Fundstellen

RArṇ, 10, 40.1
  tuṣavarje tu dhānyāmle sarvaṃ saṃkṣubhya nikṣipet /Kontext
RArṇ, 11, 34.2
  abhrasya ṣoḍaśāṃśena ekaikaṃ tatra nikṣipet //Kontext
RArṇ, 11, 121.2
  paścāttaṃ devi nikṣipya puṭaṃ dadyādvicakṣaṇaḥ //Kontext
RArṇ, 12, 109.3
  tasyā mūle tu nikṣiptaṃ kṣīraṃ raktaṃ bhavet priye //Kontext
RArṇ, 12, 235.0
  nikṣiptā martyaloke sā samyak te kathayāmyaham //Kontext
RArṇ, 12, 243.3
  saptābhimantritānkṛtvā sādhako dikṣu nikṣipet //Kontext
RArṇ, 12, 293.3
  śailāmbupalamaṣṭau tu palaṃ kṣīrasya nikṣipet //Kontext
RArṇ, 12, 315.1
  gṛhītvā triphalāṃ tatra śailavāriṇi nikṣipet /Kontext
RArṇ, 12, 372.1
  śailāmbunikṣiptapalāśabījaṃ śailīkṛtaṃ kṣaudraghṛtena khādet /Kontext
RArṇ, 12, 374.1
  sūtakaṃ tatra nikṣipet /Kontext
RArṇ, 14, 51.2
  eteṣāṃ nikṣipet piṇḍe vajragolaṃ tu veṣṭayet //Kontext
RArṇ, 14, 52.1
  mūṣāmadhye tu nikṣipya andhayitvā prayatnataḥ /Kontext
RArṇ, 14, 163.2
  hemapiṣṭikayā madhye vajraṃ tatraiva nikṣipet //Kontext
RArṇ, 15, 43.2
  nikṣipya vajramūṣāyāṃ dhamitvā khoṭatāṃ nayet //Kontext
RArṇ, 15, 93.2
  dāpayennikṣipedgoṣṭhe saptāhād gandhapiṣṭikā //Kontext
RArṇ, 17, 19.2
  samyag āvartya deveśi guṭikaikāṃ tu nikṣipet //Kontext
RArṇ, 17, 135.1
  peṣayetkodraveṇaiva goṣṭhamadhye tu nikṣipet /Kontext
RArṇ, 17, 139.2
  nikṣipedandhamūṣāyāṃ nityaṃ hemadalaṃ bhavet //Kontext
RArṇ, 4, 18.2
  mūṣālepaṃ tataḥ kuryāt tale piṣṭīṃ ca nikṣipet //Kontext
RArṇ, 6, 38.1
  grāhayedabhrapatrāṇi nikṣipyāmle dinatrayam /Kontext
RArṇ, 7, 104.2
  tāraṃ trivāraṃ nikṣiptaṃ piśācītailamadhyataḥ //Kontext