drāvaṇa von Saphir (RRĀ, V.kh., 9.126/27)
athavā mārite tasmin jāraṇaṃ sārayetpunaḥ ⁄
uccaṭā mīnanayanā sarpākṣī raktacitrakam ⁄⁄
etāsāṃ nikṣiped drāvaṃ drute mūṣāgate rase ⁄
indranīlaṃ kṣipettatra dravatyeva na saṃśayaḥ ⁄⁄
1Proc
2Verb
einweichen
3Sub.N.N.
4Obj.Saphir
5Ins.
6uccaṭā
7mīnākṣī
8sarpākṣī
9Plumbago zeylanica L.
10Quecksilber
11OrtTiegel