Fundstellen

RRÅ, R.kh., 3, 14.1
  śaṃkhacūrṇaṃ ravikṣīraiścātape bhāvayeddinam /Kontext
RRÅ, R.kh., 3, 24.2
  peṣayedravidugdhena tena mūṣāṃ pralepayet //Kontext
RRÅ, R.kh., 4, 30.1
  ravikṣīrairdinaṃ mardyam andhayitvā ca bhūdhare /Kontext
RRÅ, R.kh., 4, 53.2
  tāre guṇāśītis tadardhaṃ kānte tīkṣṇe catuḥṣaṣṭiḥ ravau tadardham //Kontext
RRÅ, R.kh., 6, 35.1
  dhānyābhrakaṃ ravikṣīraiḥ ravimūladravaiśca vā /Kontext
RRÅ, R.kh., 6, 35.1
  dhānyābhrakaṃ ravikṣīraiḥ ravimūladravaiśca vā /Kontext
RRÅ, V.kh., 10, 54.1
  dagdhaṃ śaṃkhaṃ ravikṣīrairbhāvitaṃ śatadhātape /Kontext
RRÅ, V.kh., 10, 62.1
  dagdhaśaṅkhaṃ ravikṣīrairbhāvitaṃ śatadhātape /Kontext
RRÅ, V.kh., 11, 16.1
  rājikā kākamācī ca ravikṣīraṃ ca kāñcanam /Kontext
RRÅ, V.kh., 13, 47.2
  ebhistulyaṃ śuddhatālaṃ mardayedravidugdhakaiḥ //Kontext
RRÅ, V.kh., 13, 67.2
  ravikṣīrairdinaṃ bhāvyamatha śigrudravairdinam //Kontext
RRÅ, V.kh., 14, 82.1
  abhrasattvaṃ raviṃ nāgaṃ kramavṛddhyā vicūrṇayet /Kontext
RRÅ, V.kh., 16, 1.3
  tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā //Kontext
RRÅ, V.kh., 20, 10.1
  arkamūlaṃ ravikṣīraiḥ piṣṭvā mūṣāṃ ghanaṃ kṣipet /Kontext
RRÅ, V.kh., 20, 42.2
  yāvattailaṃ pacettāvad ravikṣīraṃ kṣipan kṣipan //Kontext
RRÅ, V.kh., 20, 131.1
  ravisaṃkhyāṃśakaṃ śulbaṃ dattvā piṣṭiṃ ca kārayet /Kontext
RRÅ, V.kh., 20, 139.1
  śilayā ravidugdhena nāgapatrāṇi lepayet /Kontext
RRÅ, V.kh., 3, 104.1
  taile takre gavāṃ mūtre kāñjike ravidugdhake /Kontext
RRÅ, V.kh., 4, 105.1
  gandhakaṃ gandhamūlī ca ravidugdhena mardayet /Kontext
RRÅ, V.kh., 6, 56.2
  tenālepyaṃ raviśaśidalaṃ kharpare vahnipakvam //Kontext
RRÅ, V.kh., 6, 125.3
  nāgarañjanamidaṃ viśeṣataḥ śulbasūtaravicandravedhanam /Kontext