śodhana von sasyaka (RCūM, 10.75)
dolāyantreṇa susvinnaṃ sasyakaṃ praharatrayam ⁄
nṛmahiṣyajagomūtraiḥ śudhyatyevaṃ ca sasyakam ⁄⁄
1Proc
2Verb
sveday
3Sub.N.N.
4Obj.sasyaka
5Ins.
6Urin
7Urin
8Urin
9Urin
10Ortdolāyantra

śodhana von sasyaka (RArṇ, 7.45)
sasyakaḥ śuddhimāpnoti raktavargeṇa bhāvitaḥ ⁄⁄
1Proc
2Verb
einweichen
3Sub.N.N.
4Obj.sasyaka
5Ins.raktavarga

śodhana von sasyaka (RPrSudh, 5.71)
sveditaṃ māhiṣājyābhyāṃ gavāṃ mūtrairnarasya vā ⁄
dolāyantreṇa yāmau dvau śudhyatyeva hi sasyakam ⁄⁄
1Proc
2Verb
sveday
3Sub.N.N.
4Obj.sasyaka
5Ins.
6Urin
7Urin
8Urin
9Urin
10Ortdolāyantra

śodhana von sasyaka (RHT, 9.11)
sasyakamapi raktagaṇaiḥ subhāvitaṃ sneharāgasaṃsiktam ⁄
śudhyati vāraiḥ saptabhirataḥ paraṃ yujyate kārye ⁄⁄
1Var
N.N.
2Varsasyaka
3Proc (7 x)
4Verbeinweichen
5Sub.N.N.
6Obj.sasyaka
7Ins.raktavarga
8Verbeintauchen
9Sub.N.N.
10Obj.sasyaka
11Ort
12snehavarga
13raktavarga

śodhana von sasyaka (RRS, 2.123/24)
sasyakaṃ śuddhimāpnoti raktavargeṇa bhāvitam ⁄⁄
snehavargeṇa saṃsiktaṃ saptavāramadūṣitam ⁄
dolāyantreṇa susvinnaṃ sasyakaṃ praharatrayam ⁄
gomahiṣyājamūtreṣu śudhyate pañcakharparam ⁄⁄
1Var
N.N.
2Varsasyaka
3Proc
4Verbeinweichen
5Sub.N.N.
6Obj.sasyaka
7Ins.raktavarga
8Verb (7 x)eintauchen
9Sub.N.N.
10Obj.sasyaka
11Ortsnehavarga
12Verbsveday
13Sub.N.N.
14Obj.sasyaka
15Ins.
16Urin
17Urin
18Urin
19Ortdolāyantra