Fundstellen

BhPr, 1, 8, 190.3
  saurāṣṭrikaḥ śṛṅgikaśca kālakūṭastathaiva ca /Kontext
BhPr, 1, 8, 197.3
  niryāsaḥ kālakūṭo'sya munibhiḥ parikīrtitaḥ /Kontext
KaiNigh, 2, 83.2
  piṇḍaṃ stokaṃ kālakūṭaṃ stomakaṃ vāsagandhakam //Kontext
RArṇ, 5, 33.1
  saktukaṃ kālakūṭaṃ ca sitamustā tathaiva ca /Kontext
RArṇ, 7, 39.1
  kālakūṭaviṣaṃ pītvā garuḍaḥ soḍhumakṣamaḥ /Kontext
RCint, 7, 12.0
  kālakūṭameṣaśṛṅgīdardurahālāhalakarkoṭagranthihāridraraktaśṛṅgīkeśarayamadaṃṣṭrāprabhedena daśaviṣāṇi parivarjanīyāni //Kontext
RCint, 7, 13.2
  taṃ kālakūṭaṃ jānīyāt ghrāṇamātrānmṛtipradam //Kontext
RCint, 7, 47.1
  kālakūṭo vatsanābhaḥ śṛṅgikaśca pradīpanaḥ /Kontext
RCūM, 10, 14.2
  tairdiṣṭaṃ kālakūṭākhyaṃ viṣaṃ jīvanahetave //Kontext
RCūM, 9, 11.1
  śṛṅgikaṃ kālakūṭaṃ ca vatsanābhaṃ ca saktukam /Kontext
RMañj, 4, 1.2
  kālakūṭaṃ mayūrākhyaṃ bindukaṃ saktukaṃ tathā //Kontext
RMañj, 4, 4.1
  kandākāraṃ samākhyātaṃ kālakūṭaṃ mahāviṣam /Kontext
RRĂ…, V.kh., 3, 18.1
  raktaśṛṅgī kālakūṭaṃ hāridraṃ saktūkaṃ tathā /Kontext
RRS, 10, 82.1
  śṛṅgīkaṃ kālakūṭaṃ ca vatsanābhaṃ sakṛtrimam /Kontext
RRS, 2, 14.2
  tair dṛṣṭaṃ kālakūṭākhyaṃ viṣaṃ jīvanahetave //Kontext
ŚdhSaṃh, 2, 12, 18.1
  kālakūṭo vatsanābhaḥ śṛṅgakaśca pradīpakaḥ /Kontext