śodhana von gairika (RArṇ, 7.83)
raktavargarasakvāthapittaistadbhāvayet pṛthak ⁄⁄
1Proc
2Verb
einweichen
3Sub.N.N.
4Obj.gairika
5Ins.
6raktavarga
7Galle

Reinigen von gairika (RCūM, 11.88)
gairikaṃ hi gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati ⁄
1Proc
2Verb
einweichen
3Sub.N.N.
4Obj.gairika
5Ins.Milch

Reinigen von gairika (RPrSudh, 6.84)
gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhimṛcchati ⁄
1Proc
2Verb
einweichen
3Sub.N.N.
4Obj.gairika
5Ins.Milch

Reinigen von gairika (RRS, 3.49)
gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati ⁄⁄
1Proc
2Verb
einweichen
3Sub.N.N.
4Obj.gairika
5Ins.Milch

Reinigen von gairika (RSS, 1.236/37)
kaṃkuṣṭhaṃ gairikaṃ śaṃkhaṃ kāśīśaṃ ṭaṅgaṇaṃ tathā ⁄
nīlāñjanaṃ śuktibhedāḥ śulbakāḥ savarāṭakāḥ ⁄⁄
jambīravāriṇā svinnāḥ kṣālitāḥ koṣṇavāriṇā ⁄
śuddhimāyāntyamī yojyā bhiṣagbhiryogasiddhaye ⁄⁄
1Var
N.N.
2Vargairika
3Proc
4Verbsveday
5Sub.N.N.
6Obj.gairika
7Ins.Zitronat-Zitrone
8Verbwaschen
9Sub.N.N.
10Obj.gairika
11Ins.Wasser

Reinigen von gairika (RRS, 3.162-166)
śirīṣapuṣpārdrarasai rājāvartaṃ viśodhayet ⁄⁄
luṅgāmbugandhakopeto rājāvarto vicūrṇitaḥ ⁄
puṭanātsaptavāreṇa rājāvarto mṛto bhavet ⁄⁄
rājāvartasya cūrṇaṃ tu kunaṭīghṛtamiśritam ⁄
vipacedāyase pātre mahiṣīkṣīrasaṃyutam ⁄⁄
saubhāgyapañcagavyena piṇḍībaddhaṃ tu jārayet ⁄
dhmāpitaṃ khadirāṅgāraiḥ sattvaṃ muñcati śobhanam ⁄⁄
anena kramayogena gairikaṃ vimalaṃ bhavet ⁄
1Proc
2Verb
einweichen
3Sub.N.N.
4Obj.gairika
5Ins.
6Blüte
7Ingwer