References

BhPr, 1, 8, 32.1
  siṃho yathā hastigaṇaṃ nihanti tathaiva vaṅgo'khilamehavargam /Context
BhPr, 2, 3, 198.2
  pañcabhūtamaya eṣa kīrtitastena tadguṇagaṇairvirājate //Context
RArṇ, 1, 10.2
  ajāśca vṛṣabhāścaiva kiṃna muktā gaṇāmbike //Context
RArṇ, 10, 19.2
  niyāmakagaṇauṣadhyā rasaṃ dattvā vipācayet //Context
RArṇ, 10, 26.2
  jīrṇānte rañjanaṃ kāryaṃ raktavargagaṇena ca //Context
RArṇ, 15, 203.1
  pītaraktagaṇair bhāvyaṃ kaṅguṇītailamiśritam /Context
RArṇ, 17, 28.1
  pītakṛṣṇāruṇagaṇaṃ yathālābhaṃ sucūrṇitam /Context
RArṇ, 17, 29.1
  raktapītāsitagaṇaṃ chāgakṣīreṇa bhūyasā /Context
RArṇ, 5, 44.1
  ityoṣadhigaṇāḥ proktāḥ siddhidā rasasaṃgame /Context
RArṇ, 7, 58.2
  siddhāṅganābhistviṣṭābhistathaivāpsarasāṃ gaṇaiḥ //Context
RArṇ, 7, 64.0
  tato devagaṇairuktaṃ gandhakākhyo bhavatvayam //Context
RArṇ, 7, 66.1
  iti devagaṇaiḥ prītaiḥ purā proktaṃ sureśvari /Context
RArṇ, 8, 61.1
  nirutthe pannage hemni nirvyūḍhe śataśo gaṇe /Context
RArṇ, 8, 72.3
  śuklapuṣpagaṇaiḥ sekaṃ snehayuktaistu kārayet //Context
RCint, 3, 130.1
  dviguṇe raktapuṣpāṇāṃ raktapītagaṇasya ca /Context
RCint, 8, 29.2
  trighasraṃ kṣaudrahaviṣā vilīḍho māṣaiko dalayati samastaṃ gadagaṇam //Context
RCint, 8, 241.1
  vṛṣyagaṇacūrṇatulyaṃ tat puṭapakvaṃ ghanaṃ sitā dviguṇam /Context
RCint, 8, 268.1
  asya vallayugalaṃ sasitaṃ cet sevitaṃ harati mehagaṇaugham /Context
RCūM, 10, 45.1
  śodhanīyagaṇopetaṃ mūṣāmadhye nirudhya ca /Context
RCūM, 14, 187.1
  tad drāvaṇagaṇopetaṃ saṃmardya vaṭakīkṛtam /Context
RCūM, 15, 60.1
  navamādhyāyanirdiṣṭadīpanīyagaṇena ca /Context
RCūM, 16, 37.2
  khasattvaḥ kurute tīvrāṃ kṣudhaṃ rogagaṇaṃ haret //Context
RCūM, 9, 28.1
  kācaṭaṅkaṇaśiprābhiḥ śodhanīyo gaṇo mataḥ /Context
RCūM, 9, 28.3
  kāpālikāgaṇadhvaṃsī rasavādibhirucyate //Context
RCūM, 9, 30.2
  durdrāvākhilalohāder drāvaṇe'yaṃ gaṇo mataḥ //Context
RHT, 15, 1.1
  vakṣye tvabhrakasatvād vimaladrutim akhilaguṇagaṇādhārām /Context
RHT, 18, 43.2
  krāmaṇakalkaṃ caitacchatavārān raktapītagaṇaiḥ //Context
RKDh, 1, 1, 138.1
  uktasarvagaṇasaṃyutā tale chidrayuktadṛḍhavṛttikānvitā /Context
RPSudh, 1, 2.2
  sakalasiddhagaṇair api sevitāmaharahaḥ praṇamāmi ca śāradām //Context
RPSudh, 3, 7.2
  uditadhātugaṇasya ca mūṣikāṃ kuru viṣaṃ viniveśaya tatra vai //Context
RPSudh, 3, 34.2
  kavalitaḥ kṣayarogagaṇāpaho madanavṛddhikaraḥ paramo nṛṇām //Context
RPSudh, 5, 45.2
  śodhanīyagaṇenaiva mūṣāmadhye tu śodhayet //Context
RPSudh, 5, 65.1
  sūryātape mardito'sau satvapātagaṇauṣadhaiḥ /Context
RPSudh, 5, 115.2
  vallonmitaṃ vai seveta sarvarogagaṇāpaham //Context
RRÅ, V.kh., 1, 1.1
  yena sṛṣṭaṃ vidā cidātmasvamaruttejojalorvīgaṇāḥ satsaṃvicchivaśaktibhairavakalāḥ śrīkaṇṭhapañcānanaḥ /Context
RRÅ, V.kh., 12, 17.2
  divyauṣadhīgaṇadrāvaṃ sarvaṃ mardyaṃ dināvadhi //Context
RRÅ, V.kh., 2, 14.1
  pītavargo hyayaṃ khyāto divyauṣadhigaṇaṃ śṛṇu /Context
RRÅ, V.kh., 20, 2.1
  tatsarvaṃ sugamaṃ pravacmi sahasā siddhānanādāgataṃ pratyakṣānubhavena vārtikagaṇaiḥ sāmrājyadaṃ śuddhapāradabhāgaikaṃ ṭaṅkaṇena samaṃ samam /Context
RRÅ, V.kh., 20, 143.1
  siddhairgaṇaiḥ suravarai rasasiddhikāmair baddhaṃ haṭhātparamamantrabalena taiśca /Context
RRÅ, V.kh., 3, 16.1
  divyauṣadhigaṇaḥ khyāto rasarājasya sādhane /Context
RRÅ, V.kh., 4, 38.2
  divyauṣadhagaṇadrāvaiḥ piṣṭiḥ khalve vimardayet /Context
RRÅ, V.kh., 4, 38.3
  dinānte golakaṃ kṛtvā bījair divyagaṇodbhavaiḥ //Context
RRS, 10, 93.0
  kācaṭaṅkaṇaśiprābhiḥ śodhanīyo gaṇo mataḥ //Context
RRS, 10, 96.2
  durdrāvākhilalohāder drāvaṇāya gaṇo mataḥ //Context
RRS, 11, 110.1
  takreṇa mardayitvā gaṇena madanavalayaṃ kuryāt /Context
RRS, 11, 128.4
  vṛntākaṃ ca kapitthakaṃ khalu gaṇaḥ proktaḥ kakārādikaḥ //Context
RRS, 11, 129.1
  devīśāstroditaḥ so 'yaṃ kakārādigaṇo mataḥ /Context
RRS, 11, 130.3
  karkāruśca kaṭhillakaṃ ca katakaṃ karkoṭakaṃ karkaṭī kālī kāñjikameṣakādikagaṇaḥ śrīkṛṣṇadevoditaḥ //Context
RRS, 2, 34.2
  śodhanīyagaṇopetaṃ mūṣāmadhye nirudhya ca //Context
RRS, 3, 4.2
  siddhāṅganābhiḥ śreṣṭhābhistathaivāpsarasāṃ gaṇaiḥ //Context
RRS, 3, 10.2
  tato devagaṇairuktaṃ gandhakākhyo bhavatvayam //Context
RRS, 3, 12.1
  iti devagaṇaiḥ prītaiḥ purā proktaṃ sureśvari /Context
RRS, 5, 221.1
  taddrāvaṇagaṇopetaṃ saṃmardya vaṭakīkṛtam /Context
ŚdhSaṃh, 2, 12, 159.1
  anubhūto mayā satyaṃ sarvarogagaṇāpahaḥ /Context