māraṇa von Koralle (ŚSaṃh, 2.11.89-91)
kumāryās taṇḍulīyena stanyena ca niṣecayet ⁄⁄
pratyekaṃ saptavelaṃ ca taptataptāni kṛtsnaśaḥ ⁄
mauktikāni pravālāni tathā ratnānyaśeṣataḥ ⁄⁄
kṣaṇādvividhavarṇāni mriyante nātra saṃśayaḥ ⁄
1Var
N.N.
2VarKoralle
3Proc (7 x)
4Verberhitzen
5Sub.N.N.
6Obj.Koralle
7Verbeinweichen
8Sub.N.N.
9Obj.Koralle
10Ins.
11kumārī
12meghanāda

māraṇa von Koralle (RCint, 7.72/73)
kumāryā taṇḍulīyena stanyena ca niṣecayet ⁄
pratyekaṃ saptavelaṃ ca taptataptāni kṛtsnaśaḥ ⁄⁄
mauktikāni pravālāni tathā ratnānyaśeṣataḥ ⁄
kṣaṇādvividhavarṇāni mriyante nātra saṃśayaḥ ⁄⁄
1Var
N.N.
2VarKoralle
3Proc (7 x)
4Verberhitzen
5Sub.N.N.
6Obj.Koralle
7Verbeinweichen
8Sub.N.N.
9Obj.Koralle
10Ins.
11kumārī
12meghanāda

māraṇa von Koralle (RSS, 1.359/360)
kumāryā taṇḍulīyena tulyena ca niṣecayet ⁄
pratyekaṃ saptavārāṃśca taptataptāni kṛtsnaśaḥ ⁄⁄
mauktikāni pravālāni tathā ratnānyaśeṣataḥ ⁄
kṣaṇādvividhavarṇāni mriyante nātra saṃśayaḥ ⁄⁄
1Var
N.N.
2VarKoralle
3Proc (7 x)
4Verberhitzen
5Sub.N.N.
6Obj.Koralle
7Verbeinweichen
8Sub.N.N.
9Obj.Koralle
10Ins.
11kumārī
12meghanāda