RRÅ, V.kh., 10, 54.1
  dagdhaṃ śaṃkhaṃ ravikṣīrairbhāvitaṃ śatadhātape /Kontext
RRÅ, V.kh., 10, 62.1
  dagdhaśaṅkhaṃ ravikṣīrairbhāvitaṃ śatadhātape /Kontext
RRÅ, V.kh., 11, 16.1
  rājikā kākamācī ca ravikṣīraṃ ca kāñcanam /Kontext
RRÅ, V.kh., 12, 38.1
  arkakṣīreṇa dhānyābhraṃ dinaṃ mardyaṃ nirudhya ca /Kontext
RRÅ, V.kh., 12, 38.2
  kapotākhye puṭe pacyāt kṣīrairyāmaṃ vimardayet //Kontext
RRÅ, V.kh., 12, 44.1
  arkakṣīraistu dhānyābhraṃ yāmaṃ mardyaṃ nirudhya ca /Kontext
RRÅ, V.kh., 12, 75.3
  snuhīkṣīraistato mardyaṃ yāmaikaṃ cāndhitaṃ dhamet //Kontext
RRÅ, V.kh., 12, 78.1
  dolāyaṃtre tataḥ pacyādvajrīkṣīrairdināvadhi /Kontext
RRÅ, V.kh., 13, 7.1
  gokṣīraṃ paṃcalavaṇaṃ sarpavṛścikaviṣaṃ madhu /Kontext
RRÅ, V.kh., 13, 23.1
  ādāya bhāvayed gharme vajrīkṣīrairdināvadhi /Kontext
RRÅ, V.kh., 13, 44.0
  snukkṣīrakaṭutumbyutthais tālaṃ bhāvyaṃ dvisaptadhā //Kontext
RRÅ, V.kh., 13, 50.2
  kuṣmāṇḍasya rasaiḥ snuhyāḥ kṣīrairmardyaṃ dinatrayam /Kontext
RRÅ, V.kh., 13, 52.1
  sarvaṃ mardyamajākṣīrair andhamūṣāgataṃ dhamet /Kontext
RRÅ, V.kh., 13, 59.1
  ebhiḥ samaṃ tu taccūrṇamajākṣīreṇa mardayet /Kontext
RRÅ, V.kh., 13, 62.1
  ajākṣīrairdinaṃ mardyam athavāmlena kenacit /Kontext
RRÅ, V.kh., 13, 67.2
  ravikṣīrairdinaṃ bhāvyamatha śigrudravairdinam //Kontext
RRÅ, V.kh., 15, 14.2
  karpūraṃ kāṃjikaṃ tulyaṃ snuhyarkakṣīramarditam //Kontext
RRÅ, V.kh., 17, 19.2
  snuhīkṣīreṇa saptāhaṃ gharme tāpyaṃ drutirbhavet //Kontext
RRÅ, V.kh., 17, 22.1
  uduṃbarodbhavaiḥ kṣīrairabhrapatrāṇi pācayet /Kontext
RRÅ, V.kh., 17, 24.1
  kākoduṃbarijaiḥ kṣīrairmardyaṃ dhānyābhrakaṃ dinam /Kontext
RRÅ, V.kh., 17, 28.2
  snuhīkṣīreṇa saptāhaṃ bhāvitaṃ dhamanād bhavet //Kontext
RRÅ, V.kh., 17, 30.2
  bhāvyaṃ gharme snuhīkṣīrairdhmātaṃ saṃpuṭagaṃ dravet //Kontext
RRÅ, V.kh., 19, 23.2
  prasūtāyā iḍāyāstu sadyaḥ kṣīraiḥ kṣaṇāvadhi //Kontext
RRÅ, V.kh., 19, 30.1
  tāḥ śubhrāścūrṇayecchlakṣṇam īḍākṣīrādipūrvavat /Kontext
RRÅ, V.kh., 19, 31.2
  ekaikaṃ bandhayedvastre īḍākṣīrairdinaṃ pacet //Kontext
RRÅ, V.kh., 19, 34.1
  kṣīraṃ tenaiva tanmardyaṃ yāmaikaṃ pūrvacūrṇakam /Kontext
RRÅ, V.kh., 19, 38.2
  kṣīraiḥ sadyaḥprasūtāyā eḍāyā mardayed dṛḍham //Kontext
RRÅ, V.kh., 19, 61.1
  sarvatulyāṃ bilvamajjām ajākṣīreṇa peṣayet /Kontext
RRÅ, V.kh., 19, 62.2
  tvagvarjyaṃ ca kaṇā tulyaṃ meṣīkṣīreṇa peṣayet //Kontext
RRÅ, V.kh., 19, 68.1
  dvipale śuddhahiṃgu syād eḍākṣīraṃ ca viṃśatiḥ /Kontext
RRÅ, V.kh., 19, 70.1
  dhattūrabījacūrṇaṃ tu vajrīkṣīreṇa bhāvayet /Kontext
RRÅ, V.kh., 19, 92.2
  tad bhaktaṃ śītalaṃ kṛtvā gavāṃ kṣīraiḥ prayatnataḥ //Kontext
RRÅ, V.kh., 19, 128.1
  vajrīkṣīreṇa saṃyuktaṃ śuddhaṃ vastraṃ punaḥ punaḥ /Kontext
RRÅ, V.kh., 2, 30.2
  mūṣakasya malaṃ stanyaṃ snuhyarkakṣīramatkuṇāḥ //Kontext
RRÅ, V.kh., 20, 10.1
  arkamūlaṃ ravikṣīraiḥ piṣṭvā mūṣāṃ ghanaṃ kṣipet /Kontext
RRÅ, V.kh., 20, 42.2
  yāvattailaṃ pacettāvad ravikṣīraṃ kṣipan kṣipan //Kontext
RRÅ, V.kh., 20, 66.2
  kārayedagnitaptāni tasmin kṣīre niṣecayet //Kontext
RRÅ, V.kh., 20, 70.1
  raktasnuhībhavaiḥ kṣīrai rajanīṃ mardayet tryaham /Kontext
RRÅ, V.kh., 20, 71.2
  bhaṅge raktaṃ sravetkṣīraṃ jñātvā tāmuddharettataḥ //Kontext
RRÅ, V.kh., 20, 86.1
  kṣīrakandabhave kṣīre taptaṃ tāmraṃ niṣecayet /Kontext
RRÅ, V.kh., 20, 110.2
  tilatailam ajākṣīraṃ kṣaudraṃ ca tulyatulyakam //Kontext
RRÅ, V.kh., 20, 140.1
  meṣīkṣīrāmlavargābhyāṃ daradaṃ gharmabhāvitam /Kontext
RRÅ, V.kh., 3, 15.2
  kṣīravṛkṣāśca ye sarve tathā nānāvidhaṃ viṣam //Kontext
RRÅ, V.kh., 3, 28.2
  snuhyarkonmattavāruṇyāḥ kṣīraiḥ stanyairvimardayet //Kontext
RRÅ, V.kh., 3, 38.2
  uttarāvāruṇīkṣīraiḥ kāntapāṣāṇajaṃ mukham //Kontext
RRÅ, V.kh., 3, 41.1
  snuhīkṣīreṇa vimalāṃ piṣṭvā tadgolake kṣipet /Kontext
RRÅ, V.kh., 3, 68.1
  laghvagninā drutaṃ tadvai ajākṣīre vinikṣipet /Kontext
RRÅ, V.kh., 3, 101.1
  saghṛtair mahiṣīkṣīrairmardyaṃ deyaṃ puṭatrayam /Kontext
RRÅ, V.kh., 3, 125.1
  mṛtaṃ nāgaṃ snuhīkṣīrairathavāmlena kenacit /Kontext
RRÅ, V.kh., 4, 58.1
  yāmānte tatsamuddhṛtya vajrīkṣīrairdināvadhi /Kontext
RRÅ, V.kh., 4, 59.2
  uddhṛtya mardayetkhalve vajrīkṣīrairdināvadhi //Kontext
RRÅ, V.kh., 4, 82.1
  meṣīkṣīreṇa tatsarvaṃ dinamekaṃ vimardayet /Kontext
RRÅ, V.kh., 4, 147.1
  meṣīkṣīreṇa tatsarvaṃ dinamekaṃ vimardayet /Kontext
RRÅ, V.kh., 5, 8.2
  meṣīkṣīrāmlavargābhyāṃ daradaṃ gharmabhāvitam //Kontext
RRÅ, V.kh., 6, 7.2
  vajrīkṣīraistu tatpiṇḍaṃ ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 6, 78.1
  punarmṛtkharpare pacyādgokṣīreṇa samāyutam /Kontext
RRÅ, V.kh., 6, 110.2
  arkakṣīreṇa dhānyābhraṃ yāmaṃ piṣṭvā tathāndhrayet //Kontext
RRÅ, V.kh., 7, 16.1
  snuhyarkakṣīratailaiśca mardyaṃ yāmadvayaṃ dṛḍham /Kontext
RRÅ, V.kh., 7, 79.1
  kṣīreṇottaravāruṇyās tridinaṃ śuddhapāradam /Kontext
RRÅ, V.kh., 8, 7.1
  kākamācīdravaiḥ kṣīraiḥ snuhyarkaiścātape khare /Kontext
RRÅ, V.kh., 8, 9.2
  snuhīkṣīrairdinaṃ mardyaṃ śvetavaṅgasya patrakam //Kontext
RRÅ, V.kh., 8, 17.1
  viṣatulyaṃ kṣipeccūrṇaṃ vajrīkṣīreṇa bhāvitam /Kontext
RRÅ, V.kh., 8, 24.2
  ekaviṃśativāreṇa meṣīkṣīreṇa bhāvayet //Kontext
RRÅ, V.kh., 8, 35.2
  uttarāvāruṇīkṣīrais tatkhoṭaṃ ca pralepayet //Kontext
RRÅ, V.kh., 8, 40.2
  vajrīkṣīreṇa saṃmardyamevaṃ vārāṃścaturdaśa //Kontext
RRÅ, V.kh., 8, 125.2
  meṣīkṣīraistathājyaiśca khalve mardyaṃ dinatrayam //Kontext
RRÅ, V.kh., 9, 51.1
  śvetāyāḥ śarapuṅkhāyā mūlairgokṣīragharṣitaiḥ /Kontext
RRÅ, V.kh., 9, 81.1
  vajrabhasma snuhīkṣīrairdinam ekaṃ vimardayet /Kontext
RRS, 10, 76.1
  māhiṣāmbu dadhi kṣīraṃ sābhighāraṃ śakṛdrasaḥ /Kontext
RRS, 11, 96.1
  dhṛtvā sūtamukhe pātraṃ meṣīkṣīraṃ pradāpayet /Kontext
RRS, 11, 121.1
  vaṭakṣīreṇa sūtābhrau mardayetpraharatrayam /Kontext
RRS, 11, 125.1
  gojīrṇaśālyannaṃ gavyaṃ kṣīraṃ ghṛtaṃ dadhi /Kontext
RRS, 11, 134.2
  rasavīryavivṛddhyarthaṃ dadhikṣīrekṣuśarkarāḥ /Kontext
RRS, 3, 3.3
  sarvakāmamaye ramye tīre kṣīrapayonidheḥ //Kontext
RRS, 3, 43.1
  athavārkasnuhīkṣīrair vastraṃ lepyaṃ tu saptadhā /Kontext
RRS, 3, 153.1
  kimatra citraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ /Kontext
RRS, 3, 164.2
  vipacedāyase pātre mahiṣīkṣīrasaṃyutam //Kontext
RRS, 5, 37.1
  bhāvyaṃ tāpyaṃ snuhīkṣīraistārapatrāṇi lepayet /Kontext
RRS, 9, 8.1
  pārśvayor mahiṣīkṣīracūrṇamaṇḍūraphāṇitaiḥ /Kontext
RSK, 3, 8.2
  rasāyanarate dadyādghṛtakṣīrahitāśine //Kontext
ŚdhSaṃh, 2, 11, 23.2
  snuhīkṣīreṇa sampiṣṭaṃ mākṣikaṃ tena lepayet //Kontext
ŚdhSaṃh, 2, 11, 25.1
  arkakṣīreṇa sampiṣṭo gandhakastena lepayet /Kontext
ŚdhSaṃh, 2, 11, 27.2
  arkakṣīravadājaṃ syātkṣīranirguṇḍikā tathā //Kontext
ŚdhSaṃh, 2, 11, 27.2
  arkakṣīravadājaṃ syātkṣīranirguṇḍikā tathā //Kontext
ŚdhSaṃh, 2, 11, 60.1
  kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet /Kontext
ŚdhSaṃh, 2, 11, 62.1
  arkakṣīrair dinaṃ khalve cakrākāraṃ ca kārayet /Kontext
ŚdhSaṃh, 2, 12, 15.2
  meṣīkṣīreṇa daradamamlavargaiśca bhāvitam //Kontext
ŚdhSaṃh, 2, 12, 60.2
  bhāgaikaṃ ṭaṅkaṇaṃ dattvā gokṣīreṇa vimardayet //Kontext
ŚdhSaṃh, 2, 12, 150.1
  varāṭānpūrayettena chāgīkṣīreṇa ṭaṅkaṇam /Kontext
ŚdhSaṃh, 2, 12, 172.1
  mṛtaṃ tāmram ajākṣīraiḥ pācyaṃ tulyairgatadravam /Kontext
ŚdhSaṃh, 2, 12, 190.1
  triśāṇaṃ tadgavāṃ kṣīraiḥ kvāthairvā traiphalaiḥ pibet /Kontext
ŚdhSaṃh, 2, 12, 201.2
  takre jīrṇe samuddhṛtya punaḥ kṣīraghaṭe pacet //Kontext
ŚdhSaṃh, 2, 12, 202.1
  kṣīre jīrṇe samuddhṛtya kṣālayitvā viśodhayet /Kontext
ŚdhSaṃh, 2, 12, 214.1
  pippalyāstu kaṣāyeṇa vajrakṣīreṇa bhāvayet /Kontext
ŚdhSaṃh, 2, 12, 231.2
  vajrīkṣīrairdinaikaṃ tu ruddhvādho bhūdhare pacet //Kontext
ŚdhSaṃh, 2, 12, 274.2
  tasyānu dvipalaṃ kṣīraṃ pibetsusthitamānasaḥ //Kontext
ŚdhSaṃh, 2, 12, 294.2
  ajādugdhābhāvatastu gavyakṣīreṇa śodhayet //Kontext