| ÅK, 1, 25, 40.1 | 
	| vidyādharākhyayantrasthād ārdrakadravamarditāt / | Kontext | 
	| ÅK, 1, 25, 86.2 | 
	| uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak / | Kontext | 
	| BhPr, 2, 3, 60.1 | 
	| pādāṃśaṃ sūtakaṃ dattvā yāmamamlena mardayet / | Kontext | 
	| BhPr, 2, 3, 76.2 | 
	| atha bhasmasamaṃ tālaṃ kṣiptvāmlena vimardayet // | Kontext | 
	| BhPr, 2, 3, 77.1 | 
	| tato gajapuṭe paktvā punaramlena mardayet / | Kontext | 
	| BhPr, 2, 3, 85.2 | 
	| kāñcikena dvayaṃ piṣṭvā pacedgajapuṭena ca // | Kontext | 
	| BhPr, 2, 3, 117.1 | 
	| viṣṭhayā mardayettutthaṃ mārjārakakapotayoḥ / | Kontext | 
	| BhPr, 2, 3, 131.1 | 
	| mardayitvā tato nīraṃ gṛhṇīyādvastragālitam / | Kontext | 
	| BhPr, 2, 3, 141.2 | 
	| uṣṇaṃ tadardhaṃ kvathitaṃ ca dattvā viśodhayettanmṛditaṃ yathāvat // | Kontext | 
	| BhPr, 2, 3, 158.2 | 
	| phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate // | Kontext | 
	| BhPr, 2, 3, 160.1 | 
	| sūtaṃ kṛtena yūṣeṇa vārānsapta vimardayet / | Kontext | 
	| BhPr, 2, 3, 166.2 | 
	| phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate // | Kontext | 
	| BhPr, 2, 3, 167.1 | 
	| kumāryā ca niśācūrṇairdinaṃ sūtaṃ vimardayet / | Kontext | 
	| BhPr, 2, 3, 179.1 | 
	| kākodumbarikādugdhai rasaṃ kiṃcid vimardayet / | Kontext | 
	| BhPr, 2, 3, 184.1 | 
	| ebhiścūrṇairyutaṃ sūtaṃ yāvadyāmaṃ vimardayet / | Kontext | 
	| BhPr, 2, 3, 192.2 | 
	| tayoḥ kajjalikāṃ kuryāddinamekaṃ vimardayet // | Kontext | 
	| BhPr, 2, 3, 215.2 | 
	| trirātraṃ sthāpayennīre tatklinnaṃ mardayetkaraiḥ // | Kontext | 
	| RAdhy, 1, 33.1 | 
	| khalve prakṣipya saṃmelya mardayed yāmamātrataḥ / | Kontext | 
	| RAdhy, 1, 33.2 | 
	| mardito nirmalībhūtaḥ kṛṣṇatvaṃ tyajati dhruvam // | Kontext | 
	| RAdhy, 1, 35.2 | 
	| tadrasena ca saptāhaṃ piṣṭād yātyambukañcukaḥ // | Kontext | 
	| RAdhy, 1, 36.1 | 
	| citrakakvāthasampiṣṭāt kāpālī yāti vaṅgajā / | Kontext | 
	| RAdhy, 1, 36.2 | 
	| vajrakandarasenaiva piṣṭād vaṅgajakālikā // | Kontext | 
	| RAdhy, 1, 37.1 | 
	| kaṭutumbīpayaḥpiṣṭāt śyāmā naśyati nāgajā / | Kontext | 
	| RAdhy, 1, 37.2 | 
	| bīyājalena sampiṣṭāt kapālī nāgasambhavā // | Kontext | 
	| RAdhy, 1, 38.1 | 
	| saptasaptadinaiḥ piṣṭātsūtān naśyanti kañcukāḥ / | Kontext | 
	| RAdhy, 1, 38.2 | 
	| triphalākvāthasampiṣṭād vrajatyevaṃ kṣayaṃ malaḥ // | Kontext | 
	| RAdhy, 1, 39.1 | 
	| citrakakvāthasampiṣṭād agnidoṣaḥ praṇaśyati / | Kontext | 
	| RAdhy, 1, 40.1 | 
	| nāhyārasena sampiṣṭād darpadoṣo vinaśyati / | Kontext | 
	| RAdhy, 1, 40.2 | 
	| piṣṭāt kudhyarasenaivam unmatto 'pi vilīyate // | Kontext | 
	| RAdhy, 1, 41.1 | 
	| saptasaptadinaiḥ piṣṭād doṣā naśyanti pañca vai / | Kontext | 
	| RAdhy, 1, 44.2 | 
	| śuṣkaṃ śuṣkaṃ punaḥ kṣuṇṇaṃ saṃmardyāmardya śoṣayet // | Kontext | 
	| RAdhy, 1, 45.2 | 
	| pratyauṣadhaṃ dinānīha sapta saptaiva mardayet // | Kontext | 
	| RAdhy, 1, 56.1 | 
	| khalvena sahitaṃ sūtaṃ mardayec ca dinatrayam / | Kontext | 
	| RAdhy, 1, 57.2 | 
	| sūtamabhraṃ dvayaṃ mardyaṃ kāñjikena samantataḥ // | Kontext | 
	| RAdhy, 1, 62.1 | 
	| stokaṃ stokaṃ kṣipetkhalve trayamekatra mardayet / | Kontext | 
	| RAdhy, 1, 106.1 | 
	| taddrāvair mardayet sūtaṃ yathā pūrvoditaṃ kramāt / | Kontext | 
	| RAdhy, 1, 114.2 | 
	| śigrurasena saṃbhāvya mardayec ca dinatrayam // | Kontext | 
	| RAdhy, 1, 138.2 | 
	| karpāsīrasatoyena marditāni dinatrayam // | Kontext | 
	| RAdhy, 1, 139.1 | 
	| mātuliṅgakanakasyāpi vārkatoyena mardayet / | Kontext | 
	| RAdhy, 1, 140.1 | 
	| khalvamadhye tataḥ kṣiptvā mardayet prativāsaram / | Kontext | 
	| RAdhy, 1, 148.1 | 
	| thūthāviḍena sampiṣṇan mṛdvagniṃ jvālayedadhaḥ / | Kontext | 
	| RAdhy, 1, 171.2 | 
	| thūthāviḍena saṃpiṣyan mṛdvagniṃ jvālayedadhaḥ // | Kontext | 
	| RAdhy, 1, 182.1 | 
	| tatsūtaṃ mardayet khalve jambīrotthadravairdinam / | Kontext | 
	| RAdhy, 1, 183.2 | 
	| sāgre sāgre tu tanmardyaṃ jambīrāṇāṃ dravair dṛḍham // | Kontext | 
	| RAdhy, 1, 184.2 | 
	| piṣyo jambīranīreṇa hemapattraṃ pralepayet / | Kontext | 
	| RAdhy, 1, 190.1 | 
	| etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajairdravaiḥ / | Kontext | 
	| RAdhy, 1, 191.1 | 
	| anena mardayetsūtaṃ grasate taptakhalvake / | Kontext | 
	| RAdhy, 1, 209.2 | 
	| hemapiṣṭānusaṃpiṣṭaṃ kumārīrasamarditam // | Kontext | 
	| RAdhy, 1, 326.1 | 
	| saṃśuddhāṃ gandhakarantīṃ kṣiptvāṅgulyā pramardayet / | Kontext | 
	| RAdhy, 1, 327.2 | 
	| pratyekaṃ viṃśagadyāṇān khalve ekatra mardayet // | Kontext | 
	| RAdhy, 1, 329.1 | 
	| piṣṭvā syāt kajjalīpiṣṭaṃ pīṭhī prakṣālya sārajā / | Kontext | 
	| RAdhy, 1, 360.2 | 
	| gandhakāmalasāro'pi vāriṇā tena peṣayet // | Kontext | 
	| RAdhy, 1, 422.1 | 
	| dvayaṃ saṃmardya saṃmardya piṇḍaṃ kṛtvā dṛḍhaṃ tataḥ / | Kontext | 
	| RAdhy, 1, 422.1 | 
	| dvayaṃ saṃmardya saṃmardya piṇḍaṃ kṛtvā dṛḍhaṃ tataḥ / | Kontext | 
	| RAdhy, 1, 467.1 | 
	| khalve prakṣipya sarvāstānmardayeddinasaptakam / | Kontext | 
	| RArṇ, 10, 18.1 | 
	| mathyamānasya kalkena sambhaveddhi gatitrayam / | Kontext | 
	| RArṇ, 10, 40.2 | 
	| ekādaśaguṇe 'mle 'smin ṣoḍaśāṃśairvimarditam // | Kontext | 
	| RArṇ, 10, 49.1 | 
	| saptavāraṃ kākamācyā gatadoṣaṃ vimardayet / | Kontext | 
	| RArṇ, 11, 18.3 | 
	| marditaṃ carate devi seyaṃ samukhajāraṇā // | Kontext | 
	| RArṇ, 11, 23.1 | 
	| sṛṣṭitrayodakakaṇātumburudravamarditam / | Kontext | 
	| RArṇ, 11, 29.2 | 
	| kvāthayitvābhrakaṃ tattu snuhīkṣīreṇa mardayet // | Kontext | 
	| RArṇ, 11, 63.2 | 
	| pātre sukhoṣṇahastena yāvat śeṣaṃ vimardayet // | Kontext | 
	| RArṇ, 11, 66.1 | 
	| ajīrṇe pācayet piṣṭīṃ svedayenmardayettathā / | Kontext | 
	| RArṇ, 11, 67.2 | 
	| ṣoḍaśāṃśaiḥ sa dhānyāmlaiḥ mardyaḥ svedyaśca pāradaḥ // | Kontext | 
	| RArṇ, 11, 114.2 | 
	| ṣoḍaśāṃśena tadgrāsamaṅgulyā mardayecchanaiḥ // | Kontext | 
	| RArṇ, 11, 118.1 | 
	| mardayitvābhrake piṇḍaṃ kṣiptvā tatra puṭaṃ dadet / | Kontext | 
	| RArṇ, 11, 128.2 | 
	| tāvattaṃ mardayet prājño yāvat karma dṛḍhaṃ bhavet // | Kontext | 
	| RArṇ, 11, 164.2 | 
	| mardayed yāvad ākṛṣṇaṃ kṣālayeduṣṇakāñjikaiḥ // | Kontext | 
	| RArṇ, 12, 12.1 | 
	| rasendraṃ mardayettena gatadehaṃ tu kārayet / | Kontext | 
	| RArṇ, 12, 29.1 | 
	| saptāhaṃ marditastasyā mahauṣadhyā rasena saḥ / | Kontext | 
	| RArṇ, 12, 44.2 | 
	| svarase mardayet paścāt pannagaṃ devi secayet // | Kontext | 
	| RArṇ, 12, 50.3 | 
	| narasārarasenaiva tenaivaikatra mardayet / | Kontext | 
	| RArṇ, 12, 103.2 | 
	| rasaṃ tanmadhyagaṃ kṛtvā svedayenmardayetpunaḥ // | Kontext | 
	| RArṇ, 12, 136.1 | 
	| tasya pañcāṅgacūrṇena pāradaṃ saha mardayet / | Kontext | 
	| RArṇ, 12, 159.2 | 
	| rasaṃ mūrchāpayet tena cakramardena mardayet // | Kontext | 
	| RArṇ, 12, 175.2 | 
	| śigrumūlasya cūrṇaṃ tu tadrasena vimardayet // | Kontext | 
	| RArṇ, 12, 182.2 | 
	| toyena marditaṃ kṛtvā vaṅgaṃ stambhayati kṣaṇāt // | Kontext | 
	| RArṇ, 12, 197.1 | 
	| candrodakena gaganaṃ rasaṃ hema ca mardayet / | Kontext | 
	| RArṇ, 12, 223.3 | 
	| sabījaṃ sūtakaṃ caiva viṣatoyena marditam / | Kontext | 
	| RArṇ, 12, 230.2 | 
	| viṣatṛṇasamāyuktaṃ mātuluṅgāmlamarditam // | Kontext | 
	| RArṇ, 12, 245.4 | 
	| mardayettena toyena pibettattu vicakṣaṇaḥ // | Kontext | 
	| RArṇ, 12, 248.2 | 
	| mardayettena toyena saptavāraṃ tu svedayet // | Kontext | 
	| RArṇ, 12, 302.1 | 
	| athavā sūtakaṃ devi vāriṇā saha mardayet / | Kontext | 
	| RArṇ, 12, 304.2 | 
	| mardayettena toyena dhāmayet khadirāgninā // | Kontext | 
	| RArṇ, 12, 313.1 | 
	| athavā rasakarṣaikaṃ tajjalena tu mardayet / | Kontext | 
	| RArṇ, 14, 3.2 | 
	| dvipadī rajasāmardya yāvattat kalkatāṃ gatam // | Kontext | 
	| RArṇ, 14, 5.2 | 
	| abhrakamaṣṭamāṃśena khalle kṛtvā vimardayet // | Kontext | 
	| RArṇ, 14, 38.2 | 
	| mṛtavajraṃ palāṃśena mardayeddvipadīrasaiḥ // | Kontext | 
	| RArṇ, 14, 39.1 | 
	| prāgvaccheṣaṃ purājātaṃ haṃsapādyā vimarditam / | Kontext | 
	| RArṇ, 14, 41.1 | 
	| vajracūrṇasamaṃ sūtaṃ haṃsapādyā vimardayet / | Kontext | 
	| RArṇ, 14, 59.2 | 
	| mardayettaptakhallena bhasmībhavati sūtakaḥ // | Kontext | 
	| RArṇ, 14, 77.3 | 
	| mardayenmadhyamāmlena golakaṃ bhavati kṣaṇāt // | Kontext | 
	| RArṇ, 14, 78.2 | 
	| mardayet taptakhallena bhasmībhavati sūtakam // | Kontext | 
	| RArṇ, 14, 79.2 | 
	| tadbhasma tu punaḥ paścāt madhyamāmlena mardayet // | Kontext | 
	| RArṇ, 14, 82.1 | 
	| devadālīśaṅkhapuṣpīrasena marditaṃ kramāt / | Kontext | 
	| RArṇ, 14, 87.1 | 
	| tadbhasma tu punaḥ paścād gopittena tu mardayet / | Kontext | 
	| RArṇ, 14, 87.2 | 
	| tāmrapātreṇa tat kṛtvā mardayellohamuṣṭinā // | Kontext | 
	| RArṇ, 14, 94.2 | 
	| mardayettaptakhallena bhasmībhavati sūtakaḥ // | Kontext | 
	| RArṇ, 14, 98.2 | 
	| mardayettaptakhallena kuṣṭhachallīrasena ca // | Kontext | 
	| RArṇ, 14, 99.2 | 
	| mardayettaptakhallena bhasmībhavati tatkṣaṇāt // | Kontext | 
	| RArṇ, 14, 102.2 | 
	| dvau bhāgau drutasūtasya sarvam ekatra mardayet // | Kontext | 
	| RArṇ, 14, 103.1 | 
	| taptakhalle tu saṃmardya golako bhavati kṣaṇāt / | Kontext | 
	| RArṇ, 14, 109.2 | 
	| mardayenmātuluṅgāmlaiḥ golako bhavati kṣaṇāt // | Kontext | 
	| RArṇ, 14, 114.0 | 
	| mardayenmātuluṅgāmlaiḥ golako bhavati kṣaṇāt // | Kontext | 
	| RArṇ, 14, 115.2 | 
	| ekatra mardayet khalle oṣadhīdravasaṃyutam // | Kontext | 
	| RArṇ, 14, 127.2 | 
	| mṛtavajrasya bhāgaikam ekatraiva tu mardayet // | Kontext | 
	| RArṇ, 14, 128.1 | 
	| devadālī śaṅkhapuṣpī tadrasena tu mardayet / | Kontext | 
	| RArṇ, 14, 132.2 | 
	| gandhakasya palaṃ caikam ekīkṛtyātha mardayet // | Kontext | 
	| RArṇ, 14, 133.0 | 
	| mardyamānaṃ prayatnena golakaṃ bhavati kṣaṇāt // | Kontext | 
	| RArṇ, 14, 134.2 | 
	| mardayet praharaikaṃ tu bhasmībhavati sūtakaḥ // | Kontext | 
	| RArṇ, 14, 140.2 | 
	| tattulyaṃ mardayet sūtaṃ devadālyā rasaiḥ puṭet // | Kontext | 
	| RArṇ, 14, 146.2 | 
	| tadbhasma mardayet paścāt svarṇapattrarasena tu // | Kontext | 
	| RArṇ, 14, 153.1 | 
	| etat sarvaṃ samaṃ yojyaṃ strīstanyena ca mardayet / | Kontext | 
	| RArṇ, 15, 10.1 | 
	| ekaikaṃ devi saptāhaṃ sveditā marditāstathā / | Kontext | 
	| RArṇ, 15, 12.1 | 
	| śvetavaikrāntacūrṇaṃ tu hayamūtreṇa mardayet / | Kontext | 
	| RArṇ, 15, 14.1 | 
	| cārayet rajataṃ sūte hayamūtreṇa mardayet / | Kontext | 
	| RArṇ, 15, 26.1 | 
	| taccūrṇam abhrakaṃ caiva rasena saha mardayet / | Kontext | 
	| RArṇ, 15, 26.2 | 
	| ekatra mardayet tāvad yāvad bhasma prajāyate // | Kontext | 
	| RArṇ, 15, 28.2 | 
	| taccūrṇam abhrakaṃ caiva rasena saha mardayet // | Kontext | 
	| RArṇ, 15, 38.6 | 
	| vaikrāntasattvasaṃyuktaṃ luṅgāmle mardayedrasam / | Kontext | 
	| RArṇ, 15, 40.1 | 
	| niṣkamekaṃ ca vaikrāntam aśvamūtreṇa mardayet / | Kontext | 
	| RArṇ, 15, 40.2 | 
	| dinamekamidaṃ devi mardayitvā mṛto bhavet // | Kontext | 
	| RArṇ, 15, 42.2 | 
	| mardayenmātuluṅgāmlaiḥ catuḥṣaṣṭipuṭaṃ dadet / | Kontext | 
	| RArṇ, 15, 45.2 | 
	| śalyāviśalyāmūlasya vāriṇā mardayeddinam // | Kontext | 
	| RArṇ, 15, 48.3 | 
	| mardayecchāgaraktena dhmātaṃ khoṭo bhavet priye // | Kontext | 
	| RArṇ, 15, 57.2 | 
	| marditaṃ mātuluṅgāmle mūṣālepaṃ tu kārayet // | Kontext | 
	| RArṇ, 15, 60.2 | 
	| pādena kanakaṃ dattvā kunaṭyā mardayet kṣaṇam // | Kontext | 
	| RArṇ, 15, 65.2 | 
	| mardayet snigdhakhalle tu devadālīrasaplutam / | Kontext | 
	| RArṇ, 15, 65.3 | 
	| mardayettu karāṅgulyā gandhapiṣṭistu jāyate // | Kontext | 
	| RArṇ, 15, 66.1 | 
	| jambīrārdrarasenaiva dinamekaṃ tu mardayet / | Kontext | 
	| RArṇ, 15, 66.2 | 
	| palāśamūlakvāthena mardayet tridinaṃ tataḥ // | Kontext | 
	| RArṇ, 15, 72.2 | 
	| dvipadīrajasā yuktaṃ mardayeṭṭaṅkaṇānvitam // | Kontext | 
	| RArṇ, 15, 75.2 | 
	| dvipadīrajasā yuktaṃ mardayet ṭaṅkaṇānvitam // | Kontext | 
	| RArṇ, 15, 83.2 | 
	| tridinaṃ mardayettīkṣṇaṃ vaṅgapādena melayet / | Kontext | 
	| RArṇ, 15, 89.2 | 
	| ekīkṛtya tathā khalle mardayitvā yathāvidhi / | Kontext | 
	| RArṇ, 15, 102.2 | 
	| vāsakasya rasenaiva praharaikaṃ tu mardayet / | Kontext | 
	| RArṇ, 15, 105.1 | 
	| gandhakaṃ madhusaṃyuktaṃ harabījena marditam / | Kontext | 
	| RArṇ, 15, 107.2 | 
	| ekīkṛtyātha saṃmardya unmattakarasena ca / | Kontext | 
	| RArṇ, 15, 109.2 | 
	| dvipalaṃ tālakaṃ caiva unmattarasamarditam / | Kontext | 
	| RArṇ, 15, 111.1 | 
	| ekīkṛtyātha saṃmardya unmattakarasena ca / | Kontext | 
	| RArṇ, 15, 112.2 | 
	| paladvayaṃ kunaṭyāśca sarvamekatra mardayet / | Kontext | 
	| RArṇ, 15, 113.2 | 
	| ekīkṛtyātha saṃmardya dhuttūrakarasena ca / | Kontext | 
	| RArṇ, 15, 115.2 | 
	| paladvayaṃ kunaṭyāśca sarvamekatra mardayet / | Kontext | 
	| RArṇ, 15, 117.1 | 
	| unmattakarasenaiva mardayet praharadvayam / | Kontext | 
	| RArṇ, 15, 117.2 | 
	| mardayeddinamekaṃ tu ṭaṅkaṇena samanvitam // | Kontext | 
	| RArṇ, 15, 124.1 | 
	| palāśatailaṃ saṃmardya yāvat syād rasapiṣṭikā / | Kontext | 
	| RArṇ, 15, 125.2 | 
	| golakaṃ kārayettena mardayitvā drutaṃ kṛtam // | Kontext | 
	| RArṇ, 15, 134.2 | 
	| abhrakaṃ drutisattvaṃ vā mardayet praharadvayam // | Kontext | 
	| RArṇ, 15, 137.1 | 
	| ebhir marditasūtasya punarjanma na vidyate / | Kontext | 
	| RArṇ, 15, 138.3 | 
	| ebhistu marditaḥ sūtaḥ pūrvavat khoṭatāṃ vrajet // | Kontext | 
	| RArṇ, 15, 139.2 | 
	| rasonarājikāmūlair marditaṃ varavarṇini / | Kontext | 
	| RArṇ, 15, 141.3 | 
	| palāśamūlatoyaṃ ca mardayettena sūtakam // | Kontext | 
	| RArṇ, 15, 142.2 | 
	| mahārasān piṣṭikārthaṃ mardayedauṣadhīrasaiḥ // | Kontext | 
	| RArṇ, 15, 143.1 | 
	| yāmatrayaṃ mardayitvā golakaṃ kārayed budhaḥ / | Kontext | 
	| RArṇ, 15, 146.1 | 
	| samāṃśabhakṣaṇaṃ sūtaṃ mardayedoṣadhīrasaiḥ / | Kontext | 
	| RArṇ, 15, 148.3 | 
	| kākāṇḍīphalasaṃyuktaṃ mardayet surasundari // | Kontext | 
	| RArṇ, 15, 150.2 | 
	| mahārasaṃ piṣṭikārthaṃ mardayedoṣadhīrasaiḥ // | Kontext | 
	| RArṇ, 15, 151.1 | 
	| yāmatrayaṃ mardayitvā golakaṃ kārayettataḥ / | Kontext | 
	| RArṇ, 15, 165.2 | 
	| saindhavaṃ dviguṇaṃ dattvā mardayitvā vicakṣaṇaḥ // | Kontext | 
	| RArṇ, 16, 31.1 | 
	| taṃ khoṭaṃ sūkṣmacūrṇaṃ tu caṇakāmlena mardayet / | Kontext | 
	| RArṇ, 16, 61.2 | 
	| ekīkṛtyātha saṃmardya kanakasya rasena ca / | Kontext | 
	| RArṇ, 16, 62.2 | 
	| etat kāpālikāyogāccūrṇamamlena mardayet // | Kontext | 
	| RArṇ, 16, 92.1 | 
	| svedayedāranālena mardayet pūrvakalkavat / | Kontext | 
	| RArṇ, 16, 108.2 | 
	| snuhyarkaṃ ṭaṅkaṇaṃ guñjā ravikṣīreṇa marditā / | Kontext | 
	| RArṇ, 17, 6.2 | 
	| tāpyaṃ strīstanyasampiṣṭaṃ krāmaṇaṃ kṣepalepayoḥ // | Kontext | 
	| RArṇ, 17, 48.1 | 
	| rasakasya trayo bhāgā meṣīkṣīreṇa mardayet / | Kontext | 
	| RArṇ, 17, 70.2 | 
	| ekīkṛtyātha saṃmardya gavyakṣīreṇa pācayet // | Kontext | 
	| RArṇ, 17, 76.1 | 
	| mardayenmadhyamāmlena chāyāśuṣkaṃ ca kārayet / | Kontext | 
	| RArṇ, 17, 92.2 | 
	| ṭaṅkaikaṃ kanakarase mardayeddivasatrayam // | Kontext | 
	| RArṇ, 17, 104.1 | 
	| vaṅgamāvartya deveśi vajrīkṣīreṇa peṣayet / | Kontext | 
	| RArṇ, 17, 118.2 | 
	| cāṅgerīsvarasenaiva mardayedvāsaratrayam // | Kontext | 
	| RArṇ, 4, 34.0 | 
	| mardayettena badhnīyāt vakranālaṃ ca koṣṭhikām // | Kontext | 
	| RArṇ, 6, 17.1 | 
	| svedanauṣadhiniryāsalolitaṃ puṭitaṃ muhuḥ / | Kontext | 
	| RArṇ, 6, 27.1 | 
	| mārjārapādīsvarasaphalamūlāmlamarditam / | Kontext | 
	| RArṇ, 7, 13.2 | 
	| mākṣikaṃ dinam ekaṃ tu marditaṃ vaṭakīkṛtam / | Kontext | 
	| RArṇ, 7, 76.2 | 
	| dravaiḥ punarnavodbhūtaiḥ saptāhaṃ mardayed budhaḥ // | Kontext | 
	| RArṇ, 8, 27.2 | 
	| kadalīkandatoyena mardayeṭṭaṅkaṇānvitam / | Kontext | 
	| RCint, 3, 64.1 | 
	| etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajadravaiḥ / | Kontext | 
	| RCint, 3, 65.1 | 
	| anena marditaḥ sūtaḥ saṃsthitas taptakhalvake / | Kontext | 
	| RCint, 3, 85.1 | 
	| tato vimardya jambīrarase vā kāñjike'thavā / | Kontext | 
	| RCint, 4, 18.1 | 
	| kṛtvā dhānyābhrakaṃ tattu śoṣayitvā tu mardayet / | Kontext | 
	| RCint, 4, 18.2 | 
	| arkakṣīraudanaṃ mardyamarkamūladraveṇa vā // | Kontext | 
	| RCint, 4, 19.2 | 
	| punarmardyaṃ punaḥ pācyaṃ saptavāraṃ prayatnataḥ // | Kontext | 
	| RCint, 4, 25.2 | 
	| dinaṃ dinaṃ mardayitvā kvāthairvaṭajaṭodbhavaiḥ // | Kontext | 
	| RCint, 4, 40.2 | 
	| soṣṇe milanti mardyāḥ strīkusumapalāśabījarasaiḥ // | Kontext | 
	| RCint, 5, 14.2 | 
	| gandhakaṃ navanītena piṣṭvā vastraṃ vilepayet // | Kontext | 
	| RCint, 5, 19.2 | 
	| mardayedghṛtayogena jāyate gandhapiṣṭikā // | Kontext | 
	| RCint, 5, 20.2 | 
	| viṣatailādinā mardyo gandhabandhaḥ prajāyate // | Kontext | 
	| RCint, 6, 29.2 | 
	| tālaṃ gandhaṃ samaṃ paścānmardayennimbukadravaiḥ / | Kontext | 
	| RCint, 6, 33.1 | 
	| mātuluṅgarasaiḥ piṣṭvā puṭamekaṃ pradāpayet / | Kontext | 
	| RCint, 6, 35.1 | 
	| tāṃ tu kanyārasaiḥ piṣṭvā tāmrapatrāṇi lepayet / | Kontext | 
	| RCint, 6, 54.1 | 
	| tata uddhṛtya taccūrṇaṃ vāsānīrairvimardayet / | Kontext | 
	| RCint, 6, 54.2 | 
	| puṭetpunaḥ samuddhṛtya taddraveṇa vimardayet / | Kontext | 
	| RCint, 6, 59.2 | 
	| dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ // | Kontext | 
	| RCint, 7, 49.1 | 
	| etairvimarditaḥ sūtaśchinnapakṣaḥ prajāyate / | Kontext | 
	| RCint, 8, 29.1 | 
	| baliḥ sūto nimbūrasavimṛdito bhasmasikatāhvaye yantre kṛtvā samaravikaṇāṭaṅkaṇarajaḥ / | Kontext | 
	| RCint, 8, 32.1 | 
	| śuddhaṃ rasaṃ samaviṣaṃ praharaṃ vimardya tadgolakaṃ kanakacāruphale nidhāya / | Kontext | 
	| RCint, 8, 49.2 | 
	| mardayedātape paścādvālukāyantramadhyagam // | Kontext | 
	| RCint, 8, 249.2 | 
	| trinetro haviṣā piṣṭaḥ śītavīryo'rddhagandhakaḥ // | Kontext | 
	| RCint, 8, 250.1 | 
	| uṣṇaścettulyagandhena kuryāt saṃmardya parpaṭīm / | Kontext | 
	| RCint, 8, 270.1 | 
	| triphalātulasībrāhmīrasaiścānu vimardayet / | Kontext | 
	| RCūM, 10, 21.2 | 
	| pādāṃśaṭaṅkaṇopetaṃ matsyākṣīrasamarditam // | Kontext | 
	| RCūM, 10, 66.1 | 
	| sattvapātanayogena marditaśca vaṭīkṛtaḥ / | Kontext | 
	| RCūM, 10, 91.1 | 
	| etatsattvaṃ sūtasaṃyuktaṃ piṣṭīkṛtvā sumarditam / | Kontext | 
	| RCūM, 10, 107.1 | 
	| piṣṭaṃ drāvaṇavargeṇa sāmlena girisambhavam / | Kontext | 
	| RCūM, 10, 118.2 | 
	| sāruṣkaraiśca pādāṃśaiḥ sāmlaiḥ saṃmardya kharparam // | Kontext | 
	| RCūM, 10, 133.2 | 
	| mātuluṅgāmbugandhābhyāṃ piṣṭaṃ mūṣodare sthitam // | Kontext | 
	| RCūM, 10, 139.2 | 
	| saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutamabhrakasya ca // | Kontext | 
	| RCūM, 10, 143.2 | 
	| nimbudraveṇa saṃmardya prapuṭeddaśavārakam // | Kontext | 
	| RCūM, 11, 19.1 | 
	| vallena pramitaṃ śuddhaṃ rasendraṃ ca pramardayet / | Kontext | 
	| RCūM, 11, 41.1 | 
	| pattrālakaṃ raverdugdhairdinamekaṃ vimardayet / | Kontext | 
	| RCūM, 11, 43.2 | 
	| tālakaṃ divasadvandvaṃ mardayitvā prayatnataḥ // | Kontext | 
	| RCūM, 11, 53.2 | 
	| kṣārāmlairmarditā dhmātā sattvaṃ muñcati niścitam // | Kontext | 
	| RCūM, 12, 42.1 | 
	| triguṇena rasenaiva vimardya guṭikīkṛtam / | Kontext | 
	| RCūM, 12, 59.1 | 
	| dugdhaṃ snuhyāstathārkasya sarvaṃ saṃmardyaṃ yatnataḥ / | Kontext | 
	| RCūM, 14, 35.2 | 
	| svāṅgaśītāṃ ca tāṃ piṣṭīṃ sāmlatālena marditām // | Kontext | 
	| RCūM, 14, 107.2 | 
	| piṣṭvā dattvaudanaṃ kiṃciccakrikāṃ pravidhāya ca // | Kontext | 
	| RCūM, 14, 113.1 | 
	| samagandham ayaścūrṇaṃ kumārīvārimarditam / | Kontext | 
	| RCūM, 14, 124.2 | 
	| piṣṭvā piṣṭvā pacetkṣipraṃ bhasmasājjāyate khalu // | Kontext | 
	| RCūM, 14, 124.2 | 
	| piṣṭvā piṣṭvā pacetkṣipraṃ bhasmasājjāyate khalu // | Kontext | 
	| RCūM, 14, 140.2 | 
	| gomūtrakaśilādhātujalaiḥ samyagvimardayet // | Kontext | 
	| RCūM, 14, 141.1 | 
	| tato guggulutoyena mardayitvā dināṣṭakam / | Kontext | 
	| RCūM, 14, 143.1 | 
	| gotakrapiṣṭarajanīsāreṇa saha pāyayet / | Kontext | 
	| RCūM, 14, 186.1 | 
	| dhautaṃ bhūnāgasambhūtaṃ mardayed bhṛṅgajai rasaiḥ / | Kontext | 
	| RCūM, 14, 187.1 | 
	| tad drāvaṇagaṇopetaṃ saṃmardya vaṭakīkṛtam / | Kontext | 
	| RCūM, 14, 209.2 | 
	| mardito'hilatāpatre patreṇa saha bhakṣitaḥ // | Kontext | 
	| RCūM, 14, 214.2 | 
	| tasminguñjāmitaṃ sūtaṃ vimardya sadalaṃ graset // | Kontext | 
	| RCūM, 14, 224.1 | 
	| sampiṣyottaravāruṇyā peṭakāryā dalānyatha / | Kontext | 
	| RCūM, 14, 224.2 | 
	| kāñjikena tatastena kalkena parimardayet // | Kontext | 
	| RCūM, 14, 226.2 | 
	| aṅkolabījasambhūtaṃ cūrṇaṃ saṃmardya kāñjikaiḥ // | Kontext | 
	| RCūM, 15, 37.2 | 
	| mardyo rasaḥ ṣoḍaśāṃśais tryahaṃ tadvahniśāntaye // | Kontext | 
	| RCūM, 15, 38.1 | 
	| jīrṇe jīrṇe sadāgrāse mardanīyo rasaḥ khalu / | Kontext | 
	| RCūM, 15, 43.1 | 
	| kāṃkṣīkāsīsaluṅgāmbumarditaḥ pārado dinam / | Kontext | 
	| RCūM, 15, 46.1 | 
	| sitāsārdrakatakraiśca mardayitvā tathotthitaḥ / | Kontext | 
	| RCūM, 15, 47.1 | 
	| kāravellyāśca karkoṭyā rasaiḥ saṃmardito rasaḥ / | Kontext | 
	| RCūM, 15, 63.2 | 
	| mardayet taptakhalvāntarbalena mahatā khalu // | Kontext | 
	| RCūM, 16, 12.2 | 
	| strīstanyapiṣṭaiḥ samabhāgikaiśca durmelalohānyapi melayanti // | Kontext | 
	| RCūM, 16, 18.2 | 
	| daśāṃśatāmrapātrastharaseśvaravimarditam // | Kontext | 
	| RCūM, 16, 23.2 | 
	| viśoṣya lagnaṃ hastena mardayitvā kṣaṇaṃ rasam // | Kontext | 
	| RCūM, 16, 28.1 | 
	| mardanoktavidhānena yāmamātraṃ vimardayet / | Kontext | 
	| RCūM, 16, 29.1 | 
	| tasmānmardyo raso yatnād grāsaṃ grāse puṭe puṭe / | Kontext | 
	| RCūM, 16, 29.2 | 
	| saṃmardito bhavedvāpi roganāśanaśaktimān // | Kontext | 
	| RCūM, 4, 7.0 | 
	| sadravā marditā saiva rasapaṅka iti smṛtaḥ // | Kontext | 
	| RCūM, 4, 9.1 | 
	| khalve vimardya gandhena dugdhena saha pāradam / | Kontext | 
	| RCūM, 4, 42.1 | 
	| vidyādharākhyayantrasthādārdrakadrāvamarditāt / | Kontext | 
	| RCūM, 4, 44.2 | 
	| rūpikādugdhasampiṣṭaśilayā parilepitam // | Kontext | 
	| RCūM, 4, 46.1 | 
	| guḍagugguluguñjājyasāraghaiḥ parimardya tat / | Kontext | 
	| RCūM, 4, 54.2 | 
	| triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam // | Kontext | 
	| RCūM, 4, 55.1 | 
	| vimardya puṭayettāvadyāvat karṣāvaśeṣitam / | Kontext | 
	| RCūM, 4, 59.1 | 
	| kumārīmūlatoyena mardayedekavāsaram / | Kontext | 
	| RCūM, 4, 60.1 | 
	| evaṃ bhūnāgadhautena mardayeddivasatrayam / | Kontext | 
	| RCūM, 4, 61.2 | 
	| yojayitvātha kalkena yathāpūrvaṃ vimardayet // | Kontext | 
	| RCūM, 4, 64.1 | 
	| vimardya kāñjikaiḥ kuryānmaricapramitā vaṭīḥ / | Kontext | 
	| RCūM, 4, 87.1 | 
	| uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak / | Kontext | 
	| RCūM, 5, 8.1 | 
	| asminpañcapalaḥ sūto mardanīyo viśuddhaye / | Kontext | 
	| RCūM, 5, 106.2 | 
	| samaiḥ samā ca mūṣā mṛnmahiṣīdugdhamarditā // | Kontext | 
	| RCūM, 5, 110.1 | 
	| gāraśca mṛttikātulyaḥ sarvairetair vimarditā / | Kontext | 
	| RCūM, 5, 114.2 | 
	| samaiḥ samā ca mūṣā mṛnmahiṣīdugdhamarditā // | Kontext | 
	| RHT, 10, 10.1 | 
	| lavaṇāmlena supuṭitaṃ mākṣikamamlena marditaṃ vidhinā / | Kontext | 
	| RHT, 12, 3.2 | 
	| strīstanyena tu piṣṭaiḥ rasāyane dvaṃdvitaṃ yojyam // | Kontext | 
	| RHT, 12, 4.2 | 
	| nārīpayasā piṣṭaiḥ sarve dvandveṣu hi milanti // | Kontext | 
	| RHT, 12, 9.2 | 
	| svarasena kākamācyā rambhākandena mṛdnīyāt // | Kontext | 
	| RHT, 14, 11.1 | 
	| balinā triguṇena rasāt parpaṭikayutena marditaṃ sūtam / | Kontext | 
	| RHT, 15, 12.2 | 
	| soṣṇe milanti rasena mṛditāḥ strīkusumapalāśabījarasaiḥ // | Kontext | 
	| RHT, 18, 7.1 | 
	| tadanu krāmaṇamṛdite tatkalkenāpi piṇḍitarasena / | Kontext | 
	| RHT, 18, 65.1 | 
	| madhye sūto yukto mṛditaḥ khalve tathāyase vidhinā / | Kontext | 
	| RHT, 3, 5.2 | 
	| sṛṣṭitrayanīrakaṇātumbarurasamarditaṃ carati // | Kontext | 
	| RHT, 3, 10.1 | 
	| ādau khalve mṛditāṃ piṣṭīṃ hemnaśca tāṃ rasaścarati / | Kontext | 
	| RHT, 4, 17.2 | 
	| abhiṣavayogāccāṅgulimṛditaṃ garbhe ca taddravati // | Kontext | 
	| RHT, 4, 20.2 | 
	| sṛṣṭitrayanīrakaṇātumbururasamarditaṃ carati // | Kontext | 
	| RHT, 5, 28.1 | 
	| kṛtvā suvarṇapiṣṭīṃ mṛditāṃ ca suveṣṭitāmanenaiva / | Kontext | 
	| RHT, 5, 28.2 | 
	| tripuṭaistapte khalve mṛditā garbhe tathā dravati // | Kontext | 
	| RHT, 5, 33.2 | 
	| svedanavidhinā jñātvā mṛditāṃ tapte tu khalvatale // | Kontext | 
	| RHT, 5, 46.2 | 
	| mṛditā piṣṭī vidhinā hyabhiṣavayogāddravati garbhe ca // | Kontext | 
	| RHT, 5, 49.2 | 
	| garbhe dravati ca kṣipraṃ hyabhiṣavayogena mṛditamaṅgulyā // | Kontext | 
	| RHT, 6, 5.2 | 
	| tadanu sukhoṣṇe pātre saṃmardyo'sau yathā na tāvadyāvacchuṣyati tallagnaṃ kāñjikaṃ sakalam // | Kontext | 
	| RKDh, 1, 1, 36.1 | 
	| kṛtvā mṛnmayabhāṇḍasampuṭam adhaḥ prakṣipya bhāṇḍodare turyāṃśārkakarair manāk sakarakaiḥ saṃmardya piṇḍīkṛtam / | Kontext | 
	| RKDh, 1, 1, 177.2 | 
	| yāmadvayaṃ dṛḍhaṃ mardyaṃ tena mūṣātha saṃpuṭam // | Kontext | 
	| RKDh, 1, 1, 204.5 | 
	| khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ // | Kontext | 
	| RKDh, 1, 1, 210.1 | 
	| paṭūni pañca nimbūkarasaiḥ saṃmardayenmṛdam / | Kontext | 
	| RMañj, 1, 21.2 | 
	| dinatrayaṃ marditasūtakastu vimucyate pañcamalādidoṣaiḥ // | Kontext | 
	| RMañj, 1, 22.2 | 
	| mardayettaṃ tathā khalve jambīrotthadravairdinam // | Kontext | 
	| RMañj, 1, 27.1 | 
	| suvastragālitaṃ khalve sūtaṃ kṣiptvā vimardayet / | Kontext | 
	| RMañj, 1, 28.1 | 
	| rasasya daśamāṃśaṃ tu gandhaṃ dattvā vimardayet / | Kontext | 
	| RMañj, 1, 29.1 | 
	| punar mardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye / | Kontext | 
	| RMañj, 1, 31.1 | 
	| kumāryāśca niśācūrṇair dinaṃ sūtaṃ vimardayet / | Kontext | 
	| RMañj, 1, 32.2 | 
	| karkoṭīmusalīkanyādravaṃ dattvā vimardayet // | Kontext | 
	| RMañj, 1, 33.1 | 
	| dinaikaṃ mardayetpaścācchuddhaṃ ca viniyojayet / | Kontext | 
	| RMañj, 1, 34.1 | 
	| jambīranimbunīreṇa marditaṃ hiṅgulaṃ dinam / | Kontext | 
	| RMañj, 2, 12.2 | 
	| bhujaṅgavallīnīreṇa marditaṃ pāradaṃ dṛḍham // | Kontext | 
	| RMañj, 2, 14.1 | 
	| śvetāṅkolajaṭāvāri mardyaḥ sūto dinatrayam / | Kontext | 
	| RMañj, 2, 19.1 | 
	| gandhakena samaḥ sūto nirguṇḍīrasamarditaḥ / | Kontext | 
	| RMañj, 2, 44.1 | 
	| meghanādavacāhiṅgulaśunair mardayed rasam / | Kontext | 
	| RMañj, 3, 13.2 | 
	| gandhakaṃ navanītena piṣṭvā vastraṃ lipettu tat // | Kontext | 
	| RMañj, 3, 35.2 | 
	| māhiṣaṃ navanītaṃ ca sakṣaudraṃ piṇḍitaṃ tataḥ // | Kontext | 
	| RMañj, 3, 43.2 | 
	| marditaṃ pāṇinā śuṣkaṃ dhānyābhrād atiricyate // | Kontext | 
	| RMañj, 3, 46.1 | 
	| dhānyābhrakaṃ dṛḍhaṃ mardyam arkakṣīre dināvadhi / | Kontext | 
	| RMañj, 3, 50.1 | 
	| dine dine mardayitvā kvāthairvaṭajaṭodbhavaiḥ / | Kontext | 
	| RMañj, 3, 95.1 | 
	| godugdhatriphalābhṛṅgadravaiḥ piṣṭaṃ śilājatu / | Kontext | 
	| RMañj, 5, 22.1 | 
	| tālaṃ gandhaṃ samaṃ paścānmardayennimbukadravaiḥ / | Kontext | 
	| RMañj, 5, 29.1 | 
	| sūtamekaṃ dvidhā gandhaṃ yāmaṃ kanyāṃ vimardayet / | Kontext | 
	| RMañj, 5, 39.1 | 
	| tribhiḥ kumbhapuṭairnāgo vāsāsvarasamarditaḥ / | Kontext | 
	| RMañj, 5, 42.1 | 
	| tata uddhṛtya taccūrṇaṃ vāsānīre vimardayet / | Kontext | 
	| RMañj, 5, 46.1 | 
	| yāvadbhasmatvamāyāti tāvanmardyaṃ ca pūrvavat / | Kontext | 
	| RMañj, 5, 56.2 | 
	| kanyānīreṇa saṃmardya yāmayugmaṃ tu tatpuṭet / | Kontext | 
	| RMañj, 6, 7.2 | 
	| mardayitvā vicūrṇyātha tenāpūrya varāṭikām // | Kontext | 
	| RMañj, 6, 25.2 | 
	| māṣo'pi ṭaṃkaṇasyaiko jambīreṇa vimardayet // | Kontext | 
	| RMañj, 6, 28.2 | 
	| dviguṇaṃ gandhakaṃ dattvā mardayeccitrakāmbunā // | Kontext | 
	| RMañj, 6, 48.1 | 
	| mardayettena kalkena tāmrapātrodaraṃ lipet / | Kontext | 
	| RMañj, 6, 55.2 | 
	| pratyekaṃ sūtatulyaṃ syājjambīrair mardayed dinam // | Kontext | 
	| RMañj, 6, 131.2 | 
	| tridinaṃ mardayettena raso'yaṃ candraśekharaḥ // | Kontext | 
	| RMañj, 6, 139.2 | 
	| tintiḍīrasasaṃmardyaṃ guñjāmātravaṭī kṛtā // | Kontext | 
	| RMañj, 6, 144.1 | 
	| dravaiḥ śālmalimūlotthair mardayet praharadvayam / | Kontext | 
	| RMañj, 6, 255.2 | 
	| saṃmardya golakaṃ sārdraṃ dhattūrair veṣṭayeddalaiḥ // | Kontext | 
	| RMañj, 6, 274.2 | 
	| vandhyākarkoṭakīdrāvai raso mardyo dināvadhi // | Kontext | 
	| RMañj, 6, 296.1 | 
	| śālmalyutthair dravair mardya pakṣaikaṃ śuddhasūtakam / | Kontext | 
	| RMañj, 6, 296.2 | 
	| yāmadvayaṃ pacedājye vastre baddhvātha mardayet // | Kontext | 
	| RMañj, 6, 297.1 | 
	| dinaikaṃ śālmalidrāvair mardayitvā vaṭīṃ kṛtām / | Kontext | 
	| RMañj, 6, 311.2 | 
	| kapibhavaṃ bījaṃ samaṃ cūrṇayeccūrṇāṃśā vijayā sitā dviguṇitā madhvājyayoḥ piṇḍitam // | Kontext | 
	| RMañj, 6, 316.1 | 
	| mardayedbhāvayetsarvānekaviṃśativārakān / | Kontext | 
	| RMañj, 6, 321.1 | 
	| gomūtre pippalīyukte mardyaṃ ruddhvā puṭellaghu / | Kontext | 
	| RMañj, 6, 336.2 | 
	| āragvadhaphalānmajjā vajrīdugdhena mardayet // | Kontext | 
	| RPSudh, 1, 37.1 | 
	| khalve vimardayetsūtaṃ dināni trīṇi caiva hi / | Kontext | 
	| RPSudh, 1, 40.1 | 
	| sūtaḥ pañcapalastasmin mardayet kāñjikaistryaham / | Kontext | 
	| RPSudh, 1, 46.2 | 
	| sūryātape mardito 'sau dinamekaṃ śilātale / | Kontext | 
	| RPSudh, 1, 50.2 | 
	| amlavargeṇa saṃyuktaṃ sūtakaṃ taistu mardayet // | Kontext | 
	| RPSudh, 1, 56.1 | 
	| pūrvoktairauṣadhaiḥ sārdhaṃ rasarājaṃ vimardayet / | Kontext | 
	| RPSudh, 1, 71.2 | 
	| nimbūrasena saṃmardyo vāsaraikamataḥparam // | Kontext | 
	| RPSudh, 1, 74.2 | 
	| jaṃbīrapūrakajalairmardayedekaviṃśatim // | Kontext | 
	| RPSudh, 1, 107.1 | 
	| kalkenānena sahitaṃ sūtakaṃ ca vimardayet / | Kontext | 
	| RPSudh, 10, 12.1 | 
	| marditā mahiṣīkṣīre mṛttikā pakṣamātrakam / | Kontext | 
	| RPSudh, 10, 13.2 | 
	| bhūnāgamṛttikā tulyā sarvairebhirvimarditā / | Kontext | 
	| RPSudh, 10, 18.2 | 
	| mṛtsamā mahiṣīkṣīrair divasatrayamarditā // | Kontext | 
	| RPSudh, 2, 18.1 | 
	| śuddhaṃ sujāritābhraṃ vai sūtakaṃ ca vimardayet / | Kontext | 
	| RPSudh, 2, 24.2 | 
	| jalakūmbhīrasaiḥ paścānmardayeddinasaptakam // | Kontext | 
	| RPSudh, 2, 29.2 | 
	| iṅgudīpatraniryāse mardayeddinasaptakam // | Kontext | 
	| RPSudh, 2, 30.2 | 
	| pāṭhārasena saṃmardya lajjālusvarasena vai // | Kontext | 
	| RPSudh, 2, 31.1 | 
	| tryahaṃ tryahaṃ ca saṃmardya bandhamāyāti niścitam / | Kontext | 
	| RPSudh, 2, 36.2 | 
	| rasapādasamaṃ hema trayamekatra mardayet // | Kontext | 
	| RPSudh, 2, 44.1 | 
	| vajrabhasma tathā sūtaṃ samaṃ kṛtvā tu mardayet / | Kontext | 
	| RPSudh, 2, 50.1 | 
	| abhrakadrutibhiḥ sārdhaṃ sūtakaṃ ca vimardayet / | Kontext | 
	| RPSudh, 2, 59.2 | 
	| tolakaṃ śuddhasūtaṃ ca mardayetkanyakārase // | Kontext | 
	| RPSudh, 2, 60.1 | 
	| tāvattaṃ mardayetsamyagyāvat piṣṭī prajāyate / | Kontext | 
	| RPSudh, 2, 65.2 | 
	| hemadrutiṃ rasendreṇa mardayetsaptavāsarān // | Kontext | 
	| RPSudh, 2, 94.1 | 
	| mardayetkanyakādrāvair dinamekaṃ viśoṣayet / | Kontext | 
	| RPSudh, 3, 2.1 | 
	| haṃsapākadaradaḥ suśobhito nikhilanimbarasena vimarditaḥ / | Kontext | 
	| RPSudh, 3, 3.2 | 
	| supayasā lavaṇena vimarditaṃ kuru bhiṣagvara yantrasurodhanam // | Kontext | 
	| RPSudh, 3, 7.1 | 
	| saha jalena vimṛdya ca yāmakaṃ lavaṇakāmlajalena vimiśritāḥ / | Kontext | 
	| RPSudh, 3, 10.2 | 
	| praharayugmamitaṃ ca śilātale ravikareṇa vimardya vicūrṇitau // | Kontext | 
	| RPSudh, 3, 19.2 | 
	| satatameva vimardya śilātale balivasāṃ ca samāṃ kuru tadbhiṣak // | Kontext | 
	| RPSudh, 3, 20.1 | 
	| dinamitaṃ suvimardya ca viśoṣayet / | Kontext | 
	| RPSudh, 3, 24.2 | 
	| sthagaya taṃ ca pidhānavareṇa vai mṛditayā sumṛdā parimudritam // | Kontext | 
	| RPSudh, 3, 31.1 | 
	| viśadasūtasamo'pi hi gaṃdhakastadanu khalvatale suvimarditaḥ / | Kontext | 
	| RPSudh, 3, 33.1 | 
	| amalalohamayena ca darviṇā rasavaraṃ niyataṃ parimardayet / | Kontext | 
	| RPSudh, 3, 36.2 | 
	| rasavaraṃ vimalaṃ ca suśobhitaṃ saśukapicchasamaṃ parimarditam // | Kontext | 
	| RPSudh, 3, 40.1 | 
	| tadanu tāmrarasau viniveśyatāṃ trayamidaṃ sarasaṃ ca vimarditam / | Kontext | 
	| RPSudh, 3, 53.2 | 
	| eraṃḍamūlasya rasena sūtaṃ tathādrikarṇyā svarasena mardayet // | Kontext | 
	| RPSudh, 3, 54.1 | 
	| taṃ kākamācyāḥ svarasena piṣṭvā tathā ca taṃ dāḍimabījatoyaiḥ / | Kontext | 
	| RPSudh, 3, 56.1 | 
	| kāryā tataḥ kajjalikā vimardya tāṃ drāvayellohamaye supātre / | Kontext | 
	| RPSudh, 3, 60.2 | 
	| saṃśoṣya paścādapi hiṃgurājikāśuṃṭhībhirebhiśca samaṃ vimardya // | Kontext | 
	| RPSudh, 3, 62.1 | 
	| yāmāṣṭakenāgnikṛtena dolayā paścād rasenābhivimardito'sau / | Kontext | 
	| RPSudh, 3, 63.2 | 
	| siṃdhuvārakarasena marditaṃ masṛṇakhalvatale trivāsaram // | Kontext | 
	| RPSudh, 3, 64.2 | 
	| kekimāhiṣavarāhapittakaiḥ kacchapasya ca rasena marditam / | Kontext | 
	| RPSudh, 4, 18.4 | 
	| mardayed dinam ekaṃ tu saṃpuṭe dhārayettataḥ // | Kontext | 
	| RPSudh, 4, 27.2 | 
	| mardayed dinamekaṃ tu satataṃ nimbuvāriṇā // | Kontext | 
	| RPSudh, 4, 30.1 | 
	| tālenāmlena sahitāṃ marditāṃ hi śilātale / | Kontext | 
	| RPSudh, 4, 31.2 | 
	| tāramākṣikayoścūrṇamamlena saha mardayet // | Kontext | 
	| RPSudh, 4, 38.2 | 
	| vimardya nimbutoyena tāni patrāṇi lepayet // | Kontext | 
	| RPSudh, 4, 75.2 | 
	| lohacūrṇasamaṃ gaṃdhaṃ mardayetkanyakādravaiḥ // | Kontext | 
	| RPSudh, 4, 89.1 | 
	| mṛtaṃ baṃgaṃ tataḥ paścānmardayetpūravāriṇā / | Kontext | 
	| RPSudh, 4, 97.2 | 
	| śilāṃ vāsārasenāpi mardayed yāmamātrakam // | Kontext | 
	| RPSudh, 5, 16.1 | 
	| sūkṣmacūrṇaṃ tataḥ kṛtvā piṣṭvā haṃsapadīrasaiḥ / | Kontext | 
	| RPSudh, 5, 17.2 | 
	| rasena marditaṃ gāḍhamabhrāṃśena tu ṭaṃkaṇam // | Kontext | 
	| RPSudh, 5, 21.2 | 
	| ṭaṃkaṇena samaṃ piṣṭvā cakrākāramathābhrakam // | Kontext | 
	| RPSudh, 5, 30.1 | 
	| pādāṃśaṃ ṭaṃkaṇaṃ dattvā musalīrasamarditam / | Kontext | 
	| RPSudh, 5, 32.2 | 
	| agnivarṇasamaṃ yāvat tāvatpiṣṭvā tu bharjayet // | Kontext | 
	| RPSudh, 5, 39.1 | 
	| dhānyābhrakena tulyena mardayenmatimānbhiṣak / | Kontext | 
	| RPSudh, 5, 62.2 | 
	| gandhanimbūrasairmardyaḥ puṭito mriyate dhruvam // | Kontext | 
	| RPSudh, 5, 67.1 | 
	| mṛtābhrasatvasaṃyuktaṃ marditaṃ samamātrakam / | Kontext | 
	| RPSudh, 5, 72.1 | 
	| gaṃdhāśmaṭaṃkaṇābhyāṃ ca lakucadrāvamarditam / | Kontext | 
	| RPSudh, 5, 82.1 | 
	| mūtre takre ca kaulatthe marditaṃ śuṣkameva ca / | Kontext | 
	| RPSudh, 5, 94.1 | 
	| vāsārase mardito hi śuddho'tivimalo bhavet / | Kontext | 
	| RPSudh, 5, 94.2 | 
	| gaṃdhāśmaniṃbukadrāvair marditaḥ puṭito mṛtim / | Kontext | 
	| RPSudh, 6, 15.2 | 
	| kṣārairamlaiśca mṛditā dhmātā satvaṃ vimuñcati / | Kontext | 
	| RPSudh, 6, 42.1 | 
	| triphalā ṣaḍguṇā kāryā mardayetkṛtamālakaiḥ / | Kontext | 
	| RPSudh, 6, 51.1 | 
	| rasaṃ vallamitaṃ tatra dattvāṅgulyā vimardayet / | Kontext | 
	| RPSudh, 7, 36.1 | 
	| bhūnāgasatvena samaṃ vimardya vajrasya bhūtiṃ ca samānahemnā / | Kontext | 
	| RRÅ, R.kh., 2, 4.1 | 
	| mardayettaptakhalve taṃ jambīrotthadravairdinam / | Kontext | 
	| RRÅ, R.kh., 2, 8.2 | 
	| pratyekaṃ pratyahaṃ yatnātsaptarātraṃ vimardayet // | Kontext | 
	| RRÅ, R.kh., 2, 10.3 | 
	| tasyopari sthitaṃ khalvaṃ tatroktaṃ mardayedrasam // | Kontext | 
	| RRÅ, R.kh., 2, 11.2 | 
	| karkoṭīmūṣalīkanyādrave dattvā vimardayet / | Kontext | 
	| RRÅ, R.kh., 2, 12.1 | 
	| kumāryāśca niśācūrṇe dinaṃ sūtaṃ vimardayet / | Kontext | 
	| RRÅ, R.kh., 2, 13.1 | 
	| pāribhadrarasaiḥ peṣyaṃ hiṃgulaṃ yāmamātrakam / | Kontext | 
	| RRÅ, R.kh., 2, 22.1 | 
	| taptakhalve caturyāmam avicchinnaṃ vimardayet / | Kontext | 
	| RRÅ, R.kh., 2, 23.1 | 
	| evaṃ daśapuṭair māryaṃ mardyaṃ pātyaṃ punaḥ punaḥ / | Kontext | 
	| RRÅ, R.kh., 2, 23.2 | 
	| taduddhṛtya punarmardyaṃ vajramūṣāntare kṣipet // | Kontext | 
	| RRÅ, R.kh., 2, 24.2 | 
	| dravairdravaiḥ punarmardyaṃ siddho'yaṃ vajrasūtakaḥ // | Kontext | 
	| RRÅ, R.kh., 2, 26.1 | 
	| rasaṃ gandhakatailena dviguṇena vimardayet / | Kontext | 
	| RRÅ, R.kh., 2, 27.1 | 
	| tryahaṃ vimardayed drāvais triṃśaddhaṭṭamahāpuṭe / | Kontext | 
	| RRÅ, R.kh., 2, 28.1 | 
	| śvetāṅkoṭajaṭāvāri sūtaṃ mardyaṃ dinatrayam / | Kontext | 
	| RRÅ, R.kh., 2, 32.2 | 
	| dattvā tena punar mardyaṃ hiṃgu vaṅgaraseśvaram // | Kontext | 
	| RRÅ, R.kh., 2, 38.1 | 
	| dhānyābhraṃ sūtakaṃ tulyaṃ mardayenmārakadravaiḥ / | Kontext | 
	| RRÅ, R.kh., 2, 40.1 | 
	| kṛṣṇabhasma bhavettacca punarmardyaṃ triyāmakaiḥ / | Kontext | 
	| RRÅ, R.kh., 2, 44.2 | 
	| yāmadvayaṃ dṛḍhaṃ mardyaṃ tena mūṣāndhasaṃpuṭām // | Kontext | 
	| RRÅ, R.kh., 3, 7.2 | 
	| taṃ sūtaṃ mardayennīrairjambīrotthaiḥ punaḥ punaḥ // | Kontext | 
	| RRÅ, R.kh., 3, 9.1 | 
	| śikhipittena sampiṣṭaṃ tailaiśca sarṣapodbhavaiḥ / | Kontext | 
	| RRÅ, R.kh., 3, 10.1 | 
	| mardyaṃ taṃ pūrvavat pacyānmūṣāyāṃ jambīradravaiḥ / | Kontext | 
	| RRÅ, R.kh., 3, 11.1 | 
	| grāse grāse ca tanmardyaṃ jambīrāṇāṃ dravaiḥ dṛḍham / | Kontext | 
	| RRÅ, R.kh., 3, 12.1 | 
	| piṣṭvā jambīranīreṇa hemapatraṃ pralepayet / | Kontext | 
	| RRÅ, R.kh., 3, 18.3 | 
	| anena mardayetsūtaṃ grasate taptakhalvake // | Kontext | 
	| RRÅ, R.kh., 3, 20.2 | 
	| taddravair mardayetsūtaṃ dinaikaṃ kāntasampuṭe // | Kontext | 
	| RRÅ, R.kh., 3, 22.1 | 
	| goghṛtaṃ gandhakaṃ sūtaṃ piṣṭvā piṇḍīṃ prakalpayet / | Kontext | 
	| RRÅ, R.kh., 3, 27.2 | 
	| marditaṃ dinamekaṃ tu tairevārdrotthitai rasaiḥ // | Kontext | 
	| RRÅ, R.kh., 3, 29.1 | 
	| rasairniyāmakair mardyo dṛḍhaṃ yāmacatuṣṭayam / | Kontext | 
	| RRÅ, R.kh., 3, 42.2 | 
	| taddravairmardayet sūtaṃ yathā pūrvoditaṃ kramāt // | Kontext | 
	| RRÅ, R.kh., 4, 1.2 | 
	| meghanādo vacā hiṃgu śūraṇairmardayedrasam // | Kontext | 
	| RRÅ, R.kh., 4, 8.1 | 
	| dravaiḥ sitajayantyāśca mardayeddivasatrayam / | Kontext | 
	| RRÅ, R.kh., 4, 21.1 | 
	| dhattūrakadravair mardyaṃ dinaṃ gandhaṃ sasūtakam / | Kontext | 
	| RRÅ, R.kh., 4, 27.2 | 
	| kuraṇṭakarasairbhāvyam ātape mardayedrasam // | Kontext | 
	| RRÅ, R.kh., 4, 28.1 | 
	| latākarañjapatrairvāṅguṣṭhāgrena vimardayet / | Kontext | 
	| RRÅ, R.kh., 4, 30.1 | 
	| ravikṣīrairdinaṃ mardyam andhayitvā ca bhūdhare / | Kontext | 
	| RRÅ, R.kh., 6, 9.2 | 
	| baddhvā dhānyayutaṃ vastre mardayetkāñjikaiḥ saha // | Kontext | 
	| RRÅ, R.kh., 6, 11.2 | 
	| mardyaṃ gajapuṭe pacyātpunaściñcātha sūraṇaiḥ // | Kontext | 
	| RRÅ, R.kh., 6, 12.1 | 
	| dravairmustabhavairmardyaṃ pṛthagdeyaṃ puṭatrayam / | Kontext | 
	| RRÅ, R.kh., 6, 14.2 | 
	| deyaṃ puṭatrayaṃ kṣīrair mardayecca puṭe puṭe // | Kontext | 
	| RRÅ, R.kh., 6, 17.1 | 
	| dhānyābhrakamamlaṃpiṣṭaṃ puṭe tapte'mlasecanam / | Kontext | 
	| RRÅ, R.kh., 6, 30.2 | 
	| vyāghrīkandapunarnavayā dinam etair vimardayet // | Kontext | 
	| RRÅ, R.kh., 6, 34.1 | 
	| jayantyāśca dravaiḥ paścānmardyaṃ mardya tridhā puṭet / | Kontext | 
	| RRÅ, R.kh., 6, 34.1 | 
	| jayantyāśca dravaiḥ paścānmardyaṃ mardya tridhā puṭet / | Kontext | 
	| RRÅ, R.kh., 6, 35.2 | 
	| mardyaṃ mardyaṃ puṭe pacyātsaptadhā mriyate dhruvam // | Kontext | 
	| RRÅ, R.kh., 6, 35.2 | 
	| mardyaṃ mardyaṃ puṭe pacyātsaptadhā mriyate dhruvam // | Kontext | 
	| RRÅ, R.kh., 6, 36.2 | 
	| yāmaṃ mardyaṃ caturgolaṃ ruddhvā gajapuṭe pacet // | Kontext | 
	| RRÅ, R.kh., 6, 37.1 | 
	| evaṃ gokṣīramadhyasthaṃ sthāpyaṃ mardya puṭe pacet / | Kontext | 
	| RRÅ, R.kh., 7, 14.1 | 
	| viṣṭhayā mardayetkhalve mārjārakapotayoḥ / | Kontext | 
	| RRÅ, R.kh., 7, 46.1 | 
	| dṛḍhaṃ mardyaṃ vaṭīṃ kuryātkarṣamātraṃ tu śoṣayet / | Kontext | 
	| RRÅ, R.kh., 8, 19.2 | 
	| svarṇasya dviguṇaṃ sūtaṃ yāmamamlena mardayet // | Kontext | 
	| RRÅ, R.kh., 8, 25.2 | 
	| śuddhamākṣikaṃ bhāgaikaṃ bhāgaṃ tribhāgaṃ sūtakaṃ kṣiptvā trayamamlena mardayet // | Kontext | 
	| RRÅ, R.kh., 8, 29.2 | 
	| amlena mardayedyāmaṃ ruddhvā laghupuṭe pacet // | Kontext | 
	| RRÅ, R.kh., 8, 44.2 | 
	| bhasmanā cāmlapiṣṭena melayettālakaṃ puṭaiḥ // | Kontext | 
	| RRÅ, R.kh., 8, 54.2 | 
	| tāmrasya dviguṇaṃ sūtaṃ jambīrāmlena mardayet // | Kontext | 
	| RRÅ, R.kh., 8, 83.1 | 
	| daṇḍena mardayetkvāthyam uddhṛtya citrakadravaiḥ / | Kontext | 
	| RRÅ, R.kh., 8, 94.2 | 
	| uddhṛtya daśamāṃśena tālena saha mardayet // | Kontext | 
	| RRÅ, R.kh., 9, 25.2 | 
	| dravaiḥ kuraṇṭapatrotthaiḥ lauhacūrṇaṃ vimardayet // | Kontext | 
	| RRÅ, R.kh., 9, 26.1 | 
	| dinaikamātape tīvre dravairmardyaṃ trikaṇṭakaiḥ / | Kontext | 
	| RRÅ, R.kh., 9, 27.2 | 
	| trisaptāhaṃ prayatnena dinaikaṃ mardayet tataḥ // | Kontext | 
	| RRÅ, R.kh., 9, 28.1 | 
	| ruddhvā gajapuṭe pañcādiṃ kvāthena mardayet / | Kontext | 
	| RRÅ, R.kh., 9, 28.2 | 
	| divā mardyaṃ puṭaṃ rātrāvekaviṃśatidināni vai // | Kontext | 
	| RRÅ, R.kh., 9, 30.1 | 
	| piṣṭvā mardyaṃ lohapatraṃ taptaṃ taptaṃ niṣecayet / | Kontext | 
	| RRÅ, R.kh., 9, 47.2 | 
	| dvayoḥ samaṃ lauhacūrṇaṃ mardayetkanyakādravaiḥ // | Kontext | 
	| RRÅ, R.kh., 9, 61.1 | 
	| trikṣāraṃ pañcalavaṇaṃ saptadhāmlena mardayet / | Kontext | 
	| RRÅ, V.kh., 10, 8.1 | 
	| samuddhṛtya punaścāmlairmardyaṃ ruddhvā puṭe pacet / | Kontext | 
	| RRÅ, V.kh., 10, 11.1 | 
	| etaiḥ samaṃ nāgacūrṇaṃ mardyaṃ ruddhvā puṭe pacet / | Kontext | 
	| RRÅ, V.kh., 10, 11.2 | 
	| punarmardyaṃ punaḥ pācyaṃ yāvadvārāṃścaturdaśa // | Kontext | 
	| RRÅ, V.kh., 10, 15.1 | 
	| dattvāmlamarditaṃ pacyādevaṃ vārāṃścaturdaśa / | Kontext | 
	| RRÅ, V.kh., 10, 28.2 | 
	| mardayedamlayogena ruddhvā gajapuṭe pacet // | Kontext | 
	| RRÅ, V.kh., 10, 56.2 | 
	| sarvaṃ tadamlavargeṇa mardayeddivasatrayam // | Kontext | 
	| RRÅ, V.kh., 10, 63.2 | 
	| anena mardayetsūtamabhrasattvaṃ caratyalam // | Kontext | 
	| RRÅ, V.kh., 10, 80.1 | 
	| mūlakārdrakavahnīnāṃ kṣāraṃ gomūtralolitam / | Kontext | 
	| RRÅ, V.kh., 10, 83.1 | 
	| gaṃdhakaṃ navasāraṃ ca jambīrāmlena mardayet / | Kontext | 
	| RRÅ, V.kh., 11, 9.2 | 
	| etat samastaṃ vyastaṃ vā pūrvāmlenaiva mardayet // | Kontext | 
	| RRÅ, V.kh., 11, 11.1 | 
	| prakṣālya kāñjikaiḥ soṣṇais tamādāya vimardayet / | Kontext | 
	| RRÅ, V.kh., 11, 13.2 | 
	| kvāthayedāranālena tena mardyaṃ tryahaṃ rasam / | Kontext | 
	| RRÅ, V.kh., 11, 16.2 | 
	| vyastānāṃ vā samastānāṃ drāvaiścaiṣāṃ vimardayet // | Kontext | 
	| RRÅ, V.kh., 11, 17.2 | 
	| puṭaikena pacettaṃ tu bhūdhare vātha mardayet // | Kontext | 
	| RRÅ, V.kh., 11, 23.1 | 
	| tāmrapādayutaṃ sūtaṃ mardayedamlakaiḥ saha / | Kontext | 
	| RRÅ, V.kh., 11, 23.2 | 
	| tatpiṣṭaḥ pātayedyantre cordhvapātanake punaḥ // | Kontext | 
	| RRÅ, V.kh., 11, 24.1 | 
	| ādāya mardayettadvattāmracūrṇena saṃyutam / | Kontext | 
	| RRÅ, V.kh., 11, 24.2 | 
	| pātayenmardayeccaiva tāmraṃ dattvā punaḥ punaḥ / | Kontext | 
	| RRÅ, V.kh., 11, 26.2 | 
	| sūtatulyaṃ tu tatsarvaṃ kāñjikair mardayeddinam // | Kontext | 
	| RRÅ, V.kh., 11, 28.2 | 
	| dhānyābhrakaṃ rasaṃ sarvaṃ mardayedāranālakaiḥ // | Kontext | 
	| RRÅ, V.kh., 11, 33.2 | 
	| peṣayedamlavargeṇa taddravairmardayedrasam // | Kontext | 
	| RRÅ, V.kh., 12, 10.2 | 
	| pādāṃśakaṃ pakvabījaṃ dattvāmlairmardayeddinam // | Kontext | 
	| RRÅ, V.kh., 12, 14.2 | 
	| sāritaṃ tatpunarmardyaṃ pūrvavad biḍasaṃyutam // | Kontext | 
	| RRÅ, V.kh., 12, 20.1 | 
	| tridinaṃ madhusarpirbhyāṃ marditaṃ golakīkṛtam / | Kontext | 
	| RRÅ, V.kh., 12, 26.2 | 
	| tridinaṃ mardayetsūtaṃ bhūnāgaiśca dinatrayam / | Kontext | 
	| RRÅ, V.kh., 12, 26.3 | 
	| taptakhalve dinaṃ mardyaṃ sūtasyetthaṃ mukhaṃ bhavet // | Kontext | 
	| RRÅ, V.kh., 12, 28.1 | 
	| yāmaṃ jambīrajairdrāvair mardyaṃ tenaiva lepayet / | Kontext | 
	| RRÅ, V.kh., 12, 38.2 | 
	| kapotākhye puṭe pacyāt kṣīrairyāmaṃ vimardayet // | Kontext | 
	| RRÅ, V.kh., 12, 48.1 | 
	| sarvametaddaśāṃśaṃ tu kṣiptvā tasminvimardayet / | Kontext | 
	| RRÅ, V.kh., 12, 48.2 | 
	| dinaikaṃ taptakhalve tu kṣiptvā tasminvimardayet // | Kontext | 
	| RRÅ, V.kh., 13, 4.0 | 
	| dinaikaṃ mardayetkhalve yuktamamlena kenacit // | Kontext | 
	| RRÅ, V.kh., 13, 9.1 | 
	| etadvyastaṃ samastaṃ vā yāmamātreṇa piṇḍitam / | Kontext | 
	| RRÅ, V.kh., 13, 10.1 | 
	| pañcamāhiṣabhāgaikaṃ sarvamekatra lolayet / | Kontext | 
	| RRÅ, V.kh., 13, 20.2 | 
	| mardyaṃ mūtrāmlavargābhyāṃ yathāprāptaṃ dināvadhi // | Kontext | 
	| RRÅ, V.kh., 13, 23.2 | 
	| gṛhadhūmairghṛtaiḥ kṣaudraiḥ saṃyuktaṃ mardayeddinam // | Kontext | 
	| RRÅ, V.kh., 13, 26.1 | 
	| snuhyarkapayasā stanyairmākṣikaṃ mardayeddinam / | Kontext | 
	| RRÅ, V.kh., 13, 29.2 | 
	| mākṣikaṃ tīvragharmeṇa dinairamlaiśca mardayet // | Kontext | 
	| RRÅ, V.kh., 13, 32.1 | 
	| bhāvitaṃ mardayedyāmaṃ dinaṃ vātāritailakaiḥ / | Kontext | 
	| RRÅ, V.kh., 13, 34.1 | 
	| suśuddhaṃ mākṣikaṃ cūrṇaṃ mardyamamlena kenacit / | Kontext | 
	| RRÅ, V.kh., 13, 38.1 | 
	| dinānte mardayedyāmaṃ mitrapaṃcakasaṃyutam / | Kontext | 
	| RRÅ, V.kh., 13, 43.1 | 
	| sarvaṃ snuhyarkapayasā mardayeddivasatrayam / | Kontext | 
	| RRÅ, V.kh., 13, 45.2 | 
	| ebhistulyaṃ pūrvatālaṃ dinamekaṃ vimardayet // | Kontext | 
	| RRÅ, V.kh., 13, 50.2 | 
	| kuṣmāṇḍasya rasaiḥ snuhyāḥ kṣīrairmardyaṃ dinatrayam / | Kontext | 
	| RRÅ, V.kh., 13, 52.1 | 
	| sarvaṃ mardyamajākṣīrair andhamūṣāgataṃ dhamet / | Kontext | 
	| RRÅ, V.kh., 13, 54.1 | 
	| stanyena mardayetsarvaṃ chidramūṣāṃ vilepayet / | Kontext | 
	| RRÅ, V.kh., 13, 59.1 | 
	| ebhiḥ samaṃ tu taccūrṇamajākṣīreṇa mardayet / | Kontext | 
	| RRÅ, V.kh., 13, 62.1 | 
	| ajākṣīrairdinaṃ mardyam athavāmlena kenacit / | Kontext | 
	| RRÅ, V.kh., 13, 65.2 | 
	| meṣaśṛṃgīdravair mardyam etatsarvaṃ dināvadhi // | Kontext | 
	| RRÅ, V.kh., 13, 70.2 | 
	| mahiṣīnavanītaṃ ca sakṣaudraṃ mardayeddinam / | Kontext | 
	| RRÅ, V.kh., 13, 71.2 | 
	| saptāhaṃ mardayedyāmaṃ mitrapaṃcakasaṃyutam / | Kontext | 
	| RRÅ, V.kh., 13, 73.3 | 
	| mardyaṃ karaṃjatailena yāmaikaṃ golakaṃ ca tat // | Kontext | 
	| RRÅ, V.kh., 13, 83.2 | 
	| maṇḍūkavasayā piṣṭvā mūṣālepaṃ tu kārayet // | Kontext | 
	| RRÅ, V.kh., 13, 84.3 | 
	| strīstanyaiḥ peṣito lepo dvaṃdvamelāpane hitaḥ // | Kontext | 
	| RRÅ, V.kh., 13, 89.1 | 
	| viṣaṃ chuchundarīmāṃsaṃ ṭaṃkaṇaṃ samapeṣitam / | Kontext | 
	| RRÅ, V.kh., 13, 90.1 | 
	| kaṅguṇītailasampiṣṭamapāmārgasya bhasmakam / | Kontext | 
	| RRÅ, V.kh., 13, 94.1 | 
	| kadalīkaṃdatoyena mardayeṭṭaṃkaṇaiḥ saha / | Kontext | 
	| RRÅ, V.kh., 13, 95.2 | 
	| strīstanyena samaṃ piṣṭvā mūṣālepaṃ tu kārayet // | Kontext | 
	| RRÅ, V.kh., 13, 98.1 | 
	| piṣṭvā tad golakaṃ peṣyamabhrāṃśairvaṅgapatrakaiḥ / | Kontext | 
	| RRÅ, V.kh., 13, 98.1 | 
	| piṣṭvā tad golakaṃ peṣyamabhrāṃśairvaṅgapatrakaiḥ / | Kontext | 
	| RRÅ, V.kh., 14, 4.2 | 
	| dattvā mardyaṃ dinaikaṃ tu cāraṇāyaṃtrake kṣipet // | Kontext | 
	| RRÅ, V.kh., 14, 6.2 | 
	| gomūtrairlolayetsarvaṃ tena vastraṃ ghanaṃ lipet // | Kontext | 
	| RRÅ, V.kh., 14, 46.2 | 
	| dhānyāmlaiḥ peṣayettulyaṃ taddravairmardayedrasam // | Kontext | 
	| RRÅ, V.kh., 14, 47.2 | 
	| tato divyauṣadhaireva mardayeddivasatrayam // | Kontext | 
	| RRÅ, V.kh., 14, 48.2 | 
	| sveditaṃ ca punarmardyaṃ tadvadruddhvā dhamed dṛḍham // | Kontext | 
	| RRÅ, V.kh., 14, 49.2 | 
	| brahmapuṣpadravamardyaṃ dinaikaṃ cāndhayetpunaḥ // | Kontext | 
	| RRÅ, V.kh., 14, 78.1 | 
	| tatkhoṭāṃśaṃ tāpyacūrṇaṃ dattvā cāmlena mardayet / | Kontext | 
	| RRÅ, V.kh., 14, 83.1 | 
	| tatsamaṃ tāpyacūrṇaṃ tu sarvamamlena mardayet / | Kontext | 
	| RRÅ, V.kh., 14, 90.1 | 
	| amlairmardyaṃ puṭe pacyādityevaṃ paṃcadhā puṭet / | Kontext | 
	| RRÅ, V.kh., 14, 103.2 | 
	| amlapiṣṭaṃ puṭe pācyaṃ pañcavāraṃ punaḥ punaḥ // | Kontext | 
	| RRÅ, V.kh., 15, 8.1 | 
	| saindhavena samaṃ tāpyamamlairmardyaṃ puṭe pacet / | Kontext | 
	| RRÅ, V.kh., 15, 8.2 | 
	| punarmardyaṃ punaḥ pācyaṃ yāvaddvādaśavārakam // | Kontext | 
	| RRÅ, V.kh., 15, 11.2 | 
	| mardayeccaṇakāmlaiśca sarvametaddināvadhi // | Kontext | 
	| RRÅ, V.kh., 15, 14.2 | 
	| karpūraṃ kāṃjikaṃ tulyaṃ snuhyarkakṣīramarditam // | Kontext | 
	| RRÅ, V.kh., 15, 33.1 | 
	| mardayeccaṇakāmlairvā garbhadrāvaṇakena vā / | Kontext | 
	| RRÅ, V.kh., 15, 44.1 | 
	| śuddhasūtaṃ dṛḍhaṃ mardyaṃ rajanīcūrṇasaṃyutam / | Kontext | 
	| RRÅ, V.kh., 15, 45.2 | 
	| amlairmanaḥśilāṃ piṣṭvā tena lepaṃ tu kārayet // | Kontext | 
	| RRÅ, V.kh., 15, 50.3 | 
	| mardayeccaṇakāmlena yāmād garbhe dravatyalam // | Kontext | 
	| RRÅ, V.kh., 15, 58.2 | 
	| tanmadhyagaṃ tu pādāṃśaṃ sūte dattvā vimardayet // | Kontext | 
	| RRÅ, V.kh., 15, 65.2 | 
	| mardayedamlavargeṇa garbhadrāvaṇakena vā // | Kontext | 
	| RRÅ, V.kh., 15, 72.1 | 
	| hiṃgulotthitasūtaṃ ca bhūnāgairmardayet tryaham / | Kontext | 
	| RRÅ, V.kh., 15, 75.1 | 
	| tatsattvaṃ ca pṛthakpādaṃ sūte dattvā vimardayet / | Kontext | 
	| RRÅ, V.kh., 15, 89.1 | 
	| mardayeddinamekaṃ tu garbhe dravati tad drutam / | Kontext | 
	| RRÅ, V.kh., 15, 95.2 | 
	| mardayet tridinaṃ cātha bhāvayet tiṃtiṇīdravaiḥ // | Kontext | 
	| RRÅ, V.kh., 15, 118.2 | 
	| mardayenmātuliṃgāmlairgarbhe dravati tatkṣaṇāt // | Kontext | 
	| RRÅ, V.kh., 16, 15.2 | 
	| tridinaṃ mardayed gāḍhaṃ tatsamastaṃ samuddhṛtam // | Kontext | 
	| RRÅ, V.kh., 16, 21.2 | 
	| taptakhalve dinaṃ mardyaṃ tataḥ siddhaviḍānvitam // | Kontext | 
	| RRÅ, V.kh., 16, 23.1 | 
	| dattvā mardyaṃ taptakhalve viḍaṃ deyaṃ daśāṃśataḥ / | Kontext | 
	| RRÅ, V.kh., 16, 28.1 | 
	| guhyasūtaṃ suvarṇaṃ ca tulyamamlena mardayet / | Kontext | 
	| RRÅ, V.kh., 16, 37.1 | 
	| bhūnāgasatvasaṃtulyaṃ guhyasūtaṃ tu mardayet / | Kontext | 
	| RRÅ, V.kh., 16, 37.2 | 
	| divyauṣadhīdravairmardyaṃ taptakhalve dinatrayam // | Kontext | 
	| RRÅ, V.kh., 16, 39.1 | 
	| svedayenmṛdupākena samuddhṛtyātha mardayet / | Kontext | 
	| RRÅ, V.kh., 16, 41.1 | 
	| mardayetsvedayettadvat kuryād bandhaṃ ca pūrvavat / | Kontext | 
	| RRÅ, V.kh., 16, 44.1 | 
	| śuddhasūtaṃ palaikaṃ tu trayamekatra mardayet / | Kontext | 
	| RRÅ, V.kh., 16, 45.2 | 
	| uddhṛtya mardayedyāmaṃ pūrvadrāvaiḥ samūtrakaiḥ // | Kontext | 
	| RRÅ, V.kh., 16, 47.1 | 
	| vyāghrīkaṃdadravaiścāśvamūtraiścaiva tu mardayet / | Kontext | 
	| RRÅ, V.kh., 16, 57.1 | 
	| vyāghrīkaṃdadravaiścāśvamūtrairmardyaṃ dināvadhi / | Kontext | 
	| RRÅ, V.kh., 16, 59.1 | 
	| vyāghrīkaṃdāśvamūtrābhyāṃ mardyaṃ tadvatpuṭe pacet / | Kontext | 
	| RRÅ, V.kh., 16, 66.2 | 
	| sarvatulyaṃ punaḥ sūtaṃ dattvā tatraiva mardayet // | Kontext | 
	| RRÅ, V.kh., 16, 68.2 | 
	| uddhṛtya mardayeccātha bījairdivyauṣadhīdravaiḥ // | Kontext | 
	| RRÅ, V.kh., 16, 75.2 | 
	| mardayedamlavargeṇa taptakhalve dinatrayam // | Kontext | 
	| RRÅ, V.kh., 16, 76.2 | 
	| samuddhṛtya punarmardyamamlavargeṇa saṃyutam // | Kontext | 
	| RRÅ, V.kh., 16, 78.1 | 
	| marditaṃ kārayed golaṃ nirmalena ca lepayet / | Kontext | 
	| RRÅ, V.kh., 16, 79.1 | 
	| tato divyauṣadhīdrāvairmarditaṃ nigalena ca / | Kontext | 
	| RRÅ, V.kh., 16, 85.2 | 
	| mardyaṃ divyauṣadhīdrāvaistaptakhalve dinatrayam // | Kontext | 
	| RRÅ, V.kh., 16, 93.2 | 
	| divyauṣadhīdravairmardyaṃ sarvametaddinatrayam // | Kontext | 
	| RRÅ, V.kh., 16, 100.1 | 
	| sarvaṃ divyauṣadhīdrāvairmardayeddivasatrayam / | Kontext | 
	| RRÅ, V.kh., 17, 10.2 | 
	| etattulyaṃ ca dhānyābhramamlairmardyaṃ dināvadhi / | Kontext | 
	| RRÅ, V.kh., 17, 11.2 | 
	| snuhyarkapayasā drāvairmunibhirmardayet tryaham // | Kontext | 
	| RRÅ, V.kh., 17, 13.1 | 
	| agastyapatraniryāsairmardyaṃ dhānyābhrakaṃ dinam / | Kontext | 
	| RRÅ, V.kh., 17, 15.1 | 
	| dhānyābhrakaṃ dinaṃ mardyamajamāryā dravairdinam / | Kontext | 
	| RRÅ, V.kh., 17, 16.2 | 
	| mardayedbhāvayed gharme tato dārvī suvarcalam // | Kontext | 
	| RRÅ, V.kh., 17, 17.2 | 
	| mardayedvajravallyutthairdravairbhāvyaṃ dināvadhi // | Kontext | 
	| RRÅ, V.kh., 17, 20.1 | 
	| vajravallīdravairmardyaṃ dhānyābhraṃ sasuvarcalam / | Kontext | 
	| RRÅ, V.kh., 17, 24.1 | 
	| kākoduṃbarijaiḥ kṣīrairmardyaṃ dhānyābhrakaṃ dinam / | Kontext | 
	| RRÅ, V.kh., 17, 25.1 | 
	| mardayitvārdhayāmaṃ taṃ drāvyaṃ pātālayaṃtrakaiḥ / | Kontext | 
	| RRÅ, V.kh., 17, 26.2 | 
	| mardayeddinamekaṃ tu kācakūpyāṃ niveśayet // | Kontext | 
	| RRÅ, V.kh., 17, 29.1 | 
	| raktotpalasya nīlotthadravairmardyaṃ dinatrayam / | Kontext | 
	| RRÅ, V.kh., 17, 53.2 | 
	| lolitaṃ bhāvayed gharme kṣīrakandadravaiḥ punaḥ // | Kontext | 
	| RRÅ, V.kh., 17, 56.2 | 
	| saptāhaṃ bhāvayed gharme hyamlavargeṇa mardayet / | Kontext | 
	| RRÅ, V.kh., 18, 6.1 | 
	| vajrakaṃdāmṛtā guṃjā dravairmardyaṃ ca pūrvavat / | Kontext | 
	| RRÅ, V.kh., 18, 11.2 | 
	| strīstanyaṃ saṃyutaṃ piṣṭvā tena mūṣāṃ pralepayet // | Kontext | 
	| RRÅ, V.kh., 18, 124.1 | 
	| dhūmavedhe rasaṃ piṣṭvā tena vastraṃ pralepayet / | Kontext | 
	| RRÅ, V.kh., 18, 134.2 | 
	| kākinīrajasā mardyaṃ taptakhalve dināvadhi // | Kontext | 
	| RRÅ, V.kh., 18, 135.2 | 
	| vyomavallīrasaiḥ piṣṭaṃ kāṃtaṭaṃkaṇatālakam // | Kontext | 
	| RRÅ, V.kh., 18, 137.2 | 
	| kaṇṭakāryā dravaiḥ piṣṭvā mūṣā lepyā tvanena vai // | Kontext | 
	| RRÅ, V.kh., 18, 153.1 | 
	| cārayenmardayanneva kacchapākhye 'tha jārayet / | Kontext | 
	| RRÅ, V.kh., 18, 154.2 | 
	| mardayettaptakhalve tat caratyeva hi tatkṣaṇāt // | Kontext | 
	| RRÅ, V.kh., 18, 157.1 | 
	| pādāṃśaṃ pakvabījaṃ tu dattvā cāryaṃ ca mardayet / | Kontext | 
	| RRÅ, V.kh., 18, 167.2 | 
	| mardayellolayettena muktācūrṇaṃ suśobhanam // | Kontext | 
	| RRÅ, V.kh., 18, 167.2 | 
	| mardayellolayettena muktācūrṇaṃ suśobhanam // | Kontext | 
	| RRÅ, V.kh., 18, 170.1 | 
	| nīlīniryāsasaṃtulyaṃ śikhipittaṃ vimardayet / | Kontext | 
	| RRÅ, V.kh., 19, 2.1 | 
	| caturguṇena toyena lākṣāṃ piṣṭvā tu taddravaiḥ / | Kontext | 
	| RRÅ, V.kh., 19, 9.2 | 
	| kācakūpyāṃ sthitairdrāvaiḥ sarvametat sulolayet // | Kontext | 
	| RRÅ, V.kh., 19, 34.1 | 
	| kṣīraṃ tenaiva tanmardyaṃ yāmaikaṃ pūrvacūrṇakam / | Kontext | 
	| RRÅ, V.kh., 19, 38.2 | 
	| kṣīraiḥ sadyaḥprasūtāyā eḍāyā mardayed dṛḍham // | Kontext | 
	| RRÅ, V.kh., 19, 47.2 | 
	| caturthāṃśaṃ drute nāge dattvā mardyaṃ dinadvayam // | Kontext | 
	| RRÅ, V.kh., 19, 66.2 | 
	| trikarṣaṃ hiṅgu tanmadhye kṣiptvā toyena lolayet // | Kontext | 
	| RRÅ, V.kh., 19, 69.1 | 
	| alābupātramadhyasthaṃ tatsarvaṃ lolitaṃ kṣipet / | Kontext | 
	| RRÅ, V.kh., 19, 80.1 | 
	| kṣiptvā mardyaṃ tāmrapātre pañcāhājjāyate maṣī / | Kontext | 
	| RRÅ, V.kh., 19, 83.2 | 
	| kṣiptvā sarvaṃ tu mṛdbhāṃḍe kṣaṇaṃ hastena mardayet / | Kontext | 
	| RRÅ, V.kh., 19, 88.1 | 
	| mardayenmṛṇmaye pātre hastena kṣaṇamātrakam / | Kontext | 
	| RRÅ, V.kh., 19, 93.1 | 
	| niṣkamātraṃ ca karpūraṃ kṣiptvā tasmiṃśca peṣayet / | Kontext | 
	| RRÅ, V.kh., 19, 102.2 | 
	| tatsarvaṃ mathitaṃ pūrvaṃ samyagjāvādibhājane // | Kontext | 
	| RRÅ, V.kh., 19, 118.1 | 
	| taṇḍulārdhaṃ tathā cunnaṃ sarvaṃ kāṣṭhena lolayet / | Kontext | 
	| RRÅ, V.kh., 19, 129.2 | 
	| kṣaudraṃ niṣkatrayaṃ yojyaṃ sarvamekatra lolayet // | Kontext | 
	| RRÅ, V.kh., 2, 43.2 | 
	| athavā pāradaṃ mardyaṃ taptakhalve dināvadhi / | Kontext | 
	| RRÅ, V.kh., 2, 44.2 | 
	| punarmardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye / | Kontext | 
	| RRÅ, V.kh., 20, 2.2 | 
	| mardayettriphalākvāthairnaramūtrairyutaistataḥ // | Kontext | 
	| RRÅ, V.kh., 20, 6.1 | 
	| tridinaṃ mardayetkhalve mūtraṃ dattvā punaḥ punaḥ / | Kontext | 
	| RRÅ, V.kh., 20, 8.1 | 
	| markaṭīmūlajadrāvaiḥ pāradaṃ mardayeddinam / | Kontext | 
	| RRÅ, V.kh., 20, 8.2 | 
	| markaṭīmūlaje piṇḍe kṣipettanmarditaṃ rasam // | Kontext | 
	| RRÅ, V.kh., 20, 12.1 | 
	| jalakumbhyā dravaiḥ sūtaṃ mardayeddivasatrayam / | Kontext | 
	| RRÅ, V.kh., 20, 15.1 | 
	| ekavīrādravairmardyaṃ tridinaṃ śuddhapāradam / | Kontext | 
	| RRÅ, V.kh., 20, 16.2 | 
	| tridinaṃ pāradaṃ mardyaṃ vajrakaṃdadravais tryaham // | Kontext | 
	| RRÅ, V.kh., 20, 23.2 | 
	| mardyamunmattakadrāvaiḥ khalve yāmacatuṣṭayam // | Kontext | 
	| RRÅ, V.kh., 20, 25.1 | 
	| mardyam unmattakadrāvair dṛḍhaṃ yāmacatuṣṭayam / | Kontext | 
	| RRÅ, V.kh., 20, 25.2 | 
	| tadgolaṃ pūrvavatpācyaṃ punarādāya mardayet // | Kontext | 
	| RRÅ, V.kh., 20, 26.1 | 
	| punaḥ pācyaṃ punarmardyam ūrdhvādhaḥsthaṃ prayatnataḥ / | Kontext | 
	| RRÅ, V.kh., 20, 27.1 | 
	| tatsarvaṃ pūrvavanmardyaṃ golaṃ kṛtvātha śoṣayet / | Kontext | 
	| RRÅ, V.kh., 20, 37.1 | 
	| pāradaṃ gaṃdhakaṃ tulyaṃ mardyaṃ kanyādravairdinam / | Kontext | 
	| RRÅ, V.kh., 20, 41.1 | 
	| candravallyā dravairmardyaṃ tridinaṃ śuddhapāradam / | Kontext | 
	| RRÅ, V.kh., 20, 44.1 | 
	| dravaiḥ samūlakārpāsyāstridinaṃ mardayetsamam / | Kontext | 
	| RRÅ, V.kh., 20, 45.2 | 
	| samaṃ mardyodakenaiva mūṣāṃ tenaiva kārayet // | Kontext | 
	| RRÅ, V.kh., 20, 46.1 | 
	| tadantarmarditaṃ sūtaṃ vaṭīṃ kṣiptvā dhamed dṛḍham / | Kontext | 
	| RRÅ, V.kh., 20, 48.1 | 
	| tridinaṃ mardayetkhalve naramūtreṇa sādhakaḥ / | Kontext | 
	| RRÅ, V.kh., 20, 50.1 | 
	| karkoṭī lāṅgalīkaṃdadravairmardyaṃ dinatrayam / | Kontext | 
	| RRÅ, V.kh., 20, 53.1 | 
	| haṃsapādyā dravairmardyaṃ saptāhaṃ śuddhapāradam / | Kontext | 
	| RRÅ, V.kh., 20, 54.1 | 
	| karīṣāgnau dinaṃ pacyātpūrvavanmardayetpunaḥ / | Kontext | 
	| RRÅ, V.kh., 20, 54.2 | 
	| kaṃde kṣiptvā pacettadvattato mardyaṃ ca pūrvavat // | Kontext | 
	| RRÅ, V.kh., 20, 56.1 | 
	| haṃsapādīkṣīrakaṃdadravairmardyaṃ dinatrayam / | Kontext | 
	| RRÅ, V.kh., 20, 68.2 | 
	| āraktasnukpayobhistanmardayeddivasatrayam // | Kontext | 
	| RRÅ, V.kh., 20, 70.1 | 
	| raktasnuhībhavaiḥ kṣīrai rajanīṃ mardayet tryaham / | Kontext | 
	| RRÅ, V.kh., 20, 72.2 | 
	| pūrvoktapadminīyuktaṃ mardayeddinasaptakam / | Kontext | 
	| RRÅ, V.kh., 20, 89.2 | 
	| viṣṇukrāntādravaṃ tulyaṃ kṛtvā tenaiva mardayet // | Kontext | 
	| RRÅ, V.kh., 20, 99.1 | 
	| bhūnāgānāṃ rasairmardyaṃ śuddhaṃ tālaṃ dināvadhi / | Kontext | 
	| RRÅ, V.kh., 20, 115.2 | 
	| tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt // | Kontext | 
	| RRÅ, V.kh., 20, 125.1 | 
	| kṣiptvātha māhiṣe śṛṅge mardayannagninā pacet / | Kontext | 
	| RRÅ, V.kh., 20, 125.2 | 
	| niṣkamekaṃ bhavedyāvattāvanmardyaṃ kṣipan kṣipan // | Kontext | 
	| RRÅ, V.kh., 20, 127.2 | 
	| catvāriṃśannāgabhāgā mardyaṃ jaṃbīrajadravaiḥ // | Kontext | 
	| RRÅ, V.kh., 20, 142.2 | 
	| tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt // | Kontext | 
	| RRÅ, V.kh., 3, 20.2 | 
	| sarvatulyaṃ tuṣaṃ dagdhaṃ sarvaṃ toyaiśca mardayet // | Kontext | 
	| RRÅ, V.kh., 3, 57.1 | 
	| sasūtam amlayogena dinamekaṃ vimardayet / | Kontext | 
	| RRÅ, V.kh., 3, 99.1 | 
	| etaddhānyābhrakaṃ mardyaṃ bhānudugdhair dināvadhi / | Kontext | 
	| RRÅ, V.kh., 3, 100.2 | 
	| tato vaṭajaṭākvāthairmardyaṃ daśapuṭaiḥ pacet // | Kontext | 
	| RRÅ, V.kh., 3, 101.1 | 
	| saghṛtair mahiṣīkṣīrairmardyaṃ deyaṃ puṭatrayam / | Kontext | 
	| RRÅ, V.kh., 3, 116.1 | 
	| tadbhasma haritālaṃ tu tulyamamlena mardayet / | Kontext | 
	| RRÅ, V.kh., 3, 123.2 | 
	| pūrvacūrṇena tulyāṃśamidamamlena mardayet // | Kontext | 
	| RRÅ, V.kh., 3, 124.1 | 
	| ruddhvā gajapuṭe pacyāttaireva mardayetpuṭet / | Kontext | 
	| RRÅ, V.kh., 3, 127.1 | 
	| yāmaikaṃ mardayed amlai ruddhvā gajapuṭe pacet / | Kontext | 
	| RRÅ, V.kh., 4, 14.1 | 
	| tad gandhaṃ karṣamekaṃ tu narapittena lolitam / | Kontext | 
	| RRÅ, V.kh., 4, 15.1 | 
	| tatpṛṣṭhe lolitaṃ gandhaṃ kṣiptvāṅguṣṭhena mardayet / | Kontext | 
	| RRÅ, V.kh., 4, 15.1 | 
	| tatpṛṣṭhe lolitaṃ gandhaṃ kṣiptvāṅguṣṭhena mardayet / | Kontext | 
	| RRÅ, V.kh., 4, 30.1 | 
	| mardayedātape tīvre jāyate gandhapiṣṭikā / | Kontext | 
	| RRÅ, V.kh., 4, 31.2 | 
	| karāṅguṣṭhena saṃmardya yāmādbhavati piṣṭikā // | Kontext | 
	| RRÅ, V.kh., 4, 38.2 | 
	| divyauṣadhagaṇadrāvaiḥ piṣṭiḥ khalve vimardayet / | Kontext | 
	| RRÅ, V.kh., 4, 40.1 | 
	| samuddhṛtya punarmardyaṃ pūrvadrāvaistu pūrvavat / | Kontext | 
	| RRÅ, V.kh., 4, 44.1 | 
	| vāsādrāvairdinaṃ mardyaṃ taṃ golaṃ veṣṭayetpunaḥ / | Kontext | 
	| RRÅ, V.kh., 4, 46.1 | 
	| marditaṃ lepayettena tāmrapatraṃ palāṣṭakam / | Kontext | 
	| RRÅ, V.kh., 4, 49.2 | 
	| gṛhakanyādravairmardyaṃ dinaikaṃ tena lepayet // | Kontext | 
	| RRÅ, V.kh., 4, 50.2 | 
	| uddhṛtya mardayedyāmaṃ pūrvadrāvaiḥ sabhasmakaiḥ // | Kontext | 
	| RRÅ, V.kh., 4, 51.2 | 
	| evaṃ śatapuṭaiḥ pācyaṃ bhasma drāvaiśca mardayet // | Kontext | 
	| RRÅ, V.kh., 4, 58.2 | 
	| mardyaṃ khalve samuddhṛtya mṛdbhāṇḍāntarnirodhayet // | Kontext | 
	| RRÅ, V.kh., 4, 72.2 | 
	| kartavyaṃ pūrvavatprājñaistāmādāya vimardayet // | Kontext | 
	| RRÅ, V.kh., 4, 75.1 | 
	| anena nāgacūrṇaṃ tu mardyaṃ mardyaṃ puṭe pacet / | Kontext | 
	| RRÅ, V.kh., 4, 75.1 | 
	| anena nāgacūrṇaṃ tu mardyaṃ mardyaṃ puṭe pacet / | Kontext | 
	| RRÅ, V.kh., 4, 113.1 | 
	| mardayenmātuluṅgāmlaiḥ pūrvakhoṭaṃ dināvadhi / | Kontext | 
	| RRÅ, V.kh., 4, 157.1 | 
	| taddravaiḥ pārado mardyo yāvatsaptadināvadhi / | Kontext | 
	| RRÅ, V.kh., 4, 160.1 | 
	| vāsākāṣṭhena tanmardyaṃ dravo deyaḥ punaḥ punaḥ / | Kontext | 
	| RRÅ, V.kh., 4, 161.1 | 
	| tanmardyaṃ mātuluṅgāmlairdinamekaṃ tu tena vai / | Kontext | 
	| RRÅ, V.kh., 5, 4.1 | 
	| ādāya madhunā peṣyaṃ yāmamātraṃ prayatnataḥ / | Kontext | 
	| RRÅ, V.kh., 5, 24.2 | 
	| tadardhaṃ hiṅgulaṃ śuddhaṃ kṣiptvā tasminvimardayet // | Kontext | 
	| RRÅ, V.kh., 5, 32.1 | 
	| sarvametaddinaṃ mardyaṃ tridhārasnukpayo'nvitam / | Kontext | 
	| RRÅ, V.kh., 5, 37.1 | 
	| gairikaṃ bhāgavṛddhyāṃśamāranālena peṣayet / | Kontext | 
	| RRÅ, V.kh., 6, 3.1 | 
	| devadālyāḥ śaṅkhapuṣpyā dravairmardya dinatrayam / | Kontext | 
	| RRÅ, V.kh., 6, 4.1 | 
	| yāmaikaṃ pūrvajairdrāvairmardya tatpūrvavatpuṭet / | Kontext | 
	| RRÅ, V.kh., 6, 4.2 | 
	| evaṃ saptapuṭaiḥ pakvo yāmaṃ mardyaśca tairdravaiḥ // | Kontext | 
	| RRÅ, V.kh., 6, 5.2 | 
	| punarmardyaṃ punaḥ pācyaṃ yāvadūrdhvaṃ na gacchati // | Kontext | 
	| RRÅ, V.kh., 6, 8.1 | 
	| punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa / | Kontext | 
	| RRÅ, V.kh., 6, 10.1 | 
	| mardayennāgacūrṇaṃ tu dinaṃ saṃpuṭagaṃ pacet / | Kontext | 
	| RRÅ, V.kh., 6, 10.2 | 
	| samyaggajapuṭenaiva mardya pācyaṃ punaḥ punaḥ // | Kontext | 
	| RRÅ, V.kh., 6, 12.2 | 
	| marditaṃ chāyayā śuṣkaṃ madhunā saha kalkayet // | Kontext | 
	| RRÅ, V.kh., 6, 18.1 | 
	| mṛtpātre lolitaṃ sthāpyaṃ divārātraṃ prayatnataḥ / | Kontext | 
	| RRÅ, V.kh., 6, 19.1 | 
	| peṣayettena kalkena nāgacūrṇaṃ vimardayet / | Kontext | 
	| RRÅ, V.kh., 6, 19.2 | 
	| yāmānte śoṣayedgharme punarmardya ca śoṣayet // | Kontext | 
	| RRÅ, V.kh., 6, 22.2 | 
	| sauvīrāñjanameteṣu tulyaṃ kṣiptvā vimardayet // | Kontext | 
	| RRÅ, V.kh., 6, 26.2 | 
	| yathālābhena taddrāvairdinamekaṃ vimardayet // | Kontext | 
	| RRÅ, V.kh., 6, 27.2 | 
	| pūrvavanmarditaṃ dhāmyamevaṃ kuryāttrisaptadhā // | Kontext | 
	| RRÅ, V.kh., 6, 56.1 | 
	| khalve kṛtvā tridinamathitaṃ kākamācyā dravet / | Kontext | 
	| RRÅ, V.kh., 6, 57.2 | 
	| jvālāmukhīdravairmardyaṃ palaikaṃ śuddhapāradam // | Kontext | 
	| RRÅ, V.kh., 6, 59.1 | 
	| sarvaṃ jvālāmukhīdrāvairmardayeddinasaptakam / | Kontext | 
	| RRÅ, V.kh., 6, 67.2 | 
	| rasagandhaśilā bhāgānkramavṛddhyā vimardayet // | Kontext | 
	| RRÅ, V.kh., 6, 73.1 | 
	| marditaṃ vajramūṣāyāṃ ruddhvā vaktraṃ pidhāya ca / | Kontext | 
	| RRÅ, V.kh., 6, 73.2 | 
	| dinānte tatsamuddhṛtya tadvanmardyaṃ ca pācayet // | Kontext | 
	| RRÅ, V.kh., 6, 77.2 | 
	| sitākṣaudreṇa saṃyuktaṃ tatkalkaṃ mardayeddinam // | Kontext | 
	| RRÅ, V.kh., 6, 84.2 | 
	| mardayettu karāṅgulyā jāyate gandhapiṣṭikā // | Kontext | 
	| RRÅ, V.kh., 6, 86.1 | 
	| etatpiṣṭidvayaṃ mardya jambīrotthairdravairdinam / | Kontext | 
	| RRÅ, V.kh., 6, 86.2 | 
	| pālāśamūlakvāthena mardayecca dinatrayam // | Kontext | 
	| RRÅ, V.kh., 6, 87.2 | 
	| piṣṭvā kṣaudreṇa saṃyuktaṃ pūrvapiṇḍaṃ vilepayet // | Kontext | 
	| RRÅ, V.kh., 6, 93.1 | 
	| palaikaṃ mardayettasyā jambīrāṇāṃ dravairdinam / | Kontext | 
	| RRÅ, V.kh., 6, 94.1 | 
	| ūrṇāṃ guñjāṃ kṣipettasminsarvamekatra mardayet / | Kontext | 
	| RRÅ, V.kh., 6, 110.2 | 
	| arkakṣīreṇa dhānyābhraṃ yāmaṃ piṣṭvā tathāndhrayet // | Kontext | 
	| RRÅ, V.kh., 6, 115.1 | 
	| mardayettaptakhalve tu yāvadbhavati golakaḥ / | Kontext | 
	| RRÅ, V.kh., 6, 117.1 | 
	| samāṃśaṃ tritayaṃ mardyaṃ dravaiḥ kārpāsajairdinam / | Kontext | 
	| RRÅ, V.kh., 6, 118.2 | 
	| saṃjātaṃ tatsamuddhṛtya piṣṭvā nirguṇḍijairdravaiḥ // | Kontext | 
	| RRÅ, V.kh., 6, 122.1 | 
	| aṣṭamāṃśaṃ punardattvā pūrvakalkaṃ ca mardayet / | Kontext | 
	| RRÅ, V.kh., 7, 2.1 | 
	| divyauṣadhadravair mardyaṃ taptakhalve dinatrayam / | Kontext | 
	| RRÅ, V.kh., 7, 4.1 | 
	| pūrvasūtena saṃtulyaṃ yāmamamlena mardayet / | Kontext | 
	| RRÅ, V.kh., 7, 5.2 | 
	| mardayetkhalvake gāḍhaṃ tadgolaṃ vastraveṣṭitam // | Kontext | 
	| RRÅ, V.kh., 7, 7.1 | 
	| pūrvaṃ yanmarditaṃ sūtaṃ tasya bhāgatrayaṃ bhavet / | Kontext | 
	| RRÅ, V.kh., 7, 8.2 | 
	| mardyaṃ yāmatrayaṃ khalve chāyāśuṣkaṃ tu golakam // | Kontext | 
	| RRÅ, V.kh., 7, 11.1 | 
	| snuhyarkapayasā mardyaṃ nigaḍo'yaṃ mahottamaḥ / | Kontext | 
	| RRÅ, V.kh., 7, 12.1 | 
	| unmattanīlijair drāvairmardyaḥ syānnigaḍottamaḥ / | Kontext | 
	| RRÅ, V.kh., 7, 16.1 | 
	| snuhyarkakṣīratailaiśca mardyaṃ yāmadvayaṃ dṛḍham / | Kontext | 
	| RRÅ, V.kh., 7, 34.2 | 
	| śilājatu sasindhūtthaṃ nārīpuṣpeṇa mardayet // | Kontext | 
	| RRÅ, V.kh., 7, 44.2 | 
	| dattvātha mardayedyāmaṃ sarvamunmattavāriṇā // | Kontext | 
	| RRÅ, V.kh., 7, 45.2 | 
	| pūrvāṃśaṃ drutasūtaṃ tu taṃ dattvā mardayetpunaḥ // | Kontext | 
	| RRÅ, V.kh., 7, 47.2 | 
	| tenaiva śatabhāgena kṣaudreṇa saha peṣayet // | Kontext | 
	| RRÅ, V.kh., 7, 51.1 | 
	| mardyamunmattakadrāvairdinaikaṃ cāndhitaṃ dhamet / | Kontext | 
	| RRÅ, V.kh., 7, 51.2 | 
	| tatkhoṭaṃ cūrṇitaṃ mardyaṃ mātuluṅgāmlagandhakaiḥ // | Kontext | 
	| RRÅ, V.kh., 7, 52.2 | 
	| mardyaṃ mardyaṃ pacedruddhvā āraṇyotpalakaiḥ kramāt // | Kontext | 
	| RRÅ, V.kh., 7, 52.2 | 
	| mardyaṃ mardyaṃ pacedruddhvā āraṇyotpalakaiḥ kramāt // | Kontext | 
	| RRÅ, V.kh., 7, 54.2 | 
	| sarvametatsamaṃ mardya kṛṣṇonmattadravair dinam // | Kontext | 
	| RRÅ, V.kh., 7, 60.1 | 
	| tattulyaṃ mākṣikaṃ śuddhamekīkṛtya vimardayet / | Kontext | 
	| RRÅ, V.kh., 7, 62.1 | 
	| ruddhvā dhmāte bhavetkhoṭaṃ madhvamlairmardayeddinam / | Kontext | 
	| RRÅ, V.kh., 7, 66.1 | 
	| gopittena tu tatsarvaṃ mardyaṃ yāmacatuṣṭayam / | Kontext | 
	| RRÅ, V.kh., 7, 69.1 | 
	| tena vā mṛtanāgena hyamlapiṣṭena lepayet / | Kontext | 
	| RRÅ, V.kh., 7, 73.1 | 
	| māṣamātraṃ kṣipedetattaptakhalve vimardayet / | Kontext | 
	| RRÅ, V.kh., 7, 74.2 | 
	| śuddhasūtasya māṣārdhaṃ sarvamekatra mardayet // | Kontext | 
	| RRÅ, V.kh., 7, 80.1 | 
	| mardayettaptakhalve taṃ karīṣāgnau divārātrau tridinaṃ vā tuṣāgninā / | Kontext | 
	| RRÅ, V.kh., 7, 80.2 | 
	| samuddhṛtya punarmardyaṃ tadvadruddhvātha pācayet // | Kontext | 
	| RRÅ, V.kh., 7, 81.1 | 
	| tadvanmardyaṃ punaḥ pācyaṃ mriyate pāṇḍuro rasaḥ / | Kontext | 
	| RRÅ, V.kh., 7, 82.1 | 
	| amlavetasametaistu tadrasaṃ mardayeddinam / | Kontext | 
	| RRÅ, V.kh., 7, 84.2 | 
	| amlairmardyaṃ bhavedgolaṃ kāñjikaiḥ svedayeddinam // | Kontext | 
	| RRÅ, V.kh., 7, 85.2 | 
	| kṛṣṇābhrakaṃ tu bhāgaikaṃ sarvaṃ stanyena peṣayet // | Kontext | 
	| RRÅ, V.kh., 7, 92.2 | 
	| dattvātha mardayedamlairyāvadbhavati golakam // | Kontext | 
	| RRÅ, V.kh., 7, 93.2 | 
	| mardayettaptakhalve tu dinaikaṃ kanyakādravaiḥ // | Kontext | 
	| RRÅ, V.kh., 7, 94.2 | 
	| tanmadhye drutasūtaṃ ca punaḥ kanyāsu mardayet // | Kontext | 
	| RRÅ, V.kh., 7, 98.2 | 
	| mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet // | Kontext | 
	| RRÅ, V.kh., 7, 99.1 | 
	| punarmardyaṃ punaḥ pācyam evaṃ vārāṃścaturdaśa / | Kontext | 
	| RRÅ, V.kh., 7, 103.2 | 
	| punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa // | Kontext | 
	| RRÅ, V.kh., 7, 105.1 | 
	| mardayedamlayogena tasya bhāgacatuṣṭayam / | Kontext | 
	| RRÅ, V.kh., 7, 106.1 | 
	| mardayet kanyakādrāvaistadruddhvā bhūdhare pacet / | Kontext | 
	| RRÅ, V.kh., 7, 106.2 | 
	| drutasūtaṃ punastulyaṃ dattvā mardyaṃ puṭe tataḥ // | Kontext | 
	| RRÅ, V.kh., 7, 107.2 | 
	| tatastaṃ mardayed amlai ruddhvā mūṣāṃ puṭettathā // | Kontext | 
	| RRÅ, V.kh., 7, 108.1 | 
	| punarmardyaṃ punaḥ pācyaṃ ṣaṣṭyādhikaśatatrayam / | Kontext | 
	| RRÅ, V.kh., 7, 118.1 | 
	| mardayetkanyakādrāvairdinamekaṃ tataḥ punaḥ / | Kontext | 
	| RRÅ, V.kh., 7, 119.2 | 
	| dattvā mardyaṃ puṭettadvadevaṃ kuryāt trisaptadhā // | Kontext | 
	| RRÅ, V.kh., 7, 121.2 | 
	| drutaṃ ca tatsarvamamlavargeṇa mardayet // | Kontext | 
	| RRÅ, V.kh., 7, 125.1 | 
	| mardayed gaṃdhakāmlena ruddhvā samyakpuṭe pacet / | Kontext | 
	| RRÅ, V.kh., 7, 125.2 | 
	| punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa // | Kontext | 
	| RRÅ, V.kh., 8, 2.2 | 
	| samaṃ khalve dinaṃ mardyaṃ bhallātatailasaṃyutam // | Kontext | 
	| RRÅ, V.kh., 8, 3.2 | 
	| pacettasmātsamuddhṛtya punastadvacca mardayet // | Kontext | 
	| RRÅ, V.kh., 8, 9.2 | 
	| snuhīkṣīrairdinaṃ mardyaṃ śvetavaṅgasya patrakam // | Kontext | 
	| RRÅ, V.kh., 8, 12.2 | 
	| dravair īśvaraliṅgyāśca dinamekaṃ vimardayet // | Kontext | 
	| RRÅ, V.kh., 8, 30.1 | 
	| agastipatraniryāsaiḥ sarvaṃ mardyaṃ dināvadhi / | Kontext | 
	| RRÅ, V.kh., 8, 33.2 | 
	| amlena mardayet tāvadyāvadbhavati golakam // | Kontext | 
	| RRÅ, V.kh., 8, 40.2 | 
	| vajrīkṣīreṇa saṃmardyamevaṃ vārāṃścaturdaśa // | Kontext | 
	| RRÅ, V.kh., 8, 45.2 | 
	| ṭeṇṭūchallīdravair mardyaṃ yāvadbhavati golakam // | Kontext | 
	| RRÅ, V.kh., 8, 46.2 | 
	| taptakhalve dinaṃ mardyaṃ ṭeṇṭūchallīrasair navaiḥ // | Kontext | 
	| RRÅ, V.kh., 8, 47.2 | 
	| pūrvatulyaṃ drutaṃ sūtaṃ dattvā mardyaṃ ca pūrvavat // | Kontext | 
	| RRÅ, V.kh., 8, 52.1 | 
	| mardayeṭṭeṇṭujadrāvair yāvadbhavati golakam / | Kontext | 
	| RRÅ, V.kh., 8, 53.1 | 
	| pūrvāṃśaṃ drutasūtaṃ ca dattvā tadvacca mardayet / | Kontext | 
	| RRÅ, V.kh., 8, 54.2 | 
	| tulyena tīkṣṇacūrṇena mardayeccāndhitaṃ dhamet // | Kontext | 
	| RRÅ, V.kh., 8, 58.1 | 
	| tenaiva mardayetsūtaṃ taptakhalve dinatrayam / | Kontext | 
	| RRÅ, V.kh., 8, 60.2 | 
	| mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet // | Kontext | 
	| RRÅ, V.kh., 8, 61.1 | 
	| punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa / | Kontext | 
	| RRÅ, V.kh., 8, 67.2 | 
	| drutasūtena saṃmardyaṃ yāvadamlena golakam // | Kontext | 
	| RRÅ, V.kh., 8, 68.2 | 
	| mardayettaptakhalve tu dinaikaṃ kanyakādravaiḥ // | Kontext | 
	| RRÅ, V.kh., 8, 76.1 | 
	| śuddhasūtasamāṃ rājīṃ mardayetkanyakādravaiḥ / | Kontext | 
	| RRÅ, V.kh., 8, 78.1 | 
	| dattvā vimardayedyāmaṃ pātanāyantrake pacet / | Kontext | 
	| RRÅ, V.kh., 8, 80.2 | 
	| mardyaṃ snuhyarkasattvābhyāṃ khalvake divasatrayam // | Kontext | 
	| RRÅ, V.kh., 8, 83.2 | 
	| kṛṣṇonmattadravairmardyaṃ tridinānte samuddharet // | Kontext | 
	| RRÅ, V.kh., 8, 84.2 | 
	| punarmardyaṃ punaḥ pācyamevaṃ saptavidhe kṛte // | Kontext | 
	| RRÅ, V.kh., 8, 86.2 | 
	| strīstanye mardayedyāmaṃ jāyate tārapiṣṭikā // | Kontext | 
	| RRÅ, V.kh., 8, 93.1 | 
	| arkāpāmārgakadalīkṣāramamlena lolitam / | Kontext | 
	| RRÅ, V.kh., 8, 114.2 | 
	| sarvaṃ dinatrayaṃ mardyaṃ kācakūpyāṃ niveśayet // | Kontext | 
	| RRÅ, V.kh., 8, 125.2 | 
	| meṣīkṣīraistathājyaiśca khalve mardyaṃ dinatrayam // | Kontext | 
	| RRÅ, V.kh., 8, 126.1 | 
	| dinameraṃḍatailena mardyaṃ kūpyāṃ niveśayet / | Kontext | 
	| RRÅ, V.kh., 8, 130.2 | 
	| vajridugdhaiḥ samaṃ mardyaṃ khalve yāmacatuṣṭayam // | Kontext | 
	| RRÅ, V.kh., 9, 20.2 | 
	| mardayedamlayogena dinānte taṃ ca golakam // | Kontext | 
	| RRÅ, V.kh., 9, 22.2 | 
	| meṣaśṛṃgībhavaiḥ kṣāraistatkhoṭaṃ mardayetkṣaṇam // | Kontext | 
	| RRÅ, V.kh., 9, 31.1 | 
	| pūrvavad gaṃdhakāmlena mardyaṃ ruddhvā puṭe pacet / | Kontext | 
	| RRÅ, V.kh., 9, 34.1 | 
	| āroṭarasatastulyaṃ jambīrairmardayet dinam / | Kontext | 
	| RRÅ, V.kh., 9, 43.1 | 
	| mardayettaptakhalve tu vajramūṣāndhitaṃ pacet / | Kontext | 
	| RRÅ, V.kh., 9, 43.2 | 
	| bhūdharākhyapuṭaikena samuddhṛtyātha mardayet // | Kontext | 
	| RRÅ, V.kh., 9, 49.2 | 
	| somavallīrasairyāmaṃ mardyaṃ dhānyābhrakaṃ tataḥ // | Kontext | 
	| RRÅ, V.kh., 9, 65.2 | 
	| tribhāgaṃ drutasūtasya sarvaṃ stanyena mardayet // | Kontext | 
	| RRÅ, V.kh., 9, 69.2 | 
	| mardayettaptakhalve tu tridinānte samuddharet // | Kontext | 
	| RRÅ, V.kh., 9, 71.2 | 
	| haṃsapādyā dravairmardyaṃ pūrvavad divasatrayam // | Kontext | 
	| RRÅ, V.kh., 9, 73.2 | 
	| sarvamamlairdinaṃ mardyaṃ kṛtvā golaṃ samuddharet // | Kontext | 
	| RRÅ, V.kh., 9, 81.1 | 
	| vajrabhasma snuhīkṣīrairdinam ekaṃ vimardayet / | Kontext | 
	| RRÅ, V.kh., 9, 82.1 | 
	| tattulyaṃ pāradaṃ śuddhaṃ kṣiptvā mardyaṃ dinatrayam / | Kontext | 
	| RRÅ, V.kh., 9, 83.1 | 
	| kārīṣāgnau divārātrau samuddhṛtyātha mardayet / | Kontext | 
	| RRÅ, V.kh., 9, 84.2 | 
	| kṣiptvā kāṃcanakadrāvair mardayeddivasatrayam // | Kontext | 
	| RRÅ, V.kh., 9, 88.2 | 
	| evaṃ daśapuṭaiḥ pakvaṃ samuddhṛtyātha mardayet // | Kontext | 
	| RRÅ, V.kh., 9, 89.1 | 
	| amlavargeṇa tatsarvaṃ mardyaṃ yāmacatuṣṭayam / | Kontext | 
	| RRÅ, V.kh., 9, 89.2 | 
	| ruddhvā gajapuṭe pacyāt punarmardyaṃ ca pācayet // | Kontext | 
	| RRS, 10, 12.2 | 
	| samaiḥ samā ca mūṣāmṛnmahiṣīdugdhamarditā // | Kontext | 
	| RRS, 10, 19.2 | 
	| samaiḥ samā ca mūṣāmṛnmahiṣīdugdhamarditā // | Kontext | 
	| RRS, 11, 30.2 | 
	| lavaṇāsurīsaṃyuktaṃ kṣiptvā sūtaṃ vimardayet // | Kontext | 
	| RRS, 11, 31.2 | 
	| sūtaṃ kṣiptvā samaṃ tena dināni trīṇi mardayet // | Kontext | 
	| RRS, 11, 33.1 | 
	| gṛhṇāti nirmalo rāgān grāse grāse vimarditaḥ / | Kontext | 
	| RRS, 11, 106.1 | 
	| tridinaṃ mardayitvā ca golakaṃ taṃ rasodbhavam / | Kontext | 
	| RRS, 11, 110.1 | 
	| takreṇa mardayitvā gaṇena madanavalayaṃ kuryāt / | Kontext | 
	| RRS, 11, 112.1 | 
	| agnyāvartitanāgaṃ navavāraṃ mardayeddhimairdravyaiḥ / | Kontext | 
	| RRS, 11, 113.2 | 
	| sajīvaṃ marditaṃ yantre pācitaṃ mriyate dhruvam // | Kontext | 
	| RRS, 11, 120.1 | 
	| aṅkolasya śiphāvāripiṣṭaṃ khalle vimardayet / | Kontext | 
	| RRS, 11, 121.1 | 
	| vaṭakṣīreṇa sūtābhrau mardayetpraharatrayam / | Kontext | 
	| RRS, 2, 29.1 | 
	| pratyekamaṣṭamāṃśena dattvā dattvā vimardayet / | Kontext | 
	| RRS, 2, 32.2 | 
	| tatkiṭṭaṃ svalpaṭaṅkena gomayena vimardya ca // | Kontext | 
	| RRS, 2, 68.1 | 
	| piṇḍitaṃ mūkamūṣasthaṃ dhmāpitaṃ ca haṭhāgninā / | Kontext | 
	| RRS, 2, 69.1 | 
	| sattvapātanayogena marditaśca vaṭīkṛtaḥ / | Kontext | 
	| RRS, 2, 88.2 | 
	| marditaṃ tasya vāpena sattvaṃ mākṣīkajaṃ dravet // | Kontext | 
	| RRS, 2, 94.2 | 
	| piṣṭo mūṣodare liptaḥ saṃśoṣya ca nirudhya ca // | Kontext | 
	| RRS, 2, 98.1 | 
	| tatsattvaṃ sūtasaṃyuktaṃ piṣṭaṃ kṛtvā sumarditam / | Kontext | 
	| RRS, 2, 118.1 | 
	| elātoyena saṃbhinnaṃ siddhaṃ śuddhimupaiti tat / | Kontext | 
	| RRS, 3, 31.2 | 
	| vallena pramitaṃ svacchaṃ sūtendraṃ ca vimardayet // | Kontext | 
	| RRS, 3, 68.0 | 
	| kṣārāmlair marditā dhmātā sattvaṃ muñcati niścitam // | Kontext | 
	| RRS, 3, 99.1 | 
	| bhūnāgadhautasaubhāgyamadanaiśca vimarditaiḥ / | Kontext | 
	| RRS, 4, 36.2 | 
	| sugandhimūṣikāmāṃsairvartitairmardya veṣṭayet // | Kontext | 
	| RRS, 4, 69.1 | 
	| muktācūrṇaṃ tu saptāhaṃ vetasāmlena marditam / | Kontext | 
	| RRS, 5, 35.2 | 
	| svāṃgaśītāṃ ca tāṃ piṣṭiṃ sāmlatālena marditām / | Kontext | 
	| RRS, 5, 128.1 | 
	| ruddhvā gajapuṭe pacyāddinaṃ kvāthena mardayet / | Kontext | 
	| RRS, 5, 128.2 | 
	| divā mardyaṃ puṭedrātrāvekaviṃśaddināvadhi / | Kontext | 
	| RRS, 5, 165.1 | 
	| gomūlakaśilādhātujalaiḥ samyagvimardayet / | Kontext | 
	| RRS, 5, 165.2 | 
	| tato guggulatoyena mardayitvā dināṣṭakam // | Kontext | 
	| RRS, 5, 235.1 | 
	| aṅkollabījasambhūtaṃ cūrṇaṃ saṃmardya kāñjikaiḥ / | Kontext | 
	| RRS, 8, 6.0 | 
	| sadravā marditā saiva rasapaṅka iti smṛtā // | Kontext | 
	| RRS, 8, 8.1 | 
	| khalle vimardya gandhena dugdhena saha pāradam / | Kontext | 
	| RRS, 8, 39.1 | 
	| vidyādharākhyayantrasthād ārdrakadrāvamarditāt / | Kontext | 
	| RRS, 8, 44.2 | 
	| vimardya puṭayettāvadyāvatkarṣāvaśeṣitam // | Kontext | 
	| RRS, 8, 67.1 | 
	| uktauṣadhairmarditapāradasya yantrasthitasyordhvam adhaś ca tiryak / | Kontext | 
	| RRS, 9, 82.1 | 
	| asminpañcapalaḥ sūto mardanīyo viśuddhaye / | Kontext | 
	| RSK, 1, 9.2 | 
	| lohārkāśmajakhalve tu tapte caiva vimardayet // | Kontext | 
	| RSK, 1, 10.2 | 
	| kālāṃśairmarditaḥ sūto bhavecchuddho dinaikataḥ // | Kontext | 
	| RSK, 1, 35.2 | 
	| kāñjike mardayitvāgnau puṭanād bhasmatāṃ vrajet // | Kontext | 
	| RSK, 1, 38.2 | 
	| pāradaṃ tatpuṭe kṛtvā malayūrasamarditam // | Kontext | 
	| RSK, 2, 28.2 | 
	| brahmadrukvāthakalkābhyāṃ mardyaṃ gajapuṭe pacet // | Kontext | 
	| RSK, 2, 31.2 | 
	| kṣiptvā tuṣodakairmardyaṃ dadyād gajapuṭaṃ tataḥ // | Kontext | 
	| RSK, 2, 40.1 | 
	| rasahiṅgulagandhena tulyaṃ tanmardayed dṛḍham / | Kontext | 
	| RSK, 2, 61.2 | 
	| mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram // | Kontext | 
	| ŚdhSaṃh, 2, 11, 5.1 | 
	| svarṇācca dviguṇaṃ sūtamamlena saha mardayet / | Kontext | 
	| ŚdhSaṃh, 2, 11, 29.1 | 
	| pādāṃśaṃ sūtakaṃ dattvā yāmamamlena mardayet / | Kontext | 
	| ŚdhSaṃh, 2, 11, 30.2 | 
	| tataḥ piṣṭvā ca mīnākṣīṃ cāṅgerīṃ vā punarnavām // | Kontext | 
	| ŚdhSaṃh, 2, 11, 33.2 | 
	| svāṅgaśītalam uddhṛtya mardayetsūraṇadravaiḥ // | Kontext | 
	| ŚdhSaṃh, 2, 11, 42.1 | 
	| atha bhasmasamaṃ tālaṃ kṣiptvāmlena pramardayet / | Kontext | 
	| ŚdhSaṃh, 2, 11, 42.2 | 
	| tato gajapuṭe paktvā punaramlena mardayet // | Kontext | 
	| ŚdhSaṃh, 2, 11, 44.2 | 
	| mardayitvā puṭedvahnau dadyādevaṃ puṭatrayam // | Kontext | 
	| ŚdhSaṃh, 2, 11, 49.1 | 
	| dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ / | Kontext | 
	| ŚdhSaṃh, 2, 11, 61.2 | 
	| kṛtvā dhānyābhrakaṃ tattu śoṣayitvātha mardayet // | Kontext | 
	| ŚdhSaṃh, 2, 11, 63.1 | 
	| punarmardyaṃ punaḥ pācyaṃ saptavāraṃ prayatnataḥ / | Kontext | 
	| ŚdhSaṃh, 2, 11, 67.1 | 
	| mardayet kāñjikenaiva dinaṃ citrakajai rasaiḥ / | Kontext | 
	| ŚdhSaṃh, 2, 11, 67.2 | 
	| tato gajapuṭaṃ dadyāttasmāduddhṛtya mardayet // | Kontext | 
	| ŚdhSaṃh, 2, 11, 69.1 | 
	| marditaṃ puṭitaṃ vahnau tritrivelaṃ vrajenmṛtim / | Kontext | 
	| ŚdhSaṃh, 2, 11, 93.1 | 
	| godugdhais triphalākvāthair bhṛṅgadrāvaiśca mardayet / | Kontext | 
	| ŚdhSaṃh, 2, 11, 95.1 | 
	| mardayitvā tato nīraṃ gṛhṇīyādvastragālitam / | Kontext | 
	| ŚdhSaṃh, 2, 11, 99.1 | 
	| vimardya dhārayed gharme pūrvavaccaiva tannayet / | Kontext | 
	| ŚdhSaṃh, 2, 11, 102.2 | 
	| vimardya dhārayed rātrau prātaracchaṃ jalaṃ nayet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 5.2 | 
	| dinaikaṃ mardayetsūtaṃ kumārīsaṃbhavair dravaiḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 6.1 | 
	| tathā citrakajaiḥ kvāthairmardayedekavāsaram / | Kontext | 
	| ŚdhSaṃh, 2, 12, 6.2 | 
	| kākamācīrasais tadvad dinamekaṃ ca mardayet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 7.1 | 
	| triphalāyāstathā kvāthai raso mardyaḥ prayatnataḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 8.2 | 
	| mardayennimbukarasairdinamekam anāratam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 9.2 | 
	| etai rasasamais tadvatsūto mardyastuṣāmbunā // | Kontext | 
	| ŚdhSaṃh, 2, 12, 20.2 | 
	| etair marditaḥ sūtaśchinnapakṣaḥ prajāyate // | Kontext | 
	| ŚdhSaṃh, 2, 12, 38.2 | 
	| kāṣṭhodumbarikādugdhai rasaṃ kiṃcidvimardayet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 101.1 | 
	| ṭaṅkaṇārdhaṃ viṣaṃ dattvā piṣṭvā sehuṇḍadugdhakaiḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 109.1 | 
	| ekatra mardayetsarvaṃ pakvanimbūkajai rasaiḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 171.1 | 
	| mardayedbhakṣayenmāṣaṃ maricājyaṃ lihedanu / | Kontext | 
	| ŚdhSaṃh, 2, 12, 173.1 | 
	| nirguṇḍīsvarasairmardyaṃ tadgolaṃ saṃdhayeddinam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 176.2 | 
	| mardyaṃ ṣaḍbhiḥ puṭaiḥ pācyaṃ bhūdhare saṃpuṭodare // | Kontext | 
	| ŚdhSaṃh, 2, 12, 177.1 | 
	| puṭe puṭe dravairmardyaṃ sarvametattu ṣaṭpalam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 178.1 | 
	| jambīrāmlena tatsarvaṃ dinaṃ mardyaṃ puṭellaghu / | Kontext | 
	| ŚdhSaṃh, 2, 12, 254.1 | 
	| tato jayantījambīrabhṛṅgadrāvair vimardayet / | Kontext | 
	| ŚdhSaṃh, 2, 12, 260.2 | 
	| vimardya kanyakādrāvair nyasetkācamaye ghaṭe // | Kontext | 
	| ŚdhSaṃh, 2, 12, 269.1 | 
	| tato'śvagandhāsvarasairvimardya mṛgaśṛṅgake / | Kontext | 
	| ŚdhSaṃh, 2, 12, 276.2 | 
	| kṣiptvā kajjalikātulyaṃ praharaikaṃ vimardayet // | Kontext |