Fundstellen

ÅK, 1, 25, 78.1
  prativāpyādikaṃ kāryaṃ drutalohe sunirmale /Kontext
RArṇ, 17, 86.1
  niṣiktaṃ śiṃśapātaile saptadhā prativāpitam /Kontext
RArṇ, 17, 87.1
  vidrumaṃ daradaṃ tīkṣṇam anena prativāpitam /Kontext
RHT, 18, 13.2
  pravālakaṃkuṣṭhaṭaṅkaṇagairikaprativāpitaṃ sitaṃ kanakam //Kontext
RHT, 18, 22.1
  āvṛtya kanakakariṇau śilayā prativāpitau tato bhuktvā /Kontext