| ÅK, 1, 26, 16.1 | 
	| dviyāmaṃ svedayedevaṃ rasotthāpanahetave / | Kontext | 
	| ÅK, 1, 26, 85.1 | 
	| tatra svedyaṃ vinikṣipya mṛdāsyaṃ prapidhāya ca / | Kontext | 
	| BhPr, 2, 3, 37.1 | 
	| sāmbusthālīmukhe baddhe vastre svedyaṃ nidhāya ca / | Kontext | 
	| BhPr, 2, 3, 153.2 | 
	| dolāyantre'mlasaṃyukte jāyate svedito rasaḥ // | Kontext | 
	| BhPr, 2, 3, 156.1 | 
	| svedayeddinam ekaṃ ca dolāyantreṇa buddhimān / | Kontext | 
	| BhPr, 2, 3, 168.1 | 
	| bahvauṣadhikaṣāyeṇa sveditaḥ sa balī bhavet / | Kontext | 
	| BhPr, 2, 3, 168.2 | 
	| sarpākṣīciñcikāvandhyābhṛṅgābdaiḥ svedito balī / | Kontext | 
	| BhPr, 2, 3, 168.3 | 
	| tataḥ sa pāvakadrāvaiḥ svinnaḥ syādatidīptimān // | Kontext | 
	| BhPr, 2, 3, 239.1 | 
	| jambīravāriṇā svinnāḥ kṣālitāḥ koṣṇavāriṇā / | Kontext | 
	| RAdhy, 1, 78.2 | 
	| culhāgnau svedyate svedyaṃ yatredaṃ dolayantrakam // | Kontext | 
	| RAdhy, 1, 78.2 | 
	| culhāgnau svedyate svedyaṃ yatredaṃ dolayantrakam // | Kontext | 
	| RAdhy, 1, 79.2 | 
	| svedyaṃ sūtaṃ ca mandāgnau yathā nopakṣayaṃ vrajet // | Kontext | 
	| RAdhy, 1, 81.2 | 
	| pañcabhirlavaṇaiḥ kṣāraiḥ svedanīyaṃ raseśvaram // | Kontext | 
	| RAdhy, 1, 83.2 | 
	| tadgarbhe randhrakaṃ kṛtvā sūtaṃ ca sveditaṃ kṣipet // | Kontext | 
	| RAdhy, 1, 113.3 | 
	| svinnastryahe tuṣajale'thabhavetsudīptaḥ // | Kontext | 
	| RAdhy, 1, 124.2 | 
	| svedayet kāñjike baddhaṃ dolāyāṃ divasatrayam // | Kontext | 
	| RAdhy, 1, 125.1 | 
	| evaṃ svinno rasaḥ paścāt kāñjike yavaciñcikām / | Kontext | 
	| RAdhy, 1, 127.1 | 
	| yavaciñcikātoyena svedayan svedayed budhaḥ / | Kontext | 
	| RAdhy, 1, 127.1 | 
	| yavaciñcikātoyena svedayan svedayed budhaḥ / | Kontext | 
	| RAdhy, 1, 131.1 | 
	| tato lohakapālasthaṃ svedayenmṛduvahninā / | Kontext | 
	| RAdhy, 1, 379.2 | 
	| luṇayuktyā tu nālena dvivelaṃ svedayettataḥ // | Kontext | 
	| RAdhy, 1, 380.1 | 
	| tato dugdhe gavādīnāṃ svedayettatkrameṇa ca / | Kontext | 
	| RAdhy, 1, 380.2 | 
	| kuṣmāṇḍaṃ khaṇḍaśaḥ kṛtvā svedayettadrasena ca // | Kontext | 
	| RAdhy, 1, 381.2 | 
	| vartanīyāni sāhāyāṃ susūkṣmāścandanākārāḥ svedayettadrasena ca // | Kontext | 
	| RAdhy, 1, 395.2 | 
	| niṃbukāni ca khaṇḍāni prakṣipya svedayeddinam // | Kontext | 
	| RAdhy, 1, 449.1 | 
	| ahorātraṃ rasaḥ svedyaḥ sudhiyā saptavāsaram / | Kontext | 
	| RAdhy, 1, 449.2 | 
	| itthaṃ svinnāḥ ṣaḍevaite sveditāḥ śuddhasūtajāḥ // | Kontext | 
	| RAdhy, 1, 449.2 | 
	| itthaṃ svinnāḥ ṣaḍevaite sveditāḥ śuddhasūtajāḥ // | Kontext | 
	| RAdhy, 1, 468.1 | 
	| mṛdvagnau svedayettena dolāyantre dinadvayam / | Kontext | 
	| RAdhy, 1, 468.2 | 
	| svedayettadguṭīṃ kṛtvā kramāt pañcāmṛtena ca // | Kontext | 
	| RAdhy, 1, 469.2 | 
	| asmin pañcāmṛte svedyā yāmāṣṭāṣṭā mṛtaṃ prati // | Kontext | 
	| RAdhy, 1, 472.2 | 
	| madhuyuktikrameṇaiva pañcadhā svedayed guṭīm // | Kontext | 
	| RArṇ, 10, 23.1 | 
	| dolāsvedena cāvaśyaṃ svedito hi dinatrayam / | Kontext | 
	| RArṇ, 10, 38.3 | 
	| pāradaṃ devadeveśi svedayeddivasatrayam // | Kontext | 
	| RArṇ, 10, 41.2 | 
	| dolāyāṃ svedayeddevi tridinaṃ mṛdunāgninā // | Kontext | 
	| RArṇ, 10, 51.1 | 
	| kārpāsapattraniryāse svinnas trikaṭukānvite / | Kontext | 
	| RArṇ, 11, 26.3 | 
	| rājikāvyoṣayuktena tridinaṃ svinnamabhrakam // | Kontext | 
	| RArṇ, 11, 60.2 | 
	| jārayet svedayet piṇḍaṃ pariṇāmakramais tribhiḥ // | Kontext | 
	| RArṇ, 11, 61.3 | 
	| kṣārāranālataileṣu svedayenmṛdunāgninā // | Kontext | 
	| RArṇ, 11, 66.1 | 
	| ajīrṇe pācayet piṣṭīṃ svedayenmardayettathā / | Kontext | 
	| RArṇ, 11, 67.2 | 
	| ṣoḍaśāṃśaiḥ sa dhānyāmlaiḥ mardyaḥ svedyaśca pāradaḥ // | Kontext | 
	| RArṇ, 11, 188.2 | 
	| mardayettridinaṃ sūtaṃ dolāyāṃ svedayet tryaham // | Kontext | 
	| RArṇ, 11, 189.3 | 
	| dolāyantre punarapi svedayeddivasatrayam // | Kontext | 
	| RArṇ, 12, 103.2 | 
	| rasaṃ tanmadhyagaṃ kṛtvā svedayenmardayetpunaḥ // | Kontext | 
	| RArṇ, 12, 248.2 | 
	| mardayettena toyena saptavāraṃ tu svedayet // | Kontext | 
	| RArṇ, 12, 256.0 | 
	| svedayet saptarātraṃ tu trilohena ca veṣṭayet // | Kontext | 
	| RArṇ, 13, 23.1 | 
	| tuṣakarṣvagninā svedyaṃ yāvat sūtāvaśeṣitam / | Kontext | 
	| RArṇ, 14, 50.3 | 
	| svedayeddevadeveśi yāvadbhavati golakam // | Kontext | 
	| RArṇ, 15, 10.1 | 
	| ekaikaṃ devi saptāhaṃ sveditā marditāstathā / | Kontext | 
	| RArṇ, 15, 29.1 | 
	| svedayejjārayeccaiva tato vahnisaho bhavet / | Kontext | 
	| RArṇ, 15, 31.3 | 
	| svedito marditaścaiva māsādagnisaho rasaḥ // | Kontext | 
	| RArṇ, 15, 155.2 | 
	| andhamūṣāgataṃ bhūmau svedayet kariṣāgninā // | Kontext | 
	| RArṇ, 15, 205.1 | 
	| āranālena tat svinnaṃ dolāyāṃ dhṛtameva ca / | Kontext | 
	| RArṇ, 16, 5.1 | 
	| dolāyantre sureśāni svedayeddivasatrayam / | Kontext | 
	| RArṇ, 16, 10.2 | 
	| kṣīrakañcukayā yuktaṃ sveditaṃ ca drutaṃ rasam // | Kontext | 
	| RArṇ, 16, 11.2 | 
	| ārdrakādyair drutaṃ caiva tatsūtaṃ svedyatāṃ vrajet // | Kontext | 
	| RArṇ, 16, 19.1 | 
	| dolāyāṃ svedayeddevi viḍayogena jārayet / | Kontext | 
	| RArṇ, 16, 92.1 | 
	| svedayedāranālena mardayet pūrvakalkavat / | Kontext | 
	| RArṇ, 16, 102.1 | 
	| ūrdhvādho gomayaṃ dattvā bhūmadhye svedayettataḥ / | Kontext | 
	| RArṇ, 17, 90.1 | 
	| śvetābhraṃ kāñjike svinnaṃ trivāraṃ puṭitaṃ tataḥ / | Kontext | 
	| RArṇ, 4, 7.3 | 
	| taṃ svedayet talagataṃ dolāyantramiti smṛtam // | Kontext | 
	| RArṇ, 6, 13.2 | 
	| tridinaṃ svedayed devi jāyate doṣavarjitam // | Kontext | 
	| RArṇ, 6, 106.2 | 
	| susvinnā iva jāyante mṛdutvamupajāyate // | Kontext | 
	| RArṇ, 6, 117.2 | 
	| jalabhāṇḍe tu tat svinnaṃ saptāhaṃ dravatāṃ vrajet // | Kontext | 
	| RArṇ, 6, 119.2 | 
	| dolāyāṃ svedayeddevi jāyate rasavad yathā // | Kontext | 
	| RArṇ, 6, 120.1 | 
	| athavāpyabhrakaṃ svinnaṃ mauktikaṃ ca pravālakam / | Kontext | 
	| RArṇ, 6, 131.1 | 
	| aśvamūtreṇa mṛdvagnau svedayet saptavāsarāt / | Kontext | 
	| RArṇ, 6, 132.2 | 
	| kulatthakodravakvāthe svedayet sapta vāsarān // | Kontext | 
	| RArṇ, 7, 6.3 | 
	| muhuḥ śūraṇakandasthaṃ svedayedvaravarṇini // | Kontext | 
	| RArṇ, 7, 74.2 | 
	| kuṣmāṇḍe tu śataṃ vārān tālakaṃ svedayedbudhaḥ // | Kontext | 
	| RCint, 3, 34.3 | 
	| vīryaprakarṣāya ca bhūrjapattre svedyo jale saindhavacūrṇagarbhe // | Kontext | 
	| RCint, 3, 81.1 | 
	| adhikastolitaścetsyātpunaḥ svedyaḥ samāvadhi / | Kontext | 
	| RCint, 3, 103.3 | 
	| kṣārāranālamūtreṣu svedayettridinaṃ bhiṣak // | Kontext | 
	| RCint, 7, 66.1 | 
	| svedayeddolikāyantre jayantyā svarasena ca / | Kontext | 
	| RCint, 7, 110.0 | 
	| sakṛdbhṛṅgāmbunā svinnaṃ kāsīsaṃ nirmalaṃ bhavet // | Kontext | 
	| RCint, 7, 115.0 | 
	| varāṭī kāñjike svinnā yāmācchuddhimavāpnuyāt // | Kontext | 
	| RCint, 8, 201.2 | 
	| utsvedya gṛhasalilena nirguṇḍīkalke'sakṛcchuddhau // | Kontext | 
	| RCūM, 10, 57.1 | 
	| nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu / | Kontext | 
	| RCūM, 10, 65.1 | 
	| kulatthakvāthasaṃsvinno vaikrāntaḥ pariśudhyati / | Kontext | 
	| RCūM, 10, 75.1 | 
	| dolāyantreṇa susvinnaṃ sasyakaṃ praharatrayam / | Kontext | 
	| RCūM, 10, 88.1 | 
	| āṭarūṣajalasvinno vimalo vimalo bhavet / | Kontext | 
	| RCūM, 10, 103.2 | 
	| sveditaṃ ghaṭikāmānācchilādhātur viśudhyati // | Kontext | 
	| RCūM, 10, 109.2 | 
	| elātoyena saṃsvinnaṃ śuṣkaṃ śuddhimupaiti tat // | Kontext | 
	| RCūM, 11, 8.2 | 
	| payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ // | Kontext | 
	| RCūM, 11, 12.1 | 
	| tadrasaiḥ saptadhā svinno gandhakaḥ pariśudhyati / | Kontext | 
	| RCūM, 11, 35.1 | 
	| svinnaṃ kūṣmāṇḍatoye vā tilakṣārajale'pi vā / | Kontext | 
	| RCūM, 11, 89.1 | 
	| kairapyuktaṃ patetsattvaṃ kṣārāmlasvinnagairikāt / | Kontext | 
	| RCūM, 11, 102.2 | 
	| varāṭāḥ kāñjike svinnā yāmācchuddhimavāpnuyuḥ // | Kontext | 
	| RCūM, 12, 29.1 | 
	| kulatthakvāthake svinnaṃ kodravakvathitena vā / | Kontext | 
	| RCūM, 12, 29.2 | 
	| ekayāmāvadhi svinnaṃ vajraṃ śudhyati niścitam // | Kontext | 
	| RCūM, 12, 62.1 | 
	| ahorātratrayaṃ yāvatsvedayettīvravahninā / | Kontext | 
	| RCūM, 14, 35.1 | 
	| svedayed vālukāyantre dinamekaṃ dṛḍhāgninā / | Kontext | 
	| RCūM, 14, 227.2 | 
	| svedayet kanduke yantre ghaṭikādvitayaṃ tataḥ // | Kontext | 
	| RCūM, 15, 36.2 | 
	| sveditastridivasaṃ hi dolayā kāñjikena malamuktaye rasaḥ // | Kontext | 
	| RCūM, 15, 61.1 | 
	| svedito'ṣṭādaśāṃśena hemayukto hi pāradaḥ / | Kontext | 
	| RCūM, 16, 22.1 | 
	| sarvāmlagojalopetakāñjikaiḥ svedayettryaham / | Kontext | 
	| RCūM, 16, 25.1 | 
	| sāvaśeṣe punargrāse saviḍaṃ svedayetpunaḥ / | Kontext | 
	| RCūM, 5, 16.1 | 
	| dviyāmaṃ svedayedevaṃ rasotthāpanahetave / | Kontext | 
	| RCūM, 5, 86.2 | 
	| tatra svedyaṃ vinikṣipya pidhānyā prapidhāya ca // | Kontext | 
	| RCūM, 5, 88.2 | 
	| svedyadravyaṃ vinikṣipya pidhānyā prapidhāya ca // | Kontext | 
	| RHT, 18, 38.1 | 
	| svedyaṃ puṭayogena tu tridinaṃ ghaṭikātrayaṃ yāvat / | Kontext | 
	| RHT, 18, 65.2 | 
	| saṃsvedya vaṃśanalikāṃ dolāyantreṇa sveditaṃ tridinam // | Kontext | 
	| RHT, 4, 9.1 | 
	| muñcati satvaṃ dhmātas tṛṇasāravikārakair ghanaḥ svinnaḥ / | Kontext | 
	| RHT, 4, 10.1 | 
	| svedya baddhvā piṇḍaṃ māhiṣadadhidugdhamūtraśakṛdājyaiḥ / | Kontext | 
	| RHT, 5, 54.1 | 
	| tailena tena vidhinā svinnā piṣṭī bhavedakhilam / | Kontext | 
	| RHT, 9, 10.1 | 
	| svinnaṃ sakṣārāmlairdhmātaṃ vaikrāntakaṃ haṭhād dravati / | Kontext | 
	| RKDh, 1, 1, 20.1 | 
	| pradravatyativegena sveditā nātra saṃśayaḥ / | Kontext | 
	| RKDh, 1, 1, 23.1 | 
	| taṃ svedayedatalagaṃ dolāyantram iti smṛtam / | Kontext | 
	| RKDh, 1, 1, 126.2 | 
	| tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca // | Kontext | 
	| RKDh, 1, 1, 128.2 | 
	| svedyadravyaṃ vinikṣipya pidhānaṃ prapidhāya ca / | Kontext | 
	| RKDh, 1, 1, 129.2 | 
	| tatra svedyaṃ vinikṣipya pidhānyā prapidhāya ca // | Kontext | 
	| RMañj, 2, 7.2 | 
	| piṣṭastataḥ svinnatanu suvarṇamukhyānayaṃ khādati sarvadhātūn // | Kontext | 
	| RMañj, 2, 35.1 | 
	| aśvagandhādivargeṇa rasaṃ svedyaṃ prayatnataḥ / | Kontext | 
	| RMañj, 3, 79.1 | 
	| jambīrasya rase svinnā meṣaśṛṅgīrase'thavā / | Kontext | 
	| RMañj, 3, 85.0 | 
	| sakṛd bhṛṅgāmbunā svinnaṃ kāsīsaṃ nirmalaṃ bhavet // | Kontext | 
	| RMañj, 3, 86.1 | 
	| kāsīsaṃ śītalaṃ snigdhaṃ svinnaṃ netrarujāpaham / | Kontext | 
	| RMañj, 3, 91.1 | 
	| varāṭā kāñjike svinnā yāmācchuddhim avāpnuyāt / | Kontext | 
	| RMañj, 6, 237.1 | 
	| vālukāyantragaṃ svedyaṃ tridinaṃ laghuvahṇinā / | Kontext | 
	| RMañj, 6, 243.2 | 
	| svedayed dolikāyantre yāvattoyaṃ na vidyate // | Kontext | 
	| RPSudh, 1, 35.0 | 
	| tridinaṃ svedayetsamyak svedanaṃ tadudīritam // | Kontext | 
	| RPSudh, 1, 46.1 | 
	| dolāyaṃtre tataḥ svedyaḥ pūrvavaddivasatrayam / | Kontext | 
	| RPSudh, 1, 65.3 | 
	| dinatrayaṃ sveditaśca vīryavānapi jāyate // | Kontext | 
	| RPSudh, 1, 72.1 | 
	| kṣāraiśca lavaṇai ramyaiḥ sveditaḥ kāṃjikena hi / | Kontext | 
	| RPSudh, 1, 109.2 | 
	| saṃpuṭaṃ vāsasāveṣṭya dolāyāṃ svedayettataḥ // | Kontext | 
	| RPSudh, 2, 10.1 | 
	| tato dhūrtaphale nyastaṃ svedayecchatasaṃkhyayā / | Kontext | 
	| RPSudh, 2, 75.1 | 
	| tato dhūrtarasenaiva svedayetsaptavāsarān / | Kontext | 
	| RPSudh, 2, 78.1 | 
	| vastreṇa poṭalīṃ baddhvā svedayenniṃbukadravaiḥ / | Kontext | 
	| RPSudh, 2, 88.2 | 
	| rasakhoṭaṃ tato baddhvā svedayetkāṃjikaistryaham // | Kontext | 
	| RPSudh, 2, 95.1 | 
	| triphalākvāthamadhye tu triyāmaṃ svedayetsudhīḥ / | Kontext | 
	| RPSudh, 2, 96.1 | 
	| bhṛṃgīrasena ca tathā tridinaṃ svedyameva hi / | Kontext | 
	| RPSudh, 2, 105.2 | 
	| etāsāṃ svarasenaiva svedayedbahuśo bhiṣak // | Kontext | 
	| RPSudh, 2, 106.1 | 
	| yāvaddṛḍhatvamāyāti tāvatsvedyaṃ tu golakam / | Kontext | 
	| RPSudh, 3, 61.2 | 
	| tasyāṃ nidhāyātha rasasya golakaṃ taṃ sveditaṃ cāmlarasena samyak // | Kontext | 
	| RPSudh, 5, 13.1 | 
	| svedayeddinamekaṃ tu kāṃjikena tathābhrakam / | Kontext | 
	| RPSudh, 5, 55.1 | 
	| gomūtreṇātha kṣāraiśca tathāmlaiḥ sveditāḥ khalu / | Kontext | 
	| RPSudh, 5, 62.1 | 
	| kvāthe kulatthaje svinno vaikrāṃtaḥ śudhyati dhruvam / | Kontext | 
	| RPSudh, 5, 71.1 | 
	| sveditaṃ māhiṣājyābhyāṃ gavāṃ mūtrairnarasya vā / | Kontext | 
	| RPSudh, 5, 110.2 | 
	| viśudhyati śilājātaṃ sveditaṃ ghaṭikādvayam // | Kontext | 
	| RPSudh, 5, 118.1 | 
	| amlatoyena saṃsvinnaṃ śuṣkaṃ śuddhimupaiti ca / | Kontext | 
	| RPSudh, 6, 4.2 | 
	| kuṣmāṇḍatoyasaṃsvinnaṃ tataḥ kṣārajalena vā / | Kontext | 
	| RPSudh, 6, 4.3 | 
	| cūrṇatoyena vā svinnaṃ dolāyaṃtreṇa śudhyati // | Kontext | 
	| RPSudh, 6, 66.1 | 
	| bhṛṃgarājarase svinnaṃ nirmalaṃ hi prajāyate / | Kontext | 
	| RPSudh, 6, 76.2 | 
	| sveditā hyāranālena yāmācchuddhimavāpnuyāt // | Kontext | 
	| RPSudh, 6, 80.2 | 
	| kuṣmāṇḍakhaṇḍamadhye tu svedito lakucāmbunā / | Kontext | 
	| RPSudh, 7, 27.1 | 
	| yāmāvadhi sveditameva vajraṃ śuddhiṃ prayātīha kulatthatoye / | Kontext | 
	| RPSudh, 7, 32.2 | 
	| sveditaṃ ca bhiduraṃ hi saptabhirvāsaraiḥ pariniṣecya mūtrake // | Kontext | 
	| RPSudh, 7, 56.2 | 
	| vaiḍūryaṃ ceduttamākvāthayuktaṃ yāmaikaikaṃ sveditaṃ śuddhimeti // | Kontext | 
	| RRÅ, R.kh., 2, 36.1 | 
	| saptadhā mriyate sūtaḥ svedayed gomayāgninā / | Kontext | 
	| RRÅ, R.kh., 4, 13.2 | 
	| ityādiparivartena svedayeddivasatrayam // | Kontext | 
	| RRÅ, R.kh., 4, 17.1 | 
	| tanmadhye golakaṃ kṣiptvā dviyāmaṃ svedayellaghu / | Kontext | 
	| RRÅ, R.kh., 4, 21.2 | 
	| andhamūṣe dinaṃ svedyaṃ bhūdhare mūrchito bhavet // | Kontext | 
	| RRÅ, V.kh., 11, 10.3 | 
	| dolāyantre 'mlasaṃyukte svedito jāyate rasaḥ // | Kontext | 
	| RRÅ, V.kh., 13, 22.1 | 
	| dolāyaṃtre sāranāle mākṣikaṃ svedayeddinam / | Kontext | 
	| RRÅ, V.kh., 14, 10.2 | 
	| dolāyāṃ svedayettadvad bhavejjīrṇaṃ na saṃśayaḥ // | Kontext | 
	| RRÅ, V.kh., 14, 48.2 | 
	| sveditaṃ ca punarmardyaṃ tadvadruddhvā dhamed dṛḍham // | Kontext | 
	| RRÅ, V.kh., 15, 16.2 | 
	| ruddhvā svedyaṃ dinaikaṃ tu kārīṣāgnau grasatyalam // | Kontext | 
	| RRÅ, V.kh., 16, 22.2 | 
	| ruddhvā svedyaṃ karīṣāgnau jīrṇasatvaṃ ca pūrvavat // | Kontext | 
	| RRÅ, V.kh., 16, 39.1 | 
	| svedayenmṛdupākena samuddhṛtyātha mardayet / | Kontext | 
	| RRÅ, V.kh., 16, 41.1 | 
	| mardayetsvedayettadvat kuryād bandhaṃ ca pūrvavat / | Kontext | 
	| RRÅ, V.kh., 16, 58.2 | 
	| svedayedvā divārātrau kārīṣāgnāvathoddharet // | Kontext | 
	| RRÅ, V.kh., 16, 64.2 | 
	| aśvamūtrairdinaṃ svedyaṃ tadbhāgaikaṃ vicūrṇayet // | Kontext | 
	| RRÅ, V.kh., 16, 68.1 | 
	| svedayedvā divārātrau nirvāte kariṣāgninā / | Kontext | 
	| RRÅ, V.kh., 16, 78.2 | 
	| ruddhvā dinatrayaṃ svedyaṃ karīṣatuṣavahninā // | Kontext | 
	| RRÅ, V.kh., 16, 111.1 | 
	| ruddhvā svedyaṃ karīṣāgnāvahorātrāt samuddharet / | Kontext | 
	| RRÅ, V.kh., 17, 66.2 | 
	| jalabhāṃḍagataṃ svedyaṃ saptāhād dravatāṃ vrajet // | Kontext | 
	| RRÅ, V.kh., 17, 70.1 | 
	| saptāhaṃ svedayettasminvaikrāṃtaṃ dravatāṃ vrajet / | Kontext | 
	| RRÅ, V.kh., 18, 12.2 | 
	| svedayet karīṣāgnisthaṃ tridinaṃ vā tuṣāgninā / | Kontext | 
	| RRÅ, V.kh., 18, 136.2 | 
	| ruddhvā svedyaṃ divārātrau karīṣāgnau tataḥ punaḥ // | Kontext | 
	| RRÅ, V.kh., 19, 37.1 | 
	| madhukaṃ taptatailāktaṃ dhūmena svedayecchanaiḥ / | Kontext | 
	| RRÅ, V.kh., 3, 86.2 | 
	| punarnavāyāḥ kalkasthaṃ kaulatthe svedayejjale // | Kontext | 
	| RRÅ, V.kh., 3, 87.2 | 
	| dolāyantre dinaṃ svedyaṃ śuddhimāyāti niścitam // | Kontext | 
	| RRÅ, V.kh., 6, 105.1 | 
	| dattvā nirudhya mūṣāyāṃ svedayenmṛduvahninā / | Kontext | 
	| RRÅ, V.kh., 6, 106.1 | 
	| athavā dolikāyantre svedayed drutasūtakam / | Kontext | 
	| RRÅ, V.kh., 6, 107.2 | 
	| kāñjikaiḥ svedayettaṃ tu andhamūṣāgataṃ dhamet // | Kontext | 
	| RRÅ, V.kh., 6, 112.2 | 
	| arkapatradravaiḥ pūrvaṃ ruddhvā svedyaṃ dinatrayam // | Kontext | 
	| RRÅ, V.kh., 7, 5.1 | 
	| divyauṣadhīdravaireva yāmātsvinnātape khare / | Kontext | 
	| RRÅ, V.kh., 7, 20.1 | 
	| mṛdunā svedayetpaścātsamuddhṛtyātha lepayet / | Kontext | 
	| RRÅ, V.kh., 7, 84.2 | 
	| amlairmardyaṃ bhavedgolaṃ kāñjikaiḥ svedayeddinam // | Kontext | 
	| RRÅ, V.kh., 9, 34.2 | 
	| vastre baddhvā dinaṃ svedyaṃ dolāyaṃtre sakāṃjike // | Kontext | 
	| RRS, 11, 29.2 | 
	| kṣiptvā sūto muhuḥ svedyaḥ kāñjikena dinatrayam // | Kontext | 
	| RRS, 11, 49.3 | 
	| samaṃ kṛtvāranālena svedayecca dinatrayam // | Kontext | 
	| RRS, 11, 52.1 | 
	| svedayedāsavāmlena vīryatejaḥpravṛddhaye / | Kontext | 
	| RRS, 11, 52.2 | 
	| yathopayogaṃ svedyaḥ syān mūlikānāṃ raseṣu ca // | Kontext | 
	| RRS, 11, 94.1 | 
	| saiṣā syātkapikacchūromapaṭale candrāvatītailake candre ṭaṅkaṇakāmapippalījale svinnā bhavet tejinī / | Kontext | 
	| RRS, 11, 119.2 | 
	| saptadhā sveditaḥ sūto mriyate gomayāgninā // | Kontext | 
	| RRS, 2, 64.1 | 
	| kulatthakvāthasaṃsvinno vaikrāntaḥ pariśudhyati / | Kontext | 
	| RRS, 2, 92.1 | 
	| āṭarūṣajale svinno vimalo vimalo bhavet / | Kontext | 
	| RRS, 2, 92.2 | 
	| jambīrasvarase svinno meṣaśṛṅgīrase 'thavā / | Kontext | 
	| RRS, 2, 112.2 | 
	| sveditaṃ ghaṭikāmānācchilādhātu viśudhyati // | Kontext | 
	| RRS, 2, 124.2 | 
	| dolāyantreṇa susvinnaṃ sasyakaṃ praharatrayam / | Kontext | 
	| RRS, 3, 21.1 | 
	| payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ / | Kontext | 
	| RRS, 3, 77.3 | 
	| svedyaṃ vā śālmalītoyaistālakaṃ śuddhimāpnuyāt // | Kontext | 
	| RRS, 3, 131.2 | 
	| svedayeddhaṇḍikāmadhye śuddho bhavati mūṣakaḥ // | Kontext | 
	| RRS, 3, 141.0 | 
	| varāṭāḥ kāñjike svinnā yāmācchuddhimavāpnuyuḥ // | Kontext | 
	| RRS, 3, 161.1 | 
	| nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu / | Kontext | 
	| RRS, 4, 35.1 | 
	| kulatthakvāthake svinnaṃ kodravakvathitena vā / | Kontext | 
	| RRS, 4, 35.2 | 
	| ekayāmāvadhi svinnaṃ vajraṃ śudhyati niścitam // | Kontext | 
	| RRS, 4, 68.1 | 
	| ahorātratrayaṃ yāvat svedayet tīvravahninā / | Kontext | 
	| RRS, 4, 70.2 | 
	| amlabhāṇḍagataṃ svedyaṃ saptāhād dravatām vrajet // | Kontext | 
	| RRS, 4, 72.3 | 
	| saptāhaṃ svedayettasminvaikrāntaṃ dravatāṃ vrajet // | Kontext | 
	| RRS, 5, 35.1 | 
	| svedayedvālukāyantre dinamekaṃ dṛḍhāgninā / | Kontext | 
	| RRS, 5, 236.1 | 
	| svedayetkanduke yantre ghaṭikādvitayaṃ tataḥ / | Kontext | 
	| RRS, 9, 4.2 | 
	| baddhvā tu svedayedetaddolāyantramiti smṛtam // | Kontext | 
	| RRS, 9, 30.1 | 
	| karṣet tuṣāgninā bhūmau svedayenmṛdu mānavit / | Kontext | 
	| RRS, 9, 46.1 | 
	| dviyāmaṃ svedayedeva rasotthāpanahetave / | Kontext | 
	| RRS, 9, 74.2 | 
	| tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca // | Kontext | 
	| RRS, 9, 76.2 | 
	| svedyadravyaṃ parikṣipya pidhānaṃ pravidhāya ca / | Kontext | 
	| RRS, 9, 87.2 | 
	| pradravatyativegena sveditā nātra saṃśayaḥ / | Kontext | 
	| RSK, 1, 11.1 | 
	| tataḥ kṣārāmlamūtrādyaiḥ svedyo vastrāvṛto dinam / | Kontext | 
	| ŚdhSaṃh, 2, 11, 88.2 | 
	| svedayeddolikāyantre jayantyāḥ svarasena ca // | Kontext | 
	| ŚdhSaṃh, 2, 12, 5.1 | 
	| vastreṇa dolikāyantre svedayetkāñjikaistryaham / | Kontext | 
	| ŚdhSaṃh, 2, 12, 198.1 | 
	| vālukāyantragaṃ svedyaṃ tridinaṃ laghuvahninā / | Kontext | 
	| ŚdhSaṃh, 2, 12, 294.1 | 
	| ajāpayasi saṃsvinnaṃ yāmataḥ śuddhim āpnuyāt / | Kontext |