śulvābhra (RCintM, 3.99)
kamalaghanamākṣikāṇāṃ cūrṇaṃ samabhāgayojitaṃ milati ⁄
tacchulvābhraṃ śīghraṃ carati rasendro dravati garbhe ⁄⁄
1Proc
2Verb
erhitzen
3Sub.N.N.
4Obj.
5Kupfer
6abhra
7mākṣika

śulvābhra (RHT, 4.21)
ghanasatvaśulbamākṣikasamabhāganiyojitaṃ tathā militam ⁄
tacchulbābhraṃ kathitaṃ carati raso jīryati kṣipram ⁄⁄
1Proc
2Verb
erhitzen
3Sub.N.N.
4Obj.
5abhra
6Kupfer
7mākṣika