Fundstellen

RRS, 10, 14.2
  kṛṣṇamṛdbhiḥ kṛtā mūṣā gāramūṣetyudāhṛtā /Kontext
RRS, 10, 36.1
  dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu /Kontext
RRS, 11, 25.1
  bhūmijāḥ kurvate kuṣṭhaṃ girijā jāḍyameva ca /Kontext
RRS, 11, 28.1
  palārdhenaiva kartavyaḥ saṃskāraḥ sūtakasya ca /Kontext
RRS, 11, 37.1
  tāmreṇa piṣṭikāṃ kṛtvā pātayedūrdhvabhājane /Kontext
RRS, 11, 39.2
  naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayeccordhvabhājane /Kontext
RRS, 11, 45.2
  kuryāt tiryakpātanapātitasūtaṃ krameṇa dṛḍhavahnim //Kontext
RRS, 11, 49.3
  samaṃ kṛtvāranālena svedayecca dinatrayam //Kontext
RRS, 11, 59.3
  kāryāste prathamaṃ śeṣā noktā dravyopayoginaḥ //Kontext
RRS, 11, 63.2
  jalabandho 'gnibandhaśca susaṃskṛtakṛtābhidhaḥ /Kontext
RRS, 11, 65.2
  sa sevito nṛṇāṃ kuryān mṛtyuṃ vā vyādhimuddhatam //Kontext
RRS, 11, 75.2
  saṃsevito'sau na karoti bhasmakāryaṃ javād rogavināśanaṃ ca //Kontext
RRS, 11, 77.1
  rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca /Kontext
RRS, 11, 78.1
  piṣṭīkṛtair abhrakasattvahematārārkakāntaiḥ parijārito yaḥ /Kontext
RRS, 11, 83.1
  caturguṇavyomakṛtāśano 'sau rasāyanāgryas taruṇābhidhānaḥ /Kontext
RRS, 11, 85.1
  yo divyamūlikābhiśca kṛto'tyagnisaho rasaḥ /Kontext
RRS, 11, 94.2
  tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā //Kontext
RRS, 11, 102.2
  aṅkolarājavṛkṣakakanyārasataśca śodhanaṃ kuryāt //Kontext
RRS, 11, 108.2
  kṛtvā svaliṅgalepaṃ yoniṃ vidrāvayet strīṇām //Kontext
RRS, 11, 110.1
  takreṇa mardayitvā gaṇena madanavalayaṃ kuryāt /Kontext
RRS, 11, 110.2
  ratisamaye vanitānāṃ ratigarvavināśanaṃ kurute //Kontext
RRS, 11, 112.2
  smaravalayaṃ kṛtvaitadvanitānāṃ drāvaṇaṃ kurute //Kontext
RRS, 11, 112.2
  smaravalayaṃ kṛtvaitadvanitānāṃ drāvaṇaṃ kurute //Kontext
RRS, 11, 114.2
  kṛtvā sūtaṃ puṭayed dṛḍhamūṣāyāṃ bhavedbhasma //Kontext
RRS, 11, 116.2
  taddravaiḥ saptadhā sūtaṃ kuryānmarditamūrchitam //Kontext
RRS, 2, 6.1
  nāgābhraṃ nāgavatkuryāddhvaniṃ pāvakasaṃsthitam /Kontext
RRS, 2, 6.2
  tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ //Kontext
RRS, 2, 7.2
  tatkuryādaśmarīrogamasādhyaṃ śastrato 'nyathā //Kontext
RRS, 2, 15.2
  anyathā tv aguṇaṃ kṛtvā vikarotyeva niścitam //Kontext
RRS, 2, 17.2
  tato dhānyābhrakaṃ kṛtvā piṣṭvā matsyākṣikārasaiḥ //Kontext
RRS, 2, 18.1
  cakrīṃ kṛtvā viśoṣyātha puṭed ardhebhake puṭe /Kontext
RRS, 2, 19.1
  kalāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam /Kontext
RRS, 2, 23.1
  pītāmalakasaubhāgyapiṣṭaṃ cakrīkṛtābhrakam /Kontext
RRS, 2, 44.1
  kṣudhaṃ karoti cātyarthaṃ guñjārdhamitisevayā /Kontext
RRS, 2, 48.1
  bharjane bharjane kāryaṃ śilāpaṭṭena peṣaṇam /Kontext
RRS, 2, 65.2
  paunaḥpunyena vā kuryāddravaṃ dattvā puṭaṃ tvanu /Kontext
RRS, 2, 85.1
  mākṣīkasattvena rasendrapiṣṭaṃ kṛtvā vilīne ca baliṃ nidhāya /Kontext
RRS, 2, 98.1
  tatsattvaṃ sūtasaṃyuktaṃ piṣṭaṃ kṛtvā sumarditam /Kontext
RRS, 2, 130.2
  tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇād bhavet //Kontext
RRS, 2, 145.1
  rasaśca rasakaścobhau yenāgnisahanau kṛtau /Kontext
RRS, 2, 152.2
  tadā saṃdaṃśato mūṣāṃ dhṛtvā kṛtvā tvadhomukhīm //Kontext
RRS, 3, 27.2
  śatavāraṃ kṛtaṃ caiva nirgandho jāyate dhruvam //Kontext
RRS, 3, 28.2
  gṛdhrākṣitulyaṃ kurute 'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ //Kontext
RRS, 3, 28.2
  gṛdhrākṣitulyaṃ kurute 'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ //Kontext
RRS, 3, 32.2
  karoti dīpanaṃ tīvraṃ kṣayaṃ pāṇḍuṃ ca nāśayet //Kontext
RRS, 3, 44.1
  tadvartiṃ jvalitāṃ daṃśe dhṛtāṃ kuryād adhomukhīm /Kontext
RRS, 3, 45.2
  agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca //Kontext
RRS, 3, 75.2
  tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet //Kontext
RRS, 3, 76.1
  tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena ca ṭaṅkaṇam /Kontext
RRS, 3, 95.1
  aśmarīṃ mūtrakṛcchraṃ ca aśuddhā kurute śilā /Kontext
RRS, 3, 99.2
  kāravallīdalāmbhobhirmūṣāṃ kṛtvātra nikṣipet //Kontext
RRS, 3, 152.1
  saptakṛtvārdrakadrāvairlakucasyāmbunāpi vā /Kontext
RRS, 3, 153.2
  evaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham //Kontext
RRS, 4, 37.3
  anyairuktaḥ śataṃ vārānkartavyo 'yaṃ vidhikramaḥ //Kontext
RRS, 4, 44.2
  kṛtakalkena saṃlipya puṭedviṃśativārakam /Kontext
RRS, 4, 46.2
  mukhe dhṛtaṃ karotyāśu caladdantavibandhanam //Kontext
RRS, 4, 66.2
  bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ //Kontext
RRS, 4, 70.1
  vajravallyantarasthaṃ ca kṛtvā vajraṃ nirodhayet /Kontext
RRS, 4, 74.0
  kurute yogarājo 'yaṃ ratnānāṃ drāvaṇaṃ param //Kontext
RRS, 5, 7.2
  dhāraṇādeva tatkuryāccharīramajarāmaram //Kontext
RRS, 5, 11.1
  saukhyaṃ vīryaṃ balaṃ hanti rogavargaṃ karoti ca /Kontext
RRS, 5, 14.1
  kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet /Kontext
RRS, 5, 18.2
  bhāvitaṃ sadṛśaṃ hema karoti jalavaddrutam //Kontext
RRS, 5, 20.2
  asaukhyakāraṃ ca sadaiva hemāpakvaṃ sadoṣaṃ maraṇaṃ karoti //Kontext
RRS, 5, 47.2
  vāntimūrcchābhramotkledaṃ kuṣṭhaṃ śūlaṃ karoti tat //Kontext
RRS, 5, 55.2
  vāntiṃ bhrāntiṃ virekaṃ ca na karoti kadācana //Kontext
RRS, 5, 73.2
  hṛdi prapīḍāṃ tanute hyapāṭavaṃ rujaṃ karotyeva viśodhya mārayet //Kontext
RRS, 5, 99.0
  ādau mantrastataḥ karma kartavyaṃ mantra ucyate //Kontext
RRS, 5, 103.1
  kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet /Kontext
RRS, 5, 118.3
  śoṇitaṃ jāyate bhasma kṛtasindūravibhramam //Kontext
RRS, 5, 133.1
  śuddhaṃ sūtaṃ dvidhā gandhaṃ khallena kṛtakajjalam /Kontext
RRS, 5, 136.1
  svarṇādīnmārayedevaṃ cūrṇaṃ kṛtvā ca lohavat /Kontext
RRS, 5, 140.2
  abhyāsayogād dṛḍhadehasiddhiṃ kurvanti rugjanmajarāvināśam //Kontext
RRS, 5, 143.2
  vāpena salilasadṛśaṃ karoti mūṣāgataṃ tīkṣṇam //Kontext
RRS, 5, 147.2
  hṛdi prapīḍāṃ tanute hyapāṭavaṃ rujaṃ karotyeva viśodhya mārayet //Kontext
RRS, 5, 148.2
  tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇān /Kontext
RRS, 5, 199.0
  tāmravanmāraṇaṃ tasyāḥ kṛtvā sarvatra yojayet //Kontext
RRS, 5, 230.2
  suvarṇamānavad dhmātvā ravaṃ kṛtvā niyojayet //Kontext
RRS, 7, 5.1
  padārthasaṃgrahaḥ kāryo rasasādhanahetukaḥ /Kontext
RRS, 7, 13.3
  tayā pracālanaṃ kuryāddhartuṃ sūkṣmataraṃ rajaḥ //Kontext
RRS, 8, 12.0
  svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam //Kontext
RRS, 8, 18.1
  māsakṛtabaddhena rasena saha yojitam /Kontext
RRS, 8, 46.0
  itthaṃ hi capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ //Kontext
RRS, 8, 54.1
  drute dravyāntarakṣepo lohādye kriyate hi yaḥ /Kontext
RRS, 8, 57.0
  pratīvāpādikaṃ kāryaṃ drute lohe sunirmale //Kontext
RRS, 8, 69.2
  kriyate pārade svedaḥ proktaṃ niyamanaṃ hi tat //Kontext
RRS, 8, 78.1
  evaṃ kṛte raso grāsalolupo mukhavān bhavet /Kontext
RRS, 8, 82.1
  bahireva drutiṃ kṛtvā ghanasattvādikaṃ khalu /Kontext
RRS, 8, 91.1
  lepanaṃ kurute lohaṃ svarṇaṃ vā rajataṃ tathā /Kontext
RRS, 8, 101.2
  rasakarmāṇi kurvāṇo na sa muhyati kutracit //Kontext
RRS, 9, 3.2
  mukhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ //Kontext
RRS, 9, 9.2
  dīptair vanopalaiḥ kuryādadhaḥ pātaṃ prayatnataḥ //Kontext
RRS, 9, 10.2
  tadupari viḍamadhyagataḥ sthāpyaḥ sūtaḥ kṛtaḥ koṣṭhyām //Kontext
RRS, 9, 11.1
  laghulohakaṭorikayā kṛtaṣaṇmṛtsaṃdhilepayācchādya /Kontext
RRS, 9, 14.2
  kāṃsyapātradvayaṃ kṛtvā sampuṭaṃ jalagarbhitam //Kontext
RRS, 9, 17.1
  lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ /Kontext
RRS, 9, 20.1
  sthālikāyāṃ pidhāyordhvaṃ sthālīmanyāṃ dṛḍhāṃ kuru /Kontext
RRS, 9, 22.1
  evaṃ tu tridinaṃ kuryāttato yantraṃ vimocayet /Kontext
RRS, 9, 22.2
  taptodake taptacullyāṃ na kuryācchītalāṃ kriyām //Kontext
RRS, 9, 23.2
  anena ca krameṇaiva kuryādgandhakajāraṇam //Kontext
RRS, 9, 24.2
  cullīṃ caturmukhīṃ kṛtvā yantrabhāṇḍaṃ niveśayet //Kontext
RRS, 9, 29.2
  mūṣālepaṃ dṛḍhaṃ kṛtvā lavaṇārdhamṛdambubhiḥ //Kontext
RRS, 9, 31.1
  kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset /Kontext
RRS, 9, 38.1
  antaḥkṛtarasālepatāmrapātramukhasya ca /Kontext
RRS, 9, 53.1
  gartasya paritaḥ kuryātpālikām aṅgulocchrayām /Kontext
RRS, 9, 60.1
  lehavat kṛtababbūlakvāthena parimarditam /Kontext
RRS, 9, 80.0
  nirudgārau sumasṛṇau kāryau putrikayā yutau //Kontext
RRS, 9, 86.1
  kṛtvā khallākṛtiṃ cullīm aṅgāraiḥ paripūritām /Kontext
RRS, 9, 87.3
  kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ //Kontext