Fundstellen

RHT, 12, 8.2
  pādena tu pūrvoktadvandvānyatamakaṃ kalpyam //Kontext
RHT, 12, 12.2
  pūrvoktakalkasahitaṃ mākṣīkamṛtanāgatālaśilam //Kontext
RHT, 13, 7.1
  sarveṣāṃ bījānāmādau kṛtvā yathoktasaṃyogam /Kontext
RHT, 15, 1.1
  vakṣye tvabhrakasatvād vimaladrutim akhilaguṇagaṇādhārām /Kontext
RHT, 15, 14.1
  atha pūrvoktagrāsakramājjarate raso vidhivat /Kontext
RHT, 18, 24.1
  vakṣye samprati samyagyad bījaṃ samarase jīrṇam /Kontext
RHT, 18, 40.2
  prāguktaṃ tasyopari mṛtanāgaṃ śataguṇaṃ vāhyam /Kontext
RHT, 18, 59.2
  vakṣyāmi cālepavidhiṃ kramati ca sūto yathā hi patreṣu /Kontext
RHT, 18, 66.1
  etairliptvā kṛṣṇaiḥ patraṃ pūrvoktavidhānena /Kontext
RHT, 18, 69.1
  tārākṛṣṭiṃ vakṣye mṛtavaṅgaṃ tālakena tulyāṃśam /Kontext
RHT, 3, 13.1
  iti pattrābhrakam uktaṃ tena vidhānena cārayetsūtam /Kontext
RHT, 4, 26.1
  gaganagrāsarahasyaṃ vakṣyāmyekaṃ ghanārkasaṃyogāt /Kontext
RHT, 5, 15.1
  rasakaṃ balinā yuktaṃ pūrvoktavidhānayogena /Kontext
RHT, 5, 23.1
  samagarbhe drutikaraṇaṃ hemno vakṣyāmyahaṃ paraṃ yogam /Kontext
RHT, 8, 3.2
  kramaśo hi vakṣyamāṇairnirṇikto raṃjanaṃ kurute //Kontext