Herstellung von vahnimukha (RRĀ, V.kh., 10.66)
ṭaṃkaṇaṃ śatadhā bhāvyaṃ dravaiḥ pālāśavṛkṣajaiḥ ⁄
viḍo vahnimukho nāma hitaḥ sarvasya jāraṇe ⁄⁄
1Proc
2Verb (100 x)
einweichen
3Sub.N.N.
4Obj.Borax
5Ins.Dkak-Baum

Herstellung von vahnimukha (RArṇ, 9.6)
ṭaṅkaṇaṃ śataśo devi bhāvayet kiṃśukadravaiḥ ⁄
viḍo vahnimukhākhyo'yaṃ lohānāṃ jāraṇe priye ⁄⁄
1Proc
2Verb (100 x)
einweichen
3Sub.N.N.
4Obj.Borax
5Ins.Dkak-Baum