RArṇ, 11, 18.3 |
marditaṃ carate devi seyaṃ samukhajāraṇā // | Kontext |
RArṇ, 11, 23.2 |
carejjaredvā puṭitaṃ yavaciñcārasena ca // | Kontext |
RArṇ, 11, 27.2 |
pūrvābhiṣavayogena sūtakaścarati kṣaṇāt // | Kontext |
RArṇ, 11, 44.2 |
ṣoḍaśāṃśena tadvattaṃ dolāyāṃ tu caredrasaḥ // | Kontext |
RArṇ, 11, 47.2 |
sa khalvevaṃ careddevi garbhadrāvī bhavedrasaḥ // | Kontext |
RArṇ, 11, 54.1 |
pañcame carite grāse navanītasamo bhavet / | Kontext |
RArṇ, 11, 56.2 |
kāñjīsahitakāsīsaṃ sindhunā carate rasaḥ // | Kontext |
RArṇ, 11, 57.3 |
abhrakoparasān kṣipraṃ mukhenaiva caratyayam // | Kontext |
RArṇ, 11, 58.3 |
mukhena carate vyoma tārakarmaṇi śasyate // | Kontext |
RArṇ, 11, 150.1 |
carate jarate sūta āyurdravyapradāyakaḥ / | Kontext |
RArṇ, 11, 165.0 |
evaṃ muhurmuhurghṛṣṭo gandhanāgo drutiṃ caret // | Kontext |
RArṇ, 12, 111.2 |
mātuluṅgarase ghṛṣṭamabhrakaṃ carati kṣaṇāt // | Kontext |