utthāpana (RAdhyāya, 61-63)
kāsīsaṃ saindhavaṃ sūtaṃ tattulyaṃ ca dināvadhi ⁄
kāsīsasya hy abhāvena dātavyā phullatūrikā ⁄⁄
stokaṃ stokaṃ kṣipetkhalve trayamekatra mardayet ⁄
pratyekaṃ śataniṣkaṃ syādūnaṃ naivādhikaṃ kvacit ⁄⁄
sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet ⁄
ūrdhvalagnaṃ tu taṃ śuddhaṃ pāradaṃ cāharet śubham ⁄⁄
1Var
Quecksilber
2Var
3
4tuttha
5saindhava
6VarN.N.
7Proc
8Verbkneten
9Sub.N.N.
10Obj.
11OrtReibstein
12Verbeinfüllen
13Sub.N.N.
14Obj.
15Ortsaṃpuṭa
16Verberhitzen
17Sub.N.N.
18Obj.
19Verbsich niederschlagen, "kondensieren"
20Sub.Quecksilber
21Ortsthālī

utthāpana (RPrSudh, 1.45/46)
athotthāpanakaṃ karma pāradasya bhiṣagvaraiḥ ⁄
karaṇīyaṃ prayatnena rasaśāstrasya vartmanā ⁄⁄
dolāyaṃtre tataḥ svedyaḥ pūrvavaddivasatrayam ⁄
sūryātape mardito 'sau dinamekaṃ śilātale ⁄
utthāpanaṃ bhavetsamyak mūrchādoṣavināśanam ⁄⁄
1Var
N.N.
2VarQuecksilber
3Proc
4Verbsveday
5Sub.N.N.
6Obj.Quecksilber
7Ortdolāyantra
8Verbkneten
9Sub.N.N.
10Obj.Quecksilber
11OrtSonnenlicht
12OrtReibstein