sattvapātana von bhūnāga (RCint, 7.93)
kṣīreṇa paktvā bhūnāgāṃstanmṛdā vātha ṭaṅkaṇaiḥ ⁄
bhṛṣṭaiścakrīṃ vidhāyātha pātyaṃ sattvaṃ prayatnataḥ ⁄⁄
1Var
N.N.
2Varbhūnāga
3Proc
4Verberhitzen
5Sub.N.N.
6Obj.
7bhūnāga
8Milch
9Borax
10Verbformen
11Sub.N.N.
12Obj.cakrikā
13Ins.bhūnāga
14Verberhitzen
15Sub.N.N.
16Obj.bhūnāga

sattvapātana von bhūnāga (RCint, 7.90-92)
sadyo bhūnāgamādāya cārayecchikhinaṃ budhaḥ ⁄
athavā kukkuṭaṃ vīraṃ kṛtvā mandiramāgatam ⁄⁄
malaṃ mūtraṃ gṛhītvāsya saṃtyajya prathamāṃśikam ⁄
āloḍya kṣāramadhvājyair dhamet sattvārtham ādarāt ⁄⁄
muñcati tāmravatsattvaṃ tanmudrājalapānataḥ ⁄
1Var
N.N.
2Varbhūnāga
3Proc
4Verbverfüttern
5Sub.N.N.
6Obj.bhūnāga
7Dat.
8Pfau
9Hahn
10Verbals Kot ausscheiden
11Sub.
12Pfau
13Hahn
14Obj.bhūnāga
15Verbzerreiben
16Sub.N.N.
17Obj.
18bhūnāga
19alkalische Stoffe
20Honig
21Ghee
22Verberhitzen
23Sub.N.N.
24Obj.bhūnāga

sattvapātana von bhūnāga (RCūM, 14.191-196)
suvarṇarūpyatāmrāyaḥkāntasambhūtabhūmijān ⁄
bhujaṅgamān upādāya catuḥprasthasamanvitān ⁄⁄
prakṣālya rajanītoyaiḥ śītalaiśca jalairapi ⁄
upoṣitaṃ mayūraṃ vā śūraṃ vā caraṇāyudham ⁄⁄
krameṇa cārayitvātha tadviṣṭhāṃ samupāharet ⁄
kṣārāmlaiḥ saha saṃpeṣya viśoṣya ca kharātape ⁄⁄
tataḥ kharparake kṣiptvā bharjayitvā maṣīṃ caret ⁄
maṣīṃ drāvaṇavargeṇa saṃyuktāṃ saṃpramarditām ⁄⁄
nirudhya koṣṭhikāmadhye pradhamed ghaṭikādvayam ⁄
śītalībhūtamūṣāyāḥ khoṭamuddhṛtya peṣayet ⁄⁄
prakṣālya ravakānāśu samādāya prayatnataḥ ⁄
suvarṇamānavad dhmātvā ravaṃ kṛtvā niyojayet ⁄⁄
1Var
N.N.
2Varbhūnāga
3Proc
4Verbwaschen
5Sub.N.N.
6Obj.bhūnāga
7Ins.
8Kurkuma
9Wasser
10Verbverfüttern
11Sub.N.N.
12Obj.bhūnāga
13Dat.
14Pfau
15Hahn
16Verbals Kot ausscheiden
17Sub.
18Pfau
19Hahn
20Obj.bhūnāga
21Verbzerreiben
22Sub.N.N.
23Obj.
24alkalische Stoffe
25saurer Saft
26bhūnāga
27Verbtrocknen lassen
28Sub.N.N.
29Obj.bhūnāga
30OrtSonnenlicht
31Verberhitzen
32Sub.N.N.
33Obj.bhūnāga
34Ortkharpara
35Verbzerreiben
36Sub.N.N.
37Obj.
38bhūnāga
39drāvaṇavarga
40Verberhitzen
41Sub.N.N.
42Obj.bhūnāga
43Ortkoṣṭhī
44Verbabkühlen lassen
45Sub.N.N.
46Obj.bhūnāga
47Verbzerreiben
48Sub.N.N.
49Obj.bhūnāga
50Verbwaschen
51Sub.N.N.
52Obj.bhūnāga

sattvapātana von bhūnāga (RCūM, 14.186-189)
dhautaṃ bhūnāgasambhūtaṃ mardayed bhṛṅgajai rasaiḥ ⁄
nimbudravaiśca nirguṇḍyāḥ svarasaistridinaṃ pṛthak ⁄⁄
tad drāvaṇagaṇopetaṃ saṃmardya vaṭakīkṛtam ⁄
nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham ⁄⁄
svataḥ śītaṃ samāhṛtya paṭṭake viniveśya yat ⁄
ravakān rājikātulyān reṇūnapi bharānvitān ⁄⁄
dvādaśāṃśārkasaṃyuktān dhamitvā ravakāṃścaret ⁄
1Var
N.N.
2Vardhauta
3Proc
4Verbzerreiben
5Sub.N.N.
6Obj.
7dhauta
8Eclipta prostrata L.
9Verbzerreiben
10Sub.N.N.
11Obj.
12dhauta
13Zitronat-Zitrone
14Verbzerreiben
15Sub.N.N.
16Obj.
17dhauta
18Vitex negundo L.
19Verbzerreiben
20Sub.N.N.
21Obj.
22drāvaṇavarga
23dhauta
24Verbzu einer Kugel formen
25Sub.N.N.
26Obj.dhauta
27Verbpuṭapāka durchführen
28Sub.N.N.
29Obj.dhauta
30OrtTiegel
31Verbabkühlen lassen
32Sub.N.N.
33Obj.dhauta
34Verberhitzen
35Sub.N.N.
36Obj.
37dhauta
38Kupfer

sattvapātana von bhūnāga (RRĀ, V.kh., 16.5)
kāṃtapāṣāṇasauvīracūrṇaṃ syādbhūlatāsamam ⁄
abhravadgrāhayetsatvaṃ rasarājasya bandhakam ⁄⁄
1Var
N.N.
2Varbhūnāga
3Proc
4Verbzerreiben
5Sub.N.N.
6Obj.
7kāntaloha
8sauvīrāñjana
9bhūnāga
10Verberhitzen
11Sub.N.N.
12Obj.bhūnāga

sattvapātana von bhūnāga (RRĀ, V.kh., 16.2)
bhūlatā kāṃtapāṣāṇaṃ cūrṇaṃ kṛtvā samaṃ samam ⁄
tatsatvamabhravad grāhyaṃ tatratyairauṣadhaiḥ saha ⁄⁄
1Var
N.N.
2Varbhūnāga
3Proc
4Verbzerreiben
5Sub.N.N.
6Obj.
7bhūnāga
8kāntaloha
9Verberhitzen
10Sub.N.N.
11Obj.bhūnāga

sattvapātana von bhūnāga (RRĀ, V.kh., 16.8)
kāṃtapāṣāṇacūrṇaṃ tu bhūlatācūrṇasaṃyutam ⁄
ajāmūtrais trisaptāhaṃ bhāvayedātape khare ⁄
tatpiṇḍaṃ dhārayetkoṣṭhyāṃ satvaṃ grāhyaṃ suśobhanam ⁄⁄
1Var
N.N.
2Varbhūnāga
3Proc
4Verbeinweichen
5Sub.N.N.
6Obj.
7kāntaloha
8bhūnāga
9Ins.Urin
10BegleitumstandSonnenlicht
11Verbzu einer Kugel formen
12Sub.N.N.
13Obj.bhūnāga
14Verberhitzen
15Sub.N.N.
16Obj.bhūnāga
17Ortkoṣṭhī

sattvapātana von bhūnāga (RRĀ, V.kh., 16.11)
gaṃdhakaṃ rasakaṃ cūrṇya bhūlatācūrṇatulyakam ⁄
vajramūṣāndhitaṃ dhmātaṃ satvaṃ bhavati śobhanam ⁄⁄
1Var
N.N.
2Varbhūnāga
3Proc
4Verbzerreiben
5Sub.N.N.
6Obj.
7Schwefel
8rasaka
9bhūnāga
10Verbpuṭapāka durchführen
11Sub.N.N.
12Obj.bhūnāga
13Ortvajramūṣā

sattvapātana von bhūnāga (RRĀ, V.kh., 16.6/7)
sauvīrakāṃtatīkṣṇānāṃ cūrṇaṃ bhūnāgamṛtsamam ⁄
dhāryaṃ bhāṇḍe kṣipettasmin sajīvā bhūlatā punaḥ ⁄⁄
udakaiḥ secayennityaṃ yāvattadbhakṣayanti vai ⁄
tatsattvam abhravatpiṇḍaṃ baddhvā satvaṃ samāharet ⁄⁄
1Var
N.N.
2Varbhūnāga
3VarKot [bhūnāga]
4Proc
5Verbverfüttern
6Sub.N.N.
7Obj.
8sauvīrāñjana
9kāntaloha
10tīkṣṇaloha
11bhūnāga
12Dat.bhūnāga
13OrtGefäß
14Verbbesprengen
15Sub.N.N.
16Obj.bhūnāga
17Ins.Wasser
18Verbals Kot ausscheiden
19Sub.bhūnāga
20Obj.Kot [bhūnāga]
21Verberhitzen
22Sub.N.N.
23Obj.Kot [bhūnāga]

sattvapātana von bhūnāga (RRĀ, V.kh., 16.3/4)
sauvīraṃ kāṃtapāṣāṇaṃ tīkṣṇaṃ pāṣāṇacūrṇakam ⁄
eteṣāṃ tulyabhūnāgacūrṇamekatra kalpayet ⁄⁄
abhravad grāhayetsatvaṃ tatratyairauṣadhairdhaman ⁄⁄
1Var
N.N.
2Varbhūnāga
3Proc
4Verbzerreiben
5Sub.N.N.
6Obj.
7bhūnāga
8sauvīrāñjana
9kāntaloha
10tīkṣṇaloha
11Verberhitzen
12Sub.N.N.
13Obj.bhūnāga

sattvapātana von bhūnāga (RRĀ, V.kh., 16.9/10)
gomūtraṃ rajanī rājī lavaṇaṃ kalkayetsamam ⁄
tena siñcyāttu bhūnāgaṃ khare gharme dravatyalam ⁄⁄
kaṃkuṣṭhaṃ taddravaṃ tulyaṃ kṛtvā satvaṃ samāharet ⁄
vyomavatkramayogena rasabandhakaraṃ bhavet ⁄⁄
1Var
N.N.
2Varbhūnāga
3Var
4Urin [Kuh]
5Kurkuma
6Schwarzer Senf
7Salz
8Proc
9Verbeinkochen
10Sub.N.N.
11Obj.
12Verbeinweichen
13Sub.N.N.
14Obj.bhūnāga
15Ins.
16BegleitumstandSonnenlicht
17Verberhitzen
18Sub.N.N.
19Obj.
20bhūnāga
21kaṅkuṣṭha

sattvapātana von bhūnāga (RRS, 5.220-224)
dhautabhūnāgasambhūtaṃ mardayedbhṛṃgajadravaiḥ ⁄
nimbūdravaiśca nirguṇḍyāḥ svarasaistridinaṃ pṛthak ⁄⁄
taddrāvaṇagaṇopetaṃ saṃmardya vaṭakīkṛtam ⁄
nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham ⁄⁄
svataḥśītaṃ samāhṛtya paṭṭake viniveśya tat ⁄
ravakān rājikātulyān reṇūn atibharānvitān ⁄⁄
dvādaśāṃśārkasaṃyuktāndhamitvā ravakānharet ⁄
prakṣālya ravakānāśu samādāya prayatnataḥ ⁄⁄
vajrādidrāvaṇaṃ tena prakurvīta yathepsitam ⁄
1Var
N.N.
2Vardhauta
3Proc
4Verbzerreiben
5Sub.N.N.
6Obj.
7dhauta
8Eclipta prostrata L.
9Verbzerreiben
10Sub.N.N.
11Obj.
12dhauta
13Zitronat-Zitrone
14Verbzerreiben
15Sub.N.N.
16Obj.
17dhauta
18Vitex negundo L.
19Verbzerreiben
20Sub.N.N.
21Obj.
22drāvaṇavarga
23dhauta
24Verbzu einer Kugel formen
25Sub.N.N.
26Obj.dhauta
27Verbpuṭapāka durchführen
28Sub.N.N.
29Obj.dhauta
30OrtTiegel
31Verbabkühlen lassen
32Sub.N.N.
33Obj.dhauta
34Verberhitzen
35Sub.N.N.
36Obj.
37dhauta
38Kupfer
39Verbwaschen
40Sub.N.N.
41Obj.dhauta

sattvapātana von bhūnāga (RRS, 5.225-230)
bhujaṅgamānupādāya catuṣprasthasamanvitān ⁄
suvarṇarūpyatāmrāyaskāṃtasaṃbhūtibhūmijān ⁄⁄
prakṣālya rajanītoyaiḥ śītalaiśca jalairapi ⁄
upoṣitaṃ mayūraṃ vā śūraṃ vā caraṇāyudham ⁄⁄
krameṇa cārayitvātha tadviṣṭhāṃ samupāharet ⁄
kṣārāmlaiḥ saha saṃpeṣya viśoṣya ca kharātape ⁄⁄
tataḥ kharparake kṣiptvā bharjayitvā maṣīṃ caret ⁄
maṣīṃ drāvaṇavargeṇa saṃyuktāṃ saṃpramarditām ⁄⁄
nirudhya koṣṭhikāmadhye pradhamed ghaṭikādvayam ⁄
śītalībhūtamūṣāyāḥ khoṭamāhṛtya peṣayet ⁄⁄
prakṣālya ravakānsūkṣmānsamādāya prayatnataḥ ⁄
suvarṇamānavad dhmātvā ravaṃ kṛtvā niyojayet ⁄⁄
1Var
N.N.
2Varbhūnāga
3Proc
4Verbwaschen
5Sub.N.N.
6Obj.bhūnāga
7Ins.
8Kurkuma
9Wasser
10Verbverfüttern
11Sub.N.N.
12Obj.bhūnāga
13Dat.
14Pfau
15Hahn
16Verbals Kot ausscheiden
17Sub.
18Pfau
19Hahn
20Obj.bhūnāga
21Verbzerreiben
22Sub.N.N.
23Obj.
24alkalische Stoffe
25saurer Saft
26bhūnāga
27Verbtrocknen lassen
28Sub.N.N.
29Obj.bhūnāga
30OrtSonnenlicht
31Verberhitzen
32Sub.N.N.
33Obj.bhūnāga
34Ortkharpara
35Verbzerreiben
36Sub.N.N.
37Obj.
38bhūnāga
39drāvaṇavarga
40Verberhitzen
41Sub.N.N.
42Obj.bhūnāga
43Ortkoṣṭhī
44Verbabkühlen lassen
45Sub.N.N.
46Obj.bhūnāga
47Verbzerreiben
48Sub.N.N.
49Obj.bhūnāga
50Verbwaschen
51Sub.N.N.
52Obj.bhūnāga