drāvaṇa von vaikrānta (RRĀ, V.kh., 17.68)
śvetavarṇaṃ tu vaikrāṃtamamlavetasabhāvitam ⁄
saptāhānnātra saṃdehaḥ khare gharme dravatyalam ⁄⁄
1Proc
2Verb
einweichen
3Sub.N.N.
4Obj.vaikrānta
5Ins.Indischer Sauerampfer
6BegleitumstandSonnenlicht

drāvaṇa von vaikrānta (RRĀ, 17.69/70)
ketakīsvarasaṃ grāhyaṃ saiṃdhavaṃ svarṇapuṣpikā ⁄
iṃdragopakasaṃyuktaṃ sarvaṃ bhāṃḍe vinikṣipet ⁄⁄
saptāhaṃ svedayettasminvaikrāṃtaṃ dravatāṃ vrajet ⁄
1Proc
2Verb
sveday
3Sub.N.N.
4Obj.vaikrānta
5Ins.
6Pandanus tectorius Soland.
7saindhava
8svarṇapuṣpī
9Koschenillelaus
10OrtGefäß

drāvaṇa von vaikrānta (RArṇ, 6.137/138)
ketakīsvarasaḥ kāṅkṣī maṇimatthaṃ sakhecaram ⁄
svedanājjāyate devi vaikrāntaṃ rasasaṃnibham ⁄⁄
suvarṇaṃ rajataṃ tāmraṃ kāntalohasya vā rajaḥ ⁄
anena svedavidhinā dravanti salilaṃ yathā ⁄⁄
1Proc
2Verb
sveday
3Sub.N.N.
4Obj.vaikrānta
5Ins.
6Pandanus tectorius Soland.
7saurāṣṭrā
8saindhava
9kāsīsa

drāvaṇa von vaikrānta (RRS, 4.72)
ketakīsvarasaṃ grāhyaṃ saindhavaṃ svarṇapuṣpikā ⁄
indragopakasaṃyuktaṃ sarvaṃ bhāṇḍe vinikṣipet ⁄
saptāhaṃ svedayettasminvaikrāntaṃ dravatāṃ vrajet ⁄⁄
1Proc
2Verb
sveday
3Sub.N.N.
4Obj.vaikrānta
5Ins.
6Pandanus tectorius Soland.
7saindhava
8svarṇapuṣpī
9Koschenillelaus
10OrtGefäß

drāvaṇa von vaikrānta (RRS, 4.71)
śvetavarṇaṃ tu vaikrāntamamlavetasabhāvitam ⁄
saptāhānnātra saṃdehaḥ kharagharme dravatyasau ⁄⁄
1Proc
2Verb
einweichen
3Sub.N.N.
4Obj.vaikrānta
5Ins.Indischer Sauerampfer
6BegleitumstandSonnenlicht