Fundstellen

RArṇ, 1, 47.1
  astīti bhāṣate kaścit kaścinnāstīti bhāṣate /Kontext
RArṇ, 1, 47.1
  astīti bhāṣate kaścit kaścinnāstīti bhāṣate /Kontext
RArṇ, 12, 59.1
  sabījā cauṣadhī grāhyā kācid gulmalatā priye /Kontext
RArṇ, 12, 191.1
  kānicinmṛttivarṇāni rasena lavaṇāni tu /Kontext
RArṇ, 12, 191.2
  kāniciccandratulyāni vyomabhāsāni kānicit /Kontext
RArṇ, 12, 191.2
  kāniciccandratulyāni vyomabhāsāni kānicit /Kontext
RArṇ, 12, 278.1
  kānicit kṣaṇavedhīni dinavedhīni kānicit /Kontext
RArṇ, 12, 278.1
  kānicit kṣaṇavedhīni dinavedhīni kānicit /Kontext
RArṇ, 12, 362.1
  kiṃcit kāñcanasaṃyuktaṃ niṣkaṃ niṣkārdhameva ca /Kontext
RArṇ, 13, 8.2
  syāccatuḥṣaṣṭimūlebhyaḥ kiṃcinmūlena bandhanam //Kontext
RArṇ, 15, 9.1
  vaikrāntakāstu ye kecit triphalāyā rasena ca /Kontext
RArṇ, 15, 104.1
  yā kācidgandhapiṣṭī tu ādau nāgaṃ tu mārayet /Kontext
RArṇ, 16, 13.1
  vidhāya khoṭaṃ yat kiṃcit mṛtakotthāpite rase /Kontext
RArṇ, 4, 40.2
  pidhānakasamāyuktā kiṃcid unnatamastakā //Kontext