Fundstellen

RājNigh, 13, 5.2
  tathākhuprastaraś caiva śaravedamitāhvayāḥ /Kontext
RājNigh, 13, 12.2
  snigdhaṃ ca gauravam upaiti ca yat tulāyāṃ jātyā tad eva kanakaṃ mṛdu raktapītam //Kontext
RājNigh, 13, 18.3
  raktaṃ nepālakaṃ caiva raktadhātuḥ karendudhā //Kontext
RājNigh, 13, 22.2
  krimidāhapāṇḍuśamanaṃ kāntikaraṃ tad rasāyanaṃ caiva //Kontext
RājNigh, 13, 51.2
  saubhāgyam aruṇaṃ caiva maṅgalyaṃ manusaṃmitam //Kontext
RājNigh, 13, 57.1
  anyac ca mārakaṃ caiva maṇirāgaṃ rasodbhavam /Kontext
RājNigh, 13, 62.3
  stutyā kāṅkṣī sujātā ca jñeyā caiva caturdaśa //Kontext
RājNigh, 13, 65.1
  kanakarasaṃ kāñcanakaṃ biḍālakaṃ caiva citragandhaṃ ca /Kontext
RājNigh, 13, 78.2
  kharjūkrimiharaṃ caiva cakṣuṣyaṃ kāntivardhanam //Kontext
RājNigh, 13, 81.1
  mākṣikaṃ caiva mākṣīkaṃ pītakaṃ dhātumākṣikam /Kontext
RājNigh, 13, 87.1
  tathā nīlāñjanaṃ caiva cakṣuṣyaṃ vārisambhavam /Kontext
RājNigh, 13, 101.2
  mayūragrīvakaṃ caiva tāmragarbhāmṛtodbhavam /Kontext
RājNigh, 13, 105.2
  rasaścaiva mahatejā rasaloho rasottamaḥ //Kontext
RājNigh, 13, 111.2
  pāraṃ dadāti yasmāt tasmād ayameva pāradaḥ kathitaḥ //Kontext
RājNigh, 13, 115.2
  vajraṃ naiva vikārameti tadimānyāsevamānaḥ kramāt gulmī ca vraṇavāṃś ca kutsitagadī nīruk ca saṃjāyate //Kontext
RājNigh, 13, 126.1
  śuktir muktāprasūścaiva mahāśuktiśca śuktikā /Kontext
RājNigh, 13, 130.1
  khaṭinī khaṭikā caiva khaṭī dhavalamṛttikā /Kontext
RājNigh, 13, 136.2
  sekaprayogataścaiva śākhāśaityānilāpahā //Kontext
RājNigh, 13, 137.2
  recakaṃ pulakaṃ caiva śodhakaṃ kālapālakam //Kontext
RājNigh, 13, 177.2
  yaccānyannijalīlayaiva dalayedvajreṇa vā bhidyate tajjātyaṃ kuliśaṃ vadanti kuśalāḥ ślāghyaṃ mahārghyaṃ ca tat //Kontext
RājNigh, 13, 186.2
  dīpanaḥ pācanaścaiva dhṛto'yaṃ pāpanāśanaḥ //Kontext
RājNigh, 13, 188.1
  pātre yatra nyaste payaḥ prayātyeva gojalojjvalatām /Kontext
RājNigh, 13, 197.2
  lāghavamatha komalatā sādhāraṇadoṣa eva vijñeyaḥ //Kontext
RājNigh, 13, 202.2
  pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram //Kontext
RājNigh, 13, 206.1
  vaikrāntaṃ caiva vikrāntaṃ nīcavajraṃ kuvajrakam /Kontext
RājNigh, 13, 208.1
  vajrākāratayaiva prasahya haraṇāya sarvarogāṇām /Kontext
RājNigh, 13, 216.1
  sthāvaraṃ jaṅgamaṃ caiva saṃyogāc ca yathā viṣam /Kontext