Fundstellen

RRÅ, R.kh., 4, 19.2
  sūkṣmacūrṇaṃ haredrogān yogavāho mahārasaḥ //Kontext
RRÅ, V.kh., 12, 2.1
  gaṃdhakaṃ sūkṣmacūrṇaṃ tu saptadhā bṛhatīdravaiḥ /Kontext
RRÅ, V.kh., 13, 34.1
  suśuddhaṃ mākṣikaṃ cūrṇaṃ mardyamamlena kenacit /Kontext
RRÅ, V.kh., 13, 105.1
  svarṇādi lohamakhilaṃ kṛtaśuddhacūrṇaṃ yojyaṃ pṛthaggaganasattvavare samāṃśam /Kontext
RRÅ, V.kh., 14, 53.2
  vaikrāṃtasya ca sattvaṃ ca cūrṇaṃ kuryātsamaṃ samam //Kontext
RRÅ, V.kh., 14, 57.1
  abhrasattvāyasaṃ tāmraṃ cūrṇaṃ kṛtvā samaṃ samam /Kontext
RRÅ, V.kh., 14, 58.2
  tatkhoṭaṃ sūkṣmacūrṇaṃ ca ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 20, 120.1
  bhūnāgaṃ ṭaṃkaṇaṃ tulyaṃ sūkṣmacūrṇāni kārayet /Kontext
RRÅ, V.kh., 4, 22.2
  gandhakaṃ sūkṣmacūrṇaṃ tu kāñjikaiḥ kṣālayettridhā //Kontext
RRÅ, V.kh., 4, 78.2
  sūkṣmacūrṇaṃ kṛtaṃ sarvaṃ siddhacūrṇena saṃyutam //Kontext
RRÅ, V.kh., 6, 104.2
  sūkṣmacūrṇaṃ tataḥ kṛtvā triguṇe śuddhapārade //Kontext
RRÅ, V.kh., 7, 33.1
  piṣṭikhoṭaṃ sūkṣmacūrṇaṃ strīpuṣpeṇa tu bhāvayet /Kontext
RRÅ, V.kh., 7, 84.1
  tatkhoṭaṃ sūkṣmacūrṇaṃ tu cūrṇāṃśaṃ drutasūtakam /Kontext
RRÅ, V.kh., 7, 92.1
  tatkhoṭaṃ sūkṣmacūrṇaṃ tu pādāṃśaṃ drutapāradam /Kontext
RRÅ, V.kh., 7, 110.1
  gaṃdhakaṃ sūkṣmacūrṇaṃ tu caṇakāmlena bhāvayet /Kontext
RRÅ, V.kh., 9, 5.1
  mahiṣīkarṇanetrotthamalaṃ cūrṇaṃ ca ṭaṃkaṇam /Kontext
RRÅ, V.kh., 9, 33.1
  athavā dvaṃdvakhoṭaṃ tu sūkṣmacūrṇaṃ tu kārayet /Kontext