| RArṇ, 12, 161.2 |
| lohadaṇḍena saṃsiktaṃ sarvalohāni vedhayet // | Kontext |
| RArṇ, 12, 184.2 |
| kapāle mṛttikāṃ nyasya secayet salilena tu // | Kontext |
| RArṇ, 12, 349.1 |
| secayettat tathāveṣṭya guhyasthāne nidhāpayet / | Kontext |
| RArṇ, 17, 55.1 |
| gomūtreṇa niśāṃ piṣṭvā śulvamāvartya secayet / | Kontext |
| RArṇ, 17, 73.2 |
| secayet kaṅguṇītailaṃ taddivyaṃ kanakaṃ bhavet // | Kontext |
| RArṇ, 17, 91.2 |
| tattālaṃ melayettāre drutaṃ siktena vedhayet // | Kontext |
| RArṇ, 17, 109.2 |
| kambuniryāsasaṃyuktaṃ saptavāraṃ niṣecayet // | Kontext |
| RArṇ, 6, 23.1 |
| chāgamūtreṇa saṃsiktaṃ kapitindukareṇunā / | Kontext |
| RCūM, 14, 99.1 |
| retitaṃ ghṛtasaṃsiktaṃ kṣiptvāyaḥ kharpare pacet / | Kontext |
| RCūM, 14, 103.2 |
| dhmātvā siktvā jalaiḥ samyak pūrvavat kaṇḍayet khalu // | Kontext |
| RHT, 9, 11.1 |
| sasyakamapi raktagaṇaiḥ subhāvitaṃ sneharāgasaṃsiktam / | Kontext |
| RHT, 9, 13.2 |
| dhmātaṃ nirguṇḍīrasasaṃsiktaṃ bahuśo bhaveddhi raktaṃ ca // | Kontext |
| RKDh, 1, 2, 23.1 |
| atraviśeṣaḥ jalena siktāścettarhi kokilāḥ anyathā tu pāvakocchiṣṭāḥ / | Kontext |
| RMañj, 4, 29.2 |
| vidyaiṣā smṛtimātreṇa naśyante sapta japtena toyena prokṣayet kālacoditam // | Kontext |
| RMañj, 5, 57.1 |
| kākodumbarikānīre lohapatrāṇi secayet / | Kontext |
| RMañj, 6, 106.2 |
| secayenmantrayitvātha vārāṃ kumbhaśatair muhuḥ // | Kontext |
| RPSudh, 2, 74.1 |
| culyāmāropaṇaṃ kāryaṃ dhānyāmlena niṣiñcayet / | Kontext |
| RPSudh, 3, 4.2 |
| upari tatra jalena niṣiñcayediti bhaveddaradād varasūtakaḥ // | Kontext |
| RRÅ, R.kh., 5, 12.1 |
| pradhmātaṃ vājimūtreṇa siktaṃ pūrvoditakramaiḥ / | Kontext |
| RRÅ, R.kh., 5, 29.2 |
| ahorātrātsamuddhṛtya hayamūtreṇa secayet // | Kontext |
| RRÅ, R.kh., 5, 30.0 |
| vajrīkṣīreṇa vā siñcedevaṃ śuddhaṃ ca mārayet // | Kontext |
| RRÅ, R.kh., 7, 33.1 |
| ātape tridinaṃ śuṣkaṃ kvāthasiktaṃ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 15, 21.1 |
| tasmin drutaṃ pūrvacūrṇaṃ vāpayitvātha secayet / | Kontext |
| RRÅ, V.kh., 16, 7.1 |
| udakaiḥ secayennityaṃ yāvattadbhakṣayanti vai / | Kontext |
| RRÅ, V.kh., 17, 33.1 |
| narakeśodbhavaistailaiḥ secayedabhrasattvakam / | Kontext |
| RRÅ, V.kh., 19, 14.2 |
| varṣopalāṃstu tenaiva siktānpacyācca pūrvavat / | Kontext |
| RRÅ, V.kh., 19, 16.2 |
| varṣopalāṃstu tenaiva siktāḥ pacyācca pūrvavat / | Kontext |
| RRÅ, V.kh., 19, 59.2 |
| punastāpyaṃ punaḥ secyaṃ dravo yāvadviśuṣyati / | Kontext |
| RRÅ, V.kh., 20, 96.1 |
| secayetsalilaṃ nityaṃ yāvatphalavatī bhavet / | Kontext |
| RRÅ, V.kh., 8, 7.2 |
| drute vaṅge pradātavyaṃ prativāpaṃ ca secayet // | Kontext |
| RRÅ, V.kh., 8, 10.2 |
| ādāya drāvayed bhūmau pūrvatailena secayet // | Kontext |
| RRÅ, V.kh., 8, 11.1 |
| patrādilepasekaṃ ca saptavārāṇi secayet / | Kontext |
| RRS, 11, 109.2 |
| munikanakanāgasarpair dantyātha siñcyācca tanmadhyam // | Kontext |
| RRS, 2, 124.1 |
| snehavargeṇa saṃsiktaṃ saptavāramadūṣitam / | Kontext |
| ŚdhSaṃh, 2, 11, 82.1 |
| siñcayed aśvamūtreṇa tadgole ca kṣipetpunaḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 82.2 |
| ruddhvā dhmātaṃ punaḥ secyamevaṃ kuryāt trisaptadhā // | Kontext |
| ŚdhSaṃh, 2, 11, 89.2 |
| kumāryās taṇḍulīyena stanyena ca niṣecayet // | Kontext |
| ŚdhSaṃh, 2, 11, 100.1 |
| secayet taptataptaṃ ca saptavāraṃ punaḥ punaḥ / | Kontext |