Fundstellen

RCūM, 14, 28.2
  khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam //Kontext
RCūM, 3, 24.1
  rasasaṃhitayor vaidyāḥ nighaṇṭujñāśca vārttikāḥ /Kontext
RCūM, 3, 24.2
  sarvadeśajabhāṣājñāḥ saṃgrāhyāste'pi sādhakaiḥ //Kontext
RCūM, 3, 29.1
  bhūtavigrahamantrajñāste yojyā nidhisādhane /Kontext
RCūM, 3, 32.2
  tattadauṣadhanāmajñāḥ śucayo vañcanojjhitāḥ //Kontext
RCūM, 3, 33.1
  nānāviṣayabhāṣājñāste matā bheṣajāhṛtau /Kontext
RCūM, 4, 106.2
  vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ //Kontext