amṛtīkaraṇa von abhra (RRĀ, R.kh., 6.40-42)
sarveṣāṃ ghātitābhrāṇāmamṛtīkaraṇaṃ śṛṇu ⁄
triphalotthakaṣāyasya palānyādāya ṣoḍaśa ⁄⁄
gomūtrasya palānyaṣṭau mṛtābhrasya palāndaśa ⁄
ekīkṛtya lauhapātre pācayenmṛduvahninā ⁄⁄
drave jīrṇe samādāya sarvaṃ rogeṣu yojayet ⁄
1Proc
2Verb
erhitzen
3Sub.N.N.
4Obj.
5abhra
6triphalā
7Urin
8OrtGefäß
9OrtFeuer

amṛtīkaraṇa von abhra (RSK, 2.63)
varāmbu goghṛtaṃ cābhraṃ kalāṣaḍdikkramāṃśakam ⁄
mṛdvagninā pacellohe cāmṛtīkaraṇaṃ bhavet ⁄⁄
1Proc
2Verb
erhitzen
3Sub.N.N.
4Obj.
5triphalā
6abhra
7Ghee
8OrtFeuer
9OrtGefäß