Fundstellen

RRÅ, V.kh., 10, 39.1
  kūrmasūkarameṣāhijalūkāmatsyajāpi vā /Kontext
RRÅ, V.kh., 19, 4.2
  sthūlamatsyatvacaṃ pacyāddivārātraṃ jalena tat //Kontext
RRÅ, V.kh., 19, 13.2
  tanmadhye cāṣṭamāṃśaṃ tu kṣipenmatsyotthakajjalam //Kontext
RRÅ, V.kh., 19, 15.1
  nīlīcūrṇasya tulyāṃśaṃ kṣipenmatsyotthakajjalam /Kontext
RRÅ, V.kh., 19, 26.1
  sthūlasya kṛṣṇamatsyasya ekakaṇṭasya codarāt /Kontext
RRÅ, V.kh., 19, 31.1
  sadya uddhṛtya matsyasya sthūlasya cakṣuṣī haret /Kontext
RRÅ, V.kh., 2, 11.2
  narāśvaśikhigomatsyapittāni pittavargake //Kontext
RRÅ, V.kh., 2, 12.1
  matsyāhinarameṣīṇāṃ śikhināṃ ca vasā matā /Kontext
RRÅ, V.kh., 3, 64.2
  matsyapittaistailaghṛtaiḥ kulatthaiḥ kāñjikānvitaiḥ //Kontext
RRÅ, V.kh., 3, 73.1
  ādāya matsyapittena saptadhā bhāvyamātape /Kontext
RRÅ, V.kh., 3, 91.2
  tailamatsyavasāvyoṣair dravairetaiḥ sakāñjikaiḥ //Kontext