Fundstellen

ÅK, 1, 25, 13.1
  evameva prakartavyā tāraraktī manoharā /Kontext
ÅK, 1, 25, 33.2
  idameva hi nirdiṣṭaṃ vaidyairuttāraṇaṃ khalu //Kontext
ÅK, 1, 25, 75.1
  sa āvāpaḥ pratīvāpastadevācchādanaṃ matam /Kontext
ÅK, 1, 25, 80.2
  vahnisthameva śītaṃ yattaduktaṃ svāṅgaśītalam //Kontext
ÅK, 1, 25, 98.2
  bahireva drutīkṛtya ghanasatvādikaṃ khalu //Kontext
ÅK, 1, 26, 8.2
  utsedhena navāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa navāṅgulo rasamitair nimnaistathaivāṅgulaiḥ /Kontext
ÅK, 1, 26, 8.3
  kaṇṭhe dvyaṅgulavistaro'timasṛṇo droṇārdhacandrākṛtir gharṣaścaiva daśāṅgulaśca tadidaṃ khalvākhyayantraṃ matam //Kontext
ÅK, 1, 26, 10.2
  lohe navāṅgulaḥ khalvo nimnaścaiva ṣaḍaṅgulaḥ //Kontext
ÅK, 1, 26, 11.1
  mardako'ṣṭāṅgulaścaiva taptakhalvābhidho hyayam /Kontext
ÅK, 1, 26, 28.1
  tribhirevordhvapātaiḥ sa kasmāddoṣairna mucyate /Kontext
ÅK, 1, 26, 30.1
  khaṇḍānyulūkhalāṃbhobhis pātanaiva mahāśuddhistaṇḍulī parikīrtitā /Kontext
ÅK, 1, 26, 79.2
  pātrādho nikṣipeddhūpaṃ vakṣyamāṇamihaiva hi //Kontext
ÅK, 1, 26, 88.2
  yāvaduṣṇaṃ bhavetsarvaṃ bhājanaṃ tāvadeva hi //Kontext
ÅK, 1, 26, 111.1
  jārayetṣaḍguṇaṃ gandham anenaiva krameṇa hi /Kontext
ÅK, 1, 26, 130.1
  liptvā mṛllavaṇenaiva sandhiṃ bhāṇḍatalasya ca /Kontext
ÅK, 1, 26, 150.1
  upādānaṃ bhavettasyā mṛttikā lohameva ca /Kontext
ÅK, 1, 26, 152.1
  andhraṇaṃ randhanaṃ caiva saṃśliṣṭaṃ sandhibandhanam /Kontext
ÅK, 1, 26, 184.1
  saiva chidrānvitā nandagambhīrā sāraṇocitā /Kontext
ÅK, 1, 26, 200.2
  yantram evauṣadhībhyaḥ syācchreṣṭhaṃ sūtasya yantraṇe //Kontext
ÅK, 1, 26, 238.2
  rūpikā kūpikā siddhā golaṃ caiva karaṇḍakam //Kontext
ÅK, 2, 1, 1.3
  tvayaiva pratibuddhāsmi pūrvaṃ rasavidhānakam //Kontext
ÅK, 2, 1, 10.1
  bhujaṅgaṃ trapusaṃ caiva rītiḥ kāṃsyaṃ ca vartakam /Kontext
ÅK, 2, 1, 18.2
  sāgnim utpalakaiḥ pūrṇameva drāvya samuddharet //Kontext
ÅK, 2, 1, 24.2
  ācchādya śrāvakenaiva pṛṣṭhe deyaṃ puṭaṃ laghu //Kontext
ÅK, 2, 1, 75.1
  khaṇḍākhyā caiva tadrūpaṃ vivicya parikalpyate /Kontext
ÅK, 2, 1, 93.2
  mākṣikaṃ mārayatyeva śuddhihīnaṃ surārcite //Kontext
ÅK, 2, 1, 95.1
  ḍolāyantre dinaṃ pācyaṃ sūraṇasyaiva madhyagam /Kontext
ÅK, 2, 1, 117.1
  kaṅkuṣṭhaṃ ṭaṅkaṇaṃ caiva pratipādāṃśamiśritam /Kontext
ÅK, 2, 1, 123.1
  stanyaiḥ kaṅkuṣṭhakaiścaiva kadalītoyasaṃyutaiḥ /Kontext
ÅK, 2, 1, 134.1
  puṭanaṃ chagaṇenaiva tāvatkuryādvicakṣaṇaḥ /Kontext
ÅK, 2, 1, 137.2
  patatyeva na saṃdehaḥ sarvajñavacanaṃ tathā //Kontext
ÅK, 2, 1, 151.1
  sumṛtīkaraṇaṃ caiva tvamṛtīkaraṇaṃ tathā /Kontext
ÅK, 2, 1, 160.1
  śārṅgerī maricaṃ caiva balā ca payasā saha /Kontext
ÅK, 2, 1, 164.1
  dhānyaṃ tatraiva ṣaḍvāramamlaiḥ siñcyātpunaḥ punaḥ /Kontext
ÅK, 2, 1, 166.1
  ruddhvā ṣaḍbhiḥ puṭaiḥ pācyaṃ piṣṭvā caiva punaḥ punaḥ /Kontext
ÅK, 2, 1, 186.1
  tasya sattvaṃ sūta eva daradasya tribhedataḥ /Kontext
ÅK, 2, 1, 200.2
  aśanāttasya saṃsparśānmriyate sadya eva hi //Kontext
ÅK, 2, 1, 203.2
  sarvalohāni kurvanti suvarṇaṃ tārameva ca //Kontext
ÅK, 2, 1, 208.1
  sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ /Kontext
ÅK, 2, 1, 222.2
  yāvat sattvāvaśeṣaṃ syād dhautasattvaṃ tadeva hi //Kontext
ÅK, 2, 1, 245.2
  taireva dinamekaṃ tu mardayecchuddhimāpnuyāt //Kontext
ÅK, 2, 1, 251.1
  tutthaṃ ca ṭaṅkaṇaṃ caiva tulyaṃ ślakṣṇaṃ vimardayet /Kontext
ÅK, 2, 1, 252.1
  indragopanibhaṃ sattvaṃ patatyeva na saṃśayaḥ /Kontext
ÅK, 2, 1, 274.1
  saubhāgyaṃ caiva śṛṅgāraṃ maṅgalyam aruṇaṃ rajaḥ /Kontext
ÅK, 2, 1, 281.1
  nīlaṃ nīlāñjanaṃ caiva cakṣuṣyaṃ vārisambhavam /Kontext
ÅK, 2, 1, 284.1
  sauvīramañjanaṃ caiva raktapittaharaṃ hitam /Kontext
ÅK, 2, 1, 291.2
  dhāraṇaṃ sāraṇaṃ caiva kramādvakṣyāmi lakṣaṇam //Kontext
ÅK, 2, 1, 300.2
  śuktir muktāprasūścaiva mahāśuktiśca śuktikā //Kontext
ÅK, 2, 1, 301.2
  jñeyā mauktikasūścaiva muktāmātā tathā smṛtā //Kontext
ÅK, 2, 1, 317.2
  rālaḥ sarjarasaścaiva yakṣadhūpo 'gnivallabhaḥ //Kontext
ÅK, 2, 1, 323.1
  padmastu kumudaścaiva suvarṇaḥ pañcamaḥ priye /Kontext
ÅK, 2, 1, 339.1
  nīlakācodbhavaṃ kācatilakaṃ caiva kācasambhavam /Kontext
ÅK, 2, 1, 348.2
  sahasravedhī vīrāmlo gulmaketur śaṅkhamāṃsādidrāvī syad dvidhā caivāmlavetasaḥ //Kontext
ÅK, 2, 1, 355.2
  śaṅkhaṃ nīlāñjanaṃ caiva pṛthak śodhyaṃ dine dine //Kontext
ÅK, 2, 1, 359.1
  āsāmekarasenaiva trikṣārair lavaṇaiḥ saha /Kontext