māraṇa von rasakasattva (RCūM, 10.124/25)
tatsattvaṃ tālakopetaṃ nikṣipya khalu kharpare ⁄⁄
bharjayellohadaṇḍena bhasmībhavati niścitam ⁄
1Var
N.N.
2Varsattva von rasaka
3Proc
4Verberhitzen
5Sub.N.N.
6Obj.
7sattva von rasaka
8Auripigment
9Ortkharpara
10Verbumrühren
11Sub.N.N.
12Obj.sattva von rasaka
13Ins.Stab

māraṇa von rasakasattva (RPrSudh, 5.130)
tālakena samāyuktaṃ satvaṃ nikṣipya kharpare ⁄
gharṣayellohadaṇḍena mriyate ca na saṃśayaḥ ⁄⁄
1Proc
2Verb
zerreiben
3Sub.N.N.
4Obj.
5sattva von rasaka
6Auripigment
7Ins.Stab
8Ortkharpara

māraṇa von rasakasattva (RSK, 2.52)
lavaṇāntargataṃ bhāṇḍe sattvaṃ kharparasambhavam ⁄
sukhaṃ ruddhvā vipakvaṃ tanmriyate gajavahninā ⁄⁄
1Proc
2Verb
puṭapāka durchführen
3Sub.N.N.
4Obj.sattva von rasaka
5Ins.Salz
6OrtGefäß
7Ortgajapuṭa

māraṇa von rasakasattva (RRS, 2.159)
tatsattvaṃ tālakopetaṃ prakṣipya khalu kharpare ⁄
mardayellohadaṇḍena bhasmībhavati niścitam ⁄⁄
1Proc
2Verb
zerreiben
3Sub.N.N.
4Obj.
5sattva von rasaka
6Auripigment
7Ins.Stab
8Ortkharpara