| BhPr, 2, 3, 190.2 | 
	|   ramayati ramaṇīśatakaṃ rasakarpūrasya sevakaḥ satatam // | Kontext | 
	| RArṇ, 11, 167.1 | 
	|   kṛtvā kaṇṭakavedhyāni tasya pattrāṇi sundari / | Kontext | 
	| RArṇ, 12, 3.2 | 
	|   tasyāsanne varārohe kṣaṇād badhyeta sūtakaḥ // | Kontext | 
	| RArṇ, 12, 23.1 | 
	|   kaṭukaṃ kaṅkaṇaṃ kāryaṃ rasaliṅge varānane / | Kontext | 
	| RArṇ, 12, 30.1 | 
	|   dvisaptāhaṃ rase tasyā mardanādvaravarṇini / | Kontext | 
	| RArṇ, 12, 35.2 | 
	|   tasya tu praviśejjīvo mṛtasyāpi varānane // | Kontext | 
	| RArṇ, 12, 42.1 | 
	|   jīryate gaganaṃ devi nirmukhaṃ ca varānane / | Kontext | 
	| RArṇ, 12, 57.1 | 
	|   candrahema varārohe samaṃ jārayate yadi / | Kontext | 
	| RArṇ, 12, 60.2 | 
	|   medinīyantramadhye tu sthāpayettu varānane // | Kontext | 
	| RArṇ, 12, 68.2 | 
	|   harīṃdarīrase nyasya gośṛṅge tu varānane / | Kontext | 
	| RArṇ, 12, 75.2 | 
	|   akṣayaṃ ca varārohe vahnimadhye na tiṣṭhati // | Kontext | 
	| RArṇ, 12, 116.0 | 
	|   vedhayet sapta lohāni lakṣāṃśena varānane // | Kontext | 
	| RArṇ, 12, 118.1 | 
	|   kṣīreṇa tāpayedbhūyaḥ saptavāraṃ varānane / | Kontext | 
	| RArṇ, 12, 338.2 | 
	|   tadbaddhaṃ pāradaṃ caiva guṭikāṃ śṛṇu sundari // | Kontext | 
	| RArṇ, 12, 347.1 | 
	|   guṭikā sā varārohe madhuratrayasaṃyutā / | Kontext | 
	| RArṇ, 12, 352.1 | 
	|   pañcatāraṃ varārohe sūtakaṃ dvayameva ca / | Kontext | 
	| RArṇ, 12, 353.1 | 
	|   ardhaśulvavidhānena guṭikāmarasundari / | Kontext | 
	| RArṇ, 12, 366.1 | 
	|   lihati śayanakāle vāmanetrāvasevī ghananibiḍasumadhyo mattamātaṃgadarpaḥ / | Kontext | 
	| RArṇ, 13, 13.2 | 
	|   mūṣāṃ tyaktvā varārohe tiṣṭhate baddhavadrasaḥ // | Kontext | 
	| RArṇ, 14, 27.2 | 
	|   śakratulyaṃ tadāyuḥ syāt tribhirmāsairvarānane // | Kontext | 
	| RArṇ, 15, 32.2 | 
	|   evaṃ caturvidhā varṇā vaikrānte varavarṇini // | Kontext | 
	| RArṇ, 15, 50.2 | 
	|   vedhayet sarvalohāni sparśamātreṇa sundari // | Kontext | 
	| RArṇ, 15, 79.2 | 
	|   kurute kāñcanaṃ divyamaṣṭau lohāni sundari // | Kontext | 
	| RArṇ, 15, 138.2 | 
	|   mahāsomāhivallī ca sūryāvartaśca sundari / | Kontext | 
	| RArṇ, 15, 139.1 | 
	|   mukhena grasate grāsaṃ jāraṇā tena sundari / | Kontext | 
	| RArṇ, 15, 139.2 | 
	|   rasonarājikāmūlair marditaṃ varavarṇini / | Kontext | 
	| RArṇ, 15, 166.1 | 
	|   piṣṭikāveṣṭanaṃ kṛtvā kalkenānena sundari / | Kontext | 
	| RArṇ, 15, 181.1 | 
	|   vākucī brahmabījāni karkaṭāsthīni sundari / | Kontext | 
	| RArṇ, 15, 206.3 | 
	|   varṇānyatvaṃ ca kurute sphoṭayedvaravarṇini // | Kontext | 
	| RArṇ, 4, 43.2 | 
	|   mṛdbhāgās tāraśuddhyartham uttamā varavarṇini // | Kontext | 
	| RArṇ, 4, 56.2 | 
	|   dhātusattvanipātārthaṃ koṣṭhakaṃ varavarṇini // | Kontext | 
	| RArṇ, 7, 6.3 | 
	|   muhuḥ śūraṇakandasthaṃ svedayedvaravarṇini // | Kontext | 
	| RArṇ, 7, 60.2 | 
	|   tadrajo'tīva suśroṇi sugandhi sumanoharam // | Kontext | 
	| RArṇ, 7, 113.2 | 
	|   kuberākṣasya bījāni mallikāyāśca sundari // | Kontext | 
	| RCint, 3, 201.2 | 
	|   trisaptāhādvarārohe kāmāndho jāyate naraḥ // | Kontext | 
	| RCint, 8, 23.2 | 
	|   madonmadānāṃ pramadāśatānāṃ garvādhikatvaṃ ślathayatyakāṇḍe // | Kontext | 
	| RCint, 8, 25.2 | 
	|   mānahāniṃ karotyeṣa pramadānāṃ suniścitam // | Kontext | 
	| RCint, 8, 28.4 | 
	|   sa pañcaśaradarpito mṛgadṛśāṃ bhaved vallabhaḥ // | Kontext | 
	| RCint, 8, 238.2 | 
	|   vāmāvaśyakaraḥ sukhātisukhadaḥ prauḍhāṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ // | Kontext | 
	| RCint, 8, 247.1 | 
	|   bhojyaṃ yojyaṃ yatheṣṭaṃ lalitalalanayā dīyamānaṃ mudā yacchṛṅgārābhreṇa kāmī yuvatijanaśatāṃ bhogayogādatuṣṭaḥ / | Kontext | 
	| RCint, 8, 259.1 | 
	|   vīryavṛddhikaraṃ śreṣṭhaṃ rāmāśatasukhapradam / | Kontext | 
	| RMañj, 6, 312.2 | 
	|   rāmāvaśyakaraṃ sukhātisukhadaṃ prauḍhāṅganādrāvakam kṣīṇe puṣṭikaraṃ kṣaye kṣayaharaṃ sarvāmayadhvaṃsanam // | Kontext | 
	| RRS, 11, 100.1 | 
	|   jalūkā jāyate divyā rāmājanamanoharā / | Kontext | 
	| RRS, 11, 107.2 | 
	|   liṅgasthitena valayena nitambinīnāṃ svāmī bhavatyanudinaṃ sa tu jīvahetuḥ // | Kontext | 
	| RRS, 3, 6.2 | 
	|   tadrajo 'tīva suśroṇi sugandhi sumanoharam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 275.1 | 
	|   ramaṇī ramayed bahvīrna hāniṃ kvāpi gacchati / | Kontext |