Herstellung von rasakarpūra (RMañj, 2.42)
piṣṭaṃ pāṃśupaṭupragāḍhamamalaṃ vajryambunānekaśaḥ sūtaṃ dhātuyutaṃ khaṭīkavalitaṃ taṃ sampuṭe rodhayet ⁄
antaḥsthaṃ lavaṇasya tasya ca tale prajvālya vahṇiṃ haṭhāt bhasma grāhyamathendukundadhavalaṃ bhasmoparisthaṃ śanaiḥ ⁄⁄
1Proc
2Verb
puṭapāka durchführen
3Sub.N.N.
4Obj.Quecksilber
5Ins.
6Staub
7saindhava
8vajrī
9khaṭikā
10Salz

Herstellung von rasakarpūra (RMañj, 2.39-42)
khaṭīṣṭigairikāvalmīmṛttikā saindhavaṃ samam ⁄⁄
bhāgadvayamito gandho rasabhāgadvayaṃ smṛtam ⁄
haṇḍikāyāṃ viniḥkṣipya pārśve pārśve ca kharpaṭān ⁄⁄
dagdhvātha haṇḍikāṃ dattvā dviraṣṭapraharaṃ pacet ⁄
mṛtasūtaṃ tu gṛhṇīyācchuddhaḥ karpūrasannibham ⁄⁄
kalkādiveṣṭitaṃ kṛtvā nirgiled upadaṃśake ⁄
1Proc
2Verb
erhitzen
3Sub.N.N.
4Obj.
5khaṭikā
6Ziegel
7gairika
8Erde vom Ameisenhügel
9saindhava
10Schwefel
11Quecksilber
12Orthaṇḍikā

Herstellung von rasakarpūra (RMañj, 2.38/39)
ṭaṅkaṇaṃ madhu lākṣātha ūrṇā guñjāyuto rasaḥ ⁄
mardayed bhṛṅgajair drāvair dinaikaṃ vā dhamet punaḥ ⁄⁄
dhmāto bhasmatvamāyāti śuddhaḥ karpūrasannibhaḥ ⁄
1Var
N.N.
2Var
3Borax
4Honig
5Lackharz
6Wolle
7Paternostererbse
8Quecksilber
9Proc
10Verbzerreiben
11Sub.N.N.
12Obj.
13Wedelia calendulacea Less.
14
15Verberhitzen
16Sub.N.N.
17Obj.

Herstellung von rasakarpūra (BhPr, 2.3.182-190)
śuddhasūtasamaṃ kuryātpratyekaṃ gairikaṃ sudhīḥ ⁄
iṣṭikāṃ khaṭikāṃ tadvatsphaṭikāṃ sindhujanma ca ⁄⁄
valmīkaṃ kṣāralavaṇaṃ bhāṇḍarañjakamṛttikām ⁄
sarvāṇyetāni saṃcūrṇya vāsasā cāpi śodhayet ⁄⁄
ebhiścūrṇairyutaṃ sūtaṃ yāvadyāmaṃ vimardayet ⁄
taccūrṇasahitaṃ sūtaṃ sthālīmadhye parikṣipet ⁄⁄
tasyāḥ sthālyā mukhe sthālīmaparāṃ dhārayetsamām ⁄
savastrakuṭṭitamṛdā mudrayedanayormukham ⁄⁄
saṃśoṣya mudrayedbhūyo bhūyaḥsaṃśoṣya mudrayet ⁄
samyagviśoṣya mudrāṃ tāṃ sthālīṃ cullyāṃ vidhārayet ⁄⁄
agniṃ nirantaraṃ dadyādyāvaddinacatuṣṭayam ⁄
aṅgāropari tadyantraṃ rakṣedyatnādaharniśam ⁄⁄
śanair udghāṭayed yantram ūrdhvasthālīgataṃ rasam ⁄
karpūravat suvimalaṃ gṛhṇīyād guṇavattaram ⁄⁄
taddevakusumacandanakastūrīkuṅkumair yuktam ⁄
khādan harati phiraṅgaṃ vyādhiṃ sopadravaṃ sapadi ⁄⁄
vindati vahnerdīptiṃ puṣṭiṃ vīryaṃ balaṃ vipulam ⁄
ramayati ramaṇīśatakaṃ rasakarpūrasya sevakaḥ satatam ⁄⁄
1Var
N.N.
2Var
3gairika
4Ziegel
5khaṭikā
6Alaun
7saindhava
8Erde vom Ameisenhügel
9alkalische Stoffe
10Salz
11bhāṇḍarañjakamṛttikā
12VarQuecksilber
13Varsthālī
14Proc
15Verbzerreiben
16Sub.N.N.
17Obj.
18Verbfiltern
19Sub.N.N.
20Obj.
21Ins.Stück Stoff
22Verbzerreiben
23Sub.N.N.
24Obj.
25Quecksilber
26
27Verbeinfüllen
28Sub.N.N.
29Obj.
30Quecksilber
31
32Ortsthālī
33Verbbedecken
34Sub.N.N.
35Obj.sthālī
36Ins.sthālī
37Proc→ Verschließen
38Verbversiegeln
39Sub.N.N.
40Obj.sthālī
41Ins.vastramṛd
42Verbtrocknen lassen
43Sub.N.N.
44Obj.sthālī
45Proc
46Verberhitzen
47Sub.N.N.
48Obj.
49
50Quecksilber
51OrtFeuer
52OrtOfen
53Verbzerbrechen
54Sub.N.N.
55Obj.sthālī

Herstellung von rasakarpūra (RSS, 1.74)
piṣṭaṃ pāṃśupaṭupragāḍham amalaṃ vajryambunā naikaśaḥ sūtaṃ dhātugataṃ khaṭīkavalitaṃ taṃ sampuṭe rodhayet ⁄
antaḥsthaṃ lavaṇasya tasya ca tale prajvālya vahniṃ dṛḍhaṃ ghasraṃ grāhyamathendukundadhavalaṃ bhasmoparisthaṃ śanaiḥ ⁄⁄
1Proc
2Verb
puṭapāka durchführen
3Sub.N.N.
4Obj.Quecksilber
5Ins.
6Staub
7saindhava
8vajrī
9khaṭikā
10Salz

Herstellung von rasakarpūra (RSS, 1.73)
ṭaṅkaṇaṃ madhu lākṣā ca ūrṇāguñjāyuto rasaḥ ⁄
mardito bhṛṅgajadrāvair dinaikaṃ cālayet punaḥ ⁄
dhmāto bhasmatvamāpnoti śuddhakarpūrasannibham ⁄⁄
1Var
N.N.
2Var
3Borax
4Honig
5Lackharz
6Wolle
7Paternostererbse
8Quecksilber
9Proc
10Verbzerreiben
11Sub.N.N.
12Obj.
13
14Wedelia calendulacea Less.
15Verbumrühren
16Sub.N.N.
17Obj.
18Verberhitzen
19Sub.N.N.
20Obj.