Fundstellen

RRÅ, R.kh., 3, 8.2
  ṣoḍaśāṃśaṃ śuddhahemapatraṃ sūteṣu nikṣipet //Kontext
RRÅ, R.kh., 5, 6.1
  bhāṇḍaṃ nikṣipya bhūmyante ūrdhve deyaṃ puṭaṃ laghu /Kontext
RRÅ, R.kh., 7, 27.1
  meghanādapāṣāṇabhedī piṣṭvā tatpiṇḍamadhye mākṣikaṃ kaṇaśaḥ kṛtvā nikṣipet /Kontext
RRÅ, R.kh., 8, 34.2
  tāraṃ trivāraṃ nikṣiptaṃ taile jyotiṣmatī bhavet //Kontext
RRÅ, V.kh., 10, 75.2
  eteṣāṃ nikṣipeccūrṇaṃ tasminpātre'tha cālayet //Kontext
RRÅ, V.kh., 11, 10.2
  tanmadhye nikṣipetsūtaṃ baddhvā pacyāddinatrayam /Kontext
RRÅ, V.kh., 12, 80.1
  navasārairayaḥpātraṃ lepayettatra nikṣipet /Kontext
RRÅ, V.kh., 13, 96.1
  baṃgaṃ śvetābhrasattvaṃ ca cūrṇitaṃ tatra nikṣipet /Kontext
RRÅ, V.kh., 14, 30.1
  ekasyāṃ nikṣipetsūtam anyasyāṃ gaṃdhakaṃ samam /Kontext
RRÅ, V.kh., 17, 13.2
  tadgolaṃ nikṣipet kaṃde sūraṇotthe nirudhya ca //Kontext
RRÅ, V.kh., 17, 47.1
  atisthūlasya bhekasya nivāryāntrāṇi nikṣipet /Kontext
RRÅ, V.kh., 18, 102.2
  nikṣiped dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet //Kontext
RRÅ, V.kh., 18, 164.1
  talliptaṃ pūrvakalkena pādāṃśaṃ tatra nikṣipet /Kontext
RRÅ, V.kh., 19, 50.2
  samūlavāsakābhasma pādāṃśaṃ tatra nikṣipet //Kontext
RRÅ, V.kh., 19, 86.2
  gugguluṃ nikṣipettasmin kiṃcidgaṃdhanivṛttaye //Kontext
RRÅ, V.kh., 19, 102.1
  nikṣipedviṃśadaṃśena samyagjāvādikāmapi /Kontext
RRÅ, V.kh., 19, 105.2
  anyāni ca sugandhīni puṣpāṇi tatra nikṣipet //Kontext
RRÅ, V.kh., 2, 34.2
  tatpiṇḍe nikṣipedvajramandhamūṣāgataṃ puṭet //Kontext
RRÅ, V.kh., 2, 37.1
  golake nikṣipedruddhvā mūṣāṃ tīvrānale dhamet /Kontext
RRÅ, V.kh., 20, 118.1
  mūṣāgarbhaṃ lipettena guhyākhyaṃ tatra nikṣipet /Kontext
RRÅ, V.kh., 20, 122.2
  mūṣāgarbhe lipettena tadbaṃgaṃ tatra nikṣipet //Kontext
RRÅ, V.kh., 3, 54.2
  tadgole nikṣipedvajraṃ sūtreṇāveṣṭayedbahiḥ //Kontext
RRÅ, V.kh., 3, 57.2
  tadgole nikṣipedvajraṃ nimbakārpāsakolajaiḥ //Kontext
RRÅ, V.kh., 3, 60.2
  vajraṃ tittiramāṃsena veṣṭayennikṣipenmukhe //Kontext
RRÅ, V.kh., 4, 33.1
  nikṣipetsūraṇe kande kṣīrakandodare tathā /Kontext
RRÅ, V.kh., 4, 57.1
  drāvayetkharpare nāgaṃ pādāṃśaṃ tatra nikṣipet /Kontext
RRÅ, V.kh., 6, 20.1
  ityevaṃ daśadhā kuryāttadgolaṃ nikṣipetpunaḥ /Kontext
RRÅ, V.kh., 6, 33.2
  bhūnāgānāṃ dravaṃ tatra nikṣipenniṣkapañcakam //Kontext
RRÅ, V.kh., 6, 58.1
  dinānte nikṣipettasminpādāṃśaṃ mṛtamabhrakam /Kontext
RRÅ, V.kh., 6, 113.1
  tuṣāgninā prayatnena samuddhṛtyātha nikṣipet /Kontext
RRÅ, V.kh., 7, 38.1
  nikṣipetpūrvapiṇḍe tu tadvatpacyāddinatrayam /Kontext
RRÅ, V.kh., 9, 52.1
  tanmadhye nikṣipetsūtaṃ tatpṛṣṭhe cābhrakaṃ punaḥ /Kontext
RRÅ, V.kh., 9, 127.1
  etāsāṃ nikṣiped drāvaṃ drute mūṣāgate rase /Kontext