sattvapātana von sasyaka (RCūM, 10.78)
śuddhaṃ sasyaṃ śikhikrāntaṃ pūrvabheṣajasaṃyutam ⁄
nalikādhmānayogena sattvaṃ muñcati niścitam ⁄⁄
1Proc
2Verb
puṭapāka durchführen
3Sub.N.N.
4Obj.sasyaka
5Ins.
6Zitronat-Zitrone
7Borax

sattvapātana von sasyaka (RCūM, 10.77)
nimbudravālpaṭaṅkābhyāṃ mūṣāmadhye nirudhya ca ⁄
tāmrarūpaṃ paridhmātaṃ sattvaṃ muñcati sasyakam ⁄⁄
1Proc
2Verb
puṭapāka durchführen
3Sub.N.N.
4Obj.sasyaka
5Ins.
6Zitronat-Zitrone
7Borax
8OrtTiegel

sattvapātana von sasyaka (RRĀ, V.kh., 13.73/74)
sasyakaṃ cūrṇitaṃ bhāvyaṃ dinaṃ śaśakaraktakaiḥ ⁄
strīmūtrairvātha gomūtraistatpādāṃśāṃ niśāṃ kṣipet ⁄
mardyaṃ karaṃjatailena yāmaikaṃ golakaṃ ca tat ⁄⁄
aṃdhamūṣāgataṃ dhāmyaṃ ghaṭikārdhaṃ dṛḍhāgninā ⁄
iṃdragopakasaṃkāśaṃ sattvaṃ muñcati śobhanam ⁄⁄
1Var
N.N.
2Varsasyaka [pulverförmig]
3Proc
4Verbeinweichen
5Sub.N.N.
6Obj.sasyaka [pulverförmig]
7Ins.
8
9Blut
10Urin
11Urin
12Kurkuma
13Verbzerreiben
14Sub.N.N.
15Obj.
16sasyaka [pulverförmig]
17Pongamia pinnata (L.) Pierre
18Verbzu einer Kugel formen
19Sub.N.N.
20Obj.sasyaka [pulverförmig]
21Verbpuṭapāka durchführen
22Sub.N.N.
23Obj.sasyaka [pulverförmig]
24OrtFeuer
25Ortandhamūṣā

sattvapātana von sasyaka (RArṇ, 7.13)
gomūtraiśca snuhikṣīraiḥ bhāvyameraṇḍatailakaiḥ ⁄
mākṣikaṃ dinam ekaṃ tu marditaṃ vaṭakīkṛtam ⁄
abhravaddhamayet sattvaṃ sasyakasyāpyayaṃ vidhiḥ ⁄⁄
1Var
N.N.
2Varsasyaka
3Proc
4Verbeinweichen
5Sub.N.N.
6Obj.sasyaka
7Ins.
8Urin
9snuh(ī)
10Rizinus
11Verbzerreiben
12Sub.N.N.
13Obj.sasyaka
14Verbzu einer Kugel formen
15Sub.N.N.
16Obj.sasyaka
17Verberhitzen
18Sub.N.N.
19Obj.sasyaka

sattvapātana von sasyaka (RArṇ, 7.40-42)
ekadhā sasyakastasya strīmūtre bhāvayedrajaḥ ⁄
śaśaśoṇitamadhye vā dinamekaṃ nidhāpayet ⁄⁄
tasya cūrṇaṃ maheśāni pādasaubhāgyasaṃyutam ⁄
karañjatailamadhyasthaṃ dinamekaṃ nidhāpayet ⁄⁄
madhyasthamandhamūṣāyāḥ dhamayet kokilātrayam ⁄
indragopakasaṃkāśaṃ sattvaṃ patati śobhanam ⁄⁄
1Var
N.N.
2Varsasyaka [pulverförmig]
3Proc
4Verbeinweichen
5Sub.N.N.
6Obj.sasyaka [pulverförmig]
7Ins.
8Urin
9Blut
10Verbeinweichen
11Sub.N.N.
12Obj.sasyaka [pulverförmig]
13Ins.
14Borax
15Pongamia pinnata (L.) Pierre
16Verbpuṭapāka durchführen
17Sub.N.N.
18Obj.sasyaka [pulverförmig]
19Ortandhamūṣā

sattvapātana von sasyaka (RPrSudh, 5.73)
nighṛṣṭaṃ ṭaṃkaṇenaiva nimbūdrāveṇa mūṣayā ⁄
dhmātaṃ ca tāmrarūpaṃ hi sattvaṃ muñcati sasyakam ⁄⁄
1Var
N.N.
2Varsasyaka
3Proc
4Verbzerreiben
5Sub.N.N.
6Obj.
7sasyaka
8Borax
9Zitronat-Zitrone
10Verbpuṭapāka durchführen
11Sub.N.N.
12Obj.sasyaka
13OrtTiegel

sattvapātana von sasyaka (RRS, 2.129)
śuddhaṃ sasyaṃ śilākrāntaṃ pūrvabheṣajasaṃyutam ⁄
nānāvidhānayogena sattvaṃ muñcati niścitam ⁄⁄
1Proc
2Verb
puṭapāka durchführen
3Sub.N.N.
4Obj.sasyaka
5Ins.
6Zitronat-Zitrone
7Borax

sattvapātana von sasyaka (RRS, 2.128)
nimbudravālpaṭaṅkābhyāṃ mūṣāmadhye nirudhya ca ⁄
tāmrarūpaṃ paridhmātaṃ sattvaṃ muñcati sasyakam ⁄⁄
1Proc
2Verb
puṭapāka durchführen
3Sub.N.N.
4Obj.sasyaka
5Ins.
6Zitronat-Zitrone
7Borax
8OrtTiegel

sattvapātana von sasyaka (RRS, 2.126/27)
sasyakasya tu cūrṇaṃ tu pādasaubhāgyasaṃyutam ⁄
karañjatailamadhyasthaṃ dinamekaṃ nidhāpayet ⁄⁄
andhamūṣāsyamadhyasthaṃ dhmāpayetkokilatrayam ⁄
indragopākṛti caiva sattvaṃ bhavati śobhanam ⁄⁄
1Var
N.N.
2Varsasyaka [pulverförmig]
3Proc
4Verbeinweichen
5Sub.N.N.
6Obj.sasyaka [pulverförmig]
7Ins.
8Borax
9Pongamia pinnata (L.) Pierre
10Verbpuṭapāka durchführen
11Sub.N.N.
12Obj.sasyaka [pulverförmig]
13Ortandhamūṣā