| BhPr, 2, 3, 83.1 | 
	| tāmbūlarasasampiṣṭaśilālepāt punaḥ punaḥ / | Kontext | 
	| BhPr, 2, 3, 181.1 | 
	| nāgavallīrasairghṛṣṭaḥ karkoṭīkandagarbhitaḥ / | Kontext | 
	| RAdhy, 1, 217.2 | 
	| nāgavallyāśca patreṇa ratimātraṃ kṣipet kuryānnāgapatrasya veḍhanīm // | Kontext | 
	| RAdhy, 1, 217.2 | 
	| nāgavallyāśca patreṇa ratimātraṃ kṣipet kuryānnāgapatrasya veḍhanīm // | Kontext | 
	| RAdhy, 1, 476.1 | 
	| bhojanauṣadhatāṃbūlapānavelāṃ vinā tayā / | Kontext | 
	| RArṇ, 11, 25.2 | 
	| kadalīmusalīśigrutāmbūlīvāṇapīlukam // | Kontext | 
	| RArṇ, 12, 141.1 | 
	| nāginīkandasūtendraṃ raktacitrakasaṃyutam / | Kontext | 
	| RArṇ, 12, 153.2 | 
	| tāmbūlena samaṃ kṛtvā guṭikāṃ kārayed budhaḥ // | Kontext | 
	| RArṇ, 5, 13.3 | 
	| tāmbūlī sūryabhaktā ca rasanirjīvakārikāḥ // | Kontext | 
	| RArṇ, 5, 25.1 | 
	| tāmbūlī nāginī brahmī haṃsapādī ca lakṣaṇā / | Kontext | 
	| RArṇ, 5, 27.2 | 
	| hemaparṇī paṭolī ca nāgavallī ca bhṛṅgarāṭ / | Kontext | 
	| RArṇ, 6, 111.2 | 
	| bāhye tāmbūlapattreṇa sthāpayejjānumadhyataḥ // | Kontext | 
	| RArṇ, 6, 114.1 | 
	| nāgavallyā praliptaṃ tu tatpattreṇaiva veṣṭitam / | Kontext | 
	| RArṇ, 8, 77.1 | 
	| ahimāreṇa nāginyā kumāryā nāgakanyayā / | Kontext | 
	| RCint, 3, 200.2 | 
	| ghṛtena madhunā cādyāttāmbūlaṃ kāminīṃ tyajet // | Kontext | 
	| RCint, 3, 206.2 | 
	| tāmbūlāntargate sūte kiṭṭabandho na jāyate // | Kontext | 
	| RCint, 4, 22.0 | 
	| taṇḍulīyakabṛhatīnāgavallītagarapunarnavāhilamocikāmaṇḍūkaparṇītiktikākhuparṇikāmadanārkārdrakapalāśasūtamātṛkādibhir mardanapuṭanairapi māraṇīyam // | Kontext | 
	| RCint, 4, 25.1 | 
	| nāgavallīrasaiḥ sūryakṣīrairdeyaṃ pṛthak pṛthak / | Kontext | 
	| RCint, 7, 58.1 | 
	| trivarṣanāgavallyāśca kārpāsyā vātha mūlikām / | Kontext | 
	| RCint, 8, 88.2 | 
	| jātikoṣaṃ lavaṅgaṃ ca pūgaṃ tāmbūlapatrakam / | Kontext | 
	| RCint, 8, 173.0 | 
	| ācamya ca tāmbūlaṃ lābhe ghanasārasahitamupayojyam // | Kontext | 
	| RCūM, 10, 32.1 | 
	| vaṭamūlatvacaḥ kvāthe tāmbūlapatrasārataḥ / | Kontext | 
	| RCūM, 11, 18.2 | 
	| tāṃ drutiṃ prakṣipetpatre nāgavallyāstribindukām // | Kontext | 
	| RCūM, 11, 76.2 | 
	| bhakṣitaḥ saha tāmbūlairvirecyāśu vināśayet // | Kontext | 
	| RCūM, 14, 61.2 | 
	| tadbhasma vallamātraṃ hi tāmbūlīdalaveṣṭitam // | Kontext | 
	| RCūM, 14, 209.2 | 
	| mardito'hilatāpatre patreṇa saha bhakṣitaḥ // | Kontext | 
	| RCūM, 14, 214.1 | 
	| ūrdhvasthālīgataṃ tailaṃ nāgavallīdale kṣipet / | Kontext | 
	| RMañj, 2, 12.2 | 
	| bhujaṅgavallīnīreṇa marditaṃ pāradaṃ dṛḍham // | Kontext | 
	| RMañj, 3, 25.2 | 
	| trivarṣanāgavallyāśca drāveṇa taṃ prapeṣayet // | Kontext | 
	| RMañj, 3, 49.2 | 
	| nāgavallīrasairyuktaṃ sūryakṣīraiḥ pṛthakpṛthak // | Kontext | 
	| RMañj, 6, 72.2 | 
	| nāgavallīdalayutaḥ pañcaguñjo raseśvaraḥ // | Kontext | 
	| RMañj, 6, 189.1 | 
	| tāmbūlīrasasaṃyukto hanti rogānamūn ayam / | Kontext | 
	| RMañj, 6, 281.2 | 
	| vallaṃ valladvayaṃ vāsya tāmbūladalasaṃyutam // | Kontext | 
	| RMañj, 6, 297.2 | 
	| veṣṭayennāgavallyā ca niḥkṣipet kācabhājane // | Kontext | 
	| RMañj, 6, 299.1 | 
	| dviguñjaṃ bhakṣayetprātarnāgavallīdalāntare / | Kontext | 
	| RMañj, 6, 320.2 | 
	| nāgavallīrasairyuktaṃ meghanādapunarnavaiḥ // | Kontext | 
	| RPSudh, 5, 23.1 | 
	| nāgavallīdalarasairvaṭamūlatvacā tathā / | Kontext | 
	| RPSudh, 6, 50.2 | 
	| tāṃ drutiṃ prakṣipetpattre nāgavallyāstribindukām // | Kontext | 
	| RPSudh, 6, 61.2 | 
	| tāṃbūlena samaṃ caivaṃ bhakṣitaṃ sārayed dhruvam // | Kontext | 
	| RRÅ, R.kh., 4, 43.1 | 
	| drave jīrṇe punaḥ pūryā nāgavallīdaladravaiḥ / | Kontext | 
	| RRÅ, V.kh., 12, 45.2 | 
	| nāgavallī kuberākṣī bhūmyapāmārgatumbaruḥ // | Kontext | 
	| RRÅ, V.kh., 20, 82.1 | 
	| nāginīkandasūtendraraktacitrakamūlakam / | Kontext | 
	| RRÅ, V.kh., 3, 6.2 | 
	| kākajaṅghā śikhiśikhā sarpākṣī nāgavallikā // | Kontext | 
	| RRÅ, V.kh., 3, 7.1 | 
	| mīnākṣī kṛṣṇadhattūro balā nāgavallī jayā / | Kontext | 
	| RRÅ, V.kh., 3, 33.1 | 
	| trivarṣanāgavallyā vā nijadrāvaiḥ prapeṣayet / | Kontext | 
	| RRÅ, V.kh., 3, 48.1 | 
	| nāgavallyā dravair liptaṃ tatpatreṇaiva veṣṭitam / | Kontext | 
	| RRÅ, V.kh., 3, 55.1 | 
	| nāgavallīdravaiścaiva veṣṭitaṃ dhānyarāśigam / | Kontext | 
	| RRÅ, V.kh., 3, 55.2 | 
	| māsānte tatsamuddhṛtya nāgavallyā dravairlipet / | Kontext | 
	| RRÅ, V.kh., 3, 58.1 | 
	| patraiḥ piṣṭaistu saṃveṣṭya nāgavallīdalaistataḥ / | Kontext | 
	| RRÅ, V.kh., 6, 49.1 | 
	| pītagandhakacūrṇaṃ tu nāgavallyā dravaistryaham / | Kontext | 
	| RRS, 2, 24.1 | 
	| vaṭamūlatvacaḥ kvāthais tāmbūlīpattrasārataḥ / | Kontext | 
	| RRS, 3, 31.1 | 
	| tāṃ drutiṃ prakṣipet pattre nāgavallyās tribindukām / | Kontext | 
	| RRS, 3, 124.1 | 
	| bhakṣitaḥ saha tāmbūlairviricyāsūnvināśayet // | Kontext | 
	| ŚdhSaṃh, 2, 11, 36.0 | 
	| tāmbūlīrasasampiṣṭaśilālepāt punaḥ punaḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 41.1 | 
	| nāgavallīrasairghṛṣṭaḥ karkoṭīkandagarbhitaḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 43.2 | 
	| nāgavallīrasaiḥ sārdhaṃ vātapittajvarāpaham // | Kontext | 
	| ŚdhSaṃh, 2, 12, 84.2 | 
	| tatsamaṃ maricaṃ cūrṇaṃ nāgavallyā vibhāvitam // | Kontext |