| ÅK, 1, 25, 107.1 |
| lepena kurute lohaṃ svarṇaṃ vā rajataṃ tathā / | Context |
| ÅK, 1, 26, 197.2 |
| viṣaṭaṅkaṇaguñjābhir mūṣālepaṃ tu kārayet // | Context |
| ÅK, 1, 26, 198.1 |
| prakāśāyāṃ prakurvīta yadi vāṅgāralepanam / | Context |
| ÅK, 1, 26, 199.1 |
| lepavarṇe puṭe yojyā raktamṛtpaṭubhūkhagāḥ / | Context |
| BhPr, 1, 8, 148.1 |
| lepādetadguṇā proktā bhakṣitā mṛttikāsamā / | Context |
| BhPr, 2, 3, 65.2 |
| mṛdā lepastu kartavyaḥ sarvato'ṅguṣṭhamātrakaḥ // | Context |
| BhPr, 2, 3, 83.1 |
| tāmbūlarasasampiṣṭaśilālepāt punaḥ punaḥ / | Context |
| RAdhy, 1, 225.2 |
| tena lepaḥ pradātavyo jaḍapattrasya pakṣayoḥ // | Context |
| RArṇ, 10, 12.1 |
| ekatvaṃ drāvaṇāt tasya raktatvaṃ raktakāñjanāt / | Context |
| RArṇ, 11, 78.1 |
| bālastu pattralepena kalkayogena yauvanaḥ / | Context |
| RArṇ, 11, 89.1 |
| snuhyarkadugdhairdeveśi mūṣālepaṃ tu kārayet / | Context |
| RArṇ, 12, 9.1 |
| tārasya pattralepena ardhārdhakāñcanottamam / | Context |
| RArṇ, 12, 10.1 |
| punastaṃ gandhakaṃ dattvā pattralepe raviṃ haret / | Context |
| RArṇ, 12, 12.2 |
| lepamātreṇa tenaiva kuṣṭhānaṣṭādaśa priye / | Context |
| RArṇ, 12, 14.2 |
| lepamātreṇa tenaiva catuḥṣaṣṭitamo bhavet // | Context |
| RArṇ, 12, 117.2 |
| snuhīkṣīreṇa śulbasya pattralepaṃ tu kārayet // | Context |
| RArṇ, 12, 141.2 |
| pattralepapramāṇena candrārkaṃ kāñcanaṃ bhavet // | Context |
| RArṇ, 12, 231.1 |
| etat kalkaṃ palamātraṃ cauṣadhyā lepanaṃ kuru / | Context |
| RArṇ, 13, 21.2 |
| krāmaṇena tu mūṣāyāṃ lepaṃ dattvā vicakṣaṇaḥ / | Context |
| RArṇ, 14, 4.0 |
| pādāṃśena suvarṇasya pattralepaṃ tu kārayet // | Context |
| RArṇ, 14, 153.2 |
| mūṣālepagataṃ prānte vajramelāpakaḥ sukhī // | Context |
| RArṇ, 14, 160.1 |
| mūṣālepaṃ tataḥ kṛtvā vajre hema ca dāpayet / | Context |
| RArṇ, 14, 161.2 |
| stanakṣīreṇa piṣṭaṃ tu mūṣālepaṃ tu kārayet // | Context |
| RArṇ, 15, 51.2 |
| strīstanyaṃ ṭaṅkasauvīraṃ mūṣālepaṃ tu kārayet // | Context |
| RArṇ, 15, 57.2 |
| marditaṃ mātuluṅgāmle mūṣālepaṃ tu kārayet // | Context |
| RArṇ, 15, 61.2 |
| gṛdhraviṣṭhā tathā sarvaṃ mūṣālepaṃ tu kārayet // | Context |
| RArṇ, 15, 167.2 |
| mūṣālepaḥ pradātavyo dagdhaśaṅkhādicūrṇakaḥ // | Context |
| RArṇ, 15, 168.2 |
| kārayecca sudhālepaṃ chāyāśuṣkaṃ ca kārayet // | Context |
| RArṇ, 16, 22.1 |
| mūṣālepādisaṃyogāt baddhahemno hi jāraṇam / | Context |
| RArṇ, 16, 104.1 |
| baddhvā mūṣāmukhaṃ devi saṃdhilepaṃ tu kārayet / | Context |
| RArṇ, 4, 18.2 |
| mūṣālepaṃ tataḥ kuryāt tale piṣṭīṃ ca nikṣipet // | Context |
| RArṇ, 4, 41.1 |
| pattralepe tathā raṅge dvaṃdvamelāpake tathā / | Context |
| RArṇ, 4, 44.2 |
| raktavargakṛtālepā sarvaśuddhiṣu śobhanā // | Context |
| RArṇ, 4, 45.2 |
| śuklavargakṛtālepā śuklaśuddhiṣu śobhanā // | Context |
| RArṇ, 4, 47.1 |
| viṣaṭaṅkaṇaguñjābhiḥ mūṣālepaṃ tu kārayet / | Context |
| RArṇ, 4, 47.2 |
| prakāśāyāṃ prakurvīta yadi vāṅgāralepanam // | Context |
| RArṇ, 6, 62.2 |
| mūṣakālepanaṃ kāryaṃ tanmūlaṃ niṣkamātrakam // | Context |
| RArṇ, 6, 88.1 |
| anena siddhakalkena mūṣālepaṃ tu kārayet / | Context |
| RArṇ, 6, 90.3 |
| mūṣālepagataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt // | Context |
| RArṇ, 7, 129.3 |
| lohalepaṃ tato dadyāt agnisthaṃ dhārayet priye // | Context |
| RArṇ, 7, 130.1 |
| punarlepaṃ tato dadyāt paricchinnārasena tu / | Context |
| RArṇ, 7, 131.1 |
| punarlepaṃ prakurvīta lāṅgalīkandasambhavam / | Context |
| RArṇ, 7, 131.2 |
| tribhirlepairdrutaṃ lohaṃ nirmalaṃ svacchavārivat // | Context |
| RArṇ, 8, 21.2 |
| mṛtāhe dhūpanāyantre dhūpagandhānulepanāt / | Context |
| RArṇ, 8, 34.2 |
| mūṣālepena kurute sarvadvaṃdveṣu melanam // | Context |
| RArṇ, 8, 63.2 |
| candrārkapattralepena śatabhāgena vedhayet // | Context |
| RCint, 2, 18.2 |
| kīlālāyaḥkṛto lepaḥ khaṭikālavaṇādhikaḥ // | Context |
| RCint, 3, 26.1 |
| saṃdhilepaṃ dvayoḥ kṛtvā tadyantraṃ bhuvi pūrayet / | Context |
| RCint, 3, 144.2 |
| ito nyūnajīrṇasya pattralepārdhakāra eva // | Context |
| RCint, 3, 178.2 |
| karmāsya tridhā patralepeneti jñeyam // | Context |
| RCint, 6, 10.3 |
| vārān dvādaśa tacchudhyellepāttāpācca secanāt // | Context |
| RCint, 6, 24.2 |
| lepataḥ puṭayogena trivāraṃ bhasmatāṃ nayet / | Context |
| RCint, 7, 81.2 |
| lauhapattryā bahirlepo bhaktāṅgārarasena ca // | Context |
| RCūM, 11, 2.2 |
| śveto'tra khaṭikā prokto lepane lohamāraṇe // | Context |
| RCūM, 11, 51.3 |
| sā phullatuvarī proktā lepācchīghraṃ caredayaḥ // | Context |
| RCūM, 14, 197.2 |
| taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham // | Context |
| RCūM, 4, 107.2 |
| lepena kurute lohaṃ svarṇaṃ vā rajataṃ tathā // | Context |
| RCūM, 9, 22.1 |
| śodhanaḥ sarvalohānāṃ puṭanāllepanāt khalu / | Context |
| RHT, 11, 13.2 |
| dalayoge ghanarandhrāṃ ṭaṅkaṇaviṣaguñjākṛtalepām // | Context |
| RHT, 18, 9.2 |
| pādādijīrṇabījo yujyate patralepena // | Context |
| RHT, 18, 20.1 |
| rasakasamaṃ sudhmātaṃ kanakaṃ bhuktvā tato'rkacandralepena / | Context |
| RHT, 18, 59.2 |
| vakṣyāmi cālepavidhiṃ kramati ca sūto yathā hi patreṣu / | Context |
| RHT, 18, 74.2 |
| tāraṃ karoti vimalaṃ lepaṃ vā pādajīrṇādi // | Context |
| RHT, 5, 5.2 |
| tārāriṣṭaṃ kurute varakanakaṃ pattralepena // | Context |
| RHT, 6, 1.2 |
| lavaṇakṣārāmlasudhāsurabhīmūtreṇa kṛtalepe // | Context |
| RHT, 6, 17.1 |
| laghulohakaṭorikayā kṛtapaṭamṛtsandhilepayācchādya / | Context |
| RKDh, 1, 1, 34.1 |
| rasopari śarāvaṃ ca saṃdhilepaṃ dṛḍhaṃ mṛdā / | Context |
| RKDh, 1, 1, 149.1 |
| kṛtasandhivilepanam ambumṛdā khalu khādirakokilakair jvalanam / | Context |
| RKDh, 1, 1, 210.2 |
| phenatulyaṃ ca ḍamaruyantralepe mṛducyate // | Context |
| RKDh, 1, 1, 218.1 |
| viṣaṭaṃkaṇaguñjābhir mūṣālepaṃ tu kārayet / | Context |
| RKDh, 1, 1, 218.2 |
| prakāśāyāṃ prakurvīta yadi vāṃgāralepanam // | Context |
| RKDh, 1, 1, 219.2 |
| lepo varṇapuṭe devi raktamṛtsindhubhūkhagaiḥ // | Context |
| RMañj, 5, 61.1 |
| lepaṃ punaḥ punaḥ kuryād dinānte tatprapeṣayet / | Context |
| RMañj, 6, 74.2 |
| vāñchitaṃ bhojanaṃ dadyāt kuryāccandanalepanam // | Context |
| RPSudh, 4, 52.1 |
| sthālīmukhe cūrṇaghaṭīṃ niveśya lepaṃ tathā saindhavamṛtsnayāpi / | Context |
| RPSudh, 6, 31.1 |
| śvetastu khaṭikākāro lepanāllohamāraṇam / | Context |
| RRÅ, R.kh., 3, 27.1 |
| piṣṭvaitān vajramūṣāstairlepaṃ kṛtvā rasaṃ kṣipet / | Context |
| RRÅ, R.kh., 8, 48.1 |
| vāradvādaśadāhatvaṃ lepanāttāmrasiñcanāt / | Context |
| RRÅ, V.kh., 10, 57.2 |
| mūṣālepaṃ tu sarvatra jāraṇe yojayetsadā // | Context |
| RRÅ, V.kh., 13, 83.2 |
| maṇḍūkavasayā piṣṭvā mūṣālepaṃ tu kārayet // | Context |
| RRÅ, V.kh., 13, 85.3 |
| anena pūrvavallepāddhemābhraṃ milati kṣaṇāt // | Context |
| RRÅ, V.kh., 13, 87.2 |
| nārīstanyena saṃpeṣya mūṣālepaṃ tu kārayet // | Context |
| RRÅ, V.kh., 13, 89.2 |
| mūṣālepamanenaiva kṛtvā tatra vinikṣipet / | Context |
| RRÅ, V.kh., 13, 95.2 |
| strīstanyena samaṃ piṣṭvā mūṣālepaṃ tu kārayet // | Context |
| RRÅ, V.kh., 15, 15.1 |
| mūṣālepamanenaiva kṛtvā kuryādbiḍena ca / | Context |
| RRÅ, V.kh., 15, 15.2 |
| lepamaṅgulamānena mūṣāyantramidaṃ bhavet // | Context |
| RRÅ, V.kh., 15, 45.2 |
| amlairmanaḥśilāṃ piṣṭvā tena lepaṃ tu kārayet // | Context |
| RRÅ, V.kh., 20, 67.1 |
| ityevaṃ saptadhā kuryāllepatāpaniṣecanam / | Context |
| RRÅ, V.kh., 4, 70.1 |
| pūrvavallepayogena pratyekena tu kārayet / | Context |
| RRÅ, V.kh., 4, 73.1 |
| madhunā yāmamātraṃ tu tena lepaṃ tu kārayet / | Context |
| RRÅ, V.kh., 4, 96.1 |
| ityevaṃ saptadhā kuryāllepanaṃ drāvaṇaṃ kramāt / | Context |
| RRÅ, V.kh., 4, 106.1 |
| uddhṛtya tena tārasya patralepaṃ tu kārayet / | Context |
| RRÅ, V.kh., 4, 138.1 |
| pūrvavallepayogena pratyekena tu kārayet / | Context |
| RRÅ, V.kh., 4, 141.1 |
| madhunā yāmamātraṃ tu tena lepaṃ tu kārayet / | Context |
| RRÅ, V.kh., 5, 15.1 |
| lepanātpuṭapākācca divyaṃ bhavati kāṃcanam / | Context |
| RRÅ, V.kh., 6, 16.2 |
| ityevaṃ saptadhā kuryāllepādi drāvaṇāntakam // | Context |
| RRÅ, V.kh., 6, 34.1 |
| vidhāya lepakalkena tato mūṣāṃ nirudhya ca / | Context |
| RRÅ, V.kh., 6, 35.2 |
| lepaṃ gandhaṃ ca bhūnāgaṃ pūrvavacca puṭe pacet // | Context |
| RRÅ, V.kh., 6, 46.2 |
| marditaṃ tena tāmrasya patralepaṃ tu kārayet // | Context |
| RRÅ, V.kh., 6, 49.2 |
| bhāvitaṃ tena tāmrasya patralepaṃ tu kārayet // | Context |
| RRÅ, V.kh., 6, 54.1 |
| śanairmandāgninā tāpyaṃ śuṣkalepaṃ ca dāpayet / | Context |
| RRÅ, V.kh., 7, 1.1 |
| dhātusattvayutapiṣṭikākramastambhanaṃ ca nigaḍena lepanam / | Context |
| RRÅ, V.kh., 7, 19.1 |
| mūṣālepaḥ prakartavyaḥ chāyāśuṣkaṃ tu kārayet / | Context |
| RRÅ, V.kh., 8, 11.1 |
| patrādilepasekaṃ ca saptavārāṇi secayet / | Context |
| RRÅ, V.kh., 9, 4.0 |
| mūṣālepena tenaiva vajradvaṃdvaṃ milatyalam // | Context |
| RRÅ, V.kh., 9, 5.3 |
| piṣṭvā mūṣāṃ pralepena vajradvandveṣu melakam // | Context |
| RRÅ, V.kh., 9, 8.1 |
| strīstanyaiḥ peṣitaṃ sarvaṃ mūṣālepaṃ tu kārayet / | Context |
| RRÅ, V.kh., 9, 100.2 |
| athavā patralepena divyaṃ bhavati kāṃcanam // | Context |
| RRÅ, V.kh., 9, 122.1 |
| etāsāṃ dravamādāya mūṣālepaṃ tu kārayet / | Context |
| RRS, 10, 87.3 |
| śodhanaṃ sarvalohānāṃ puṭanāllepanāt khalu // | Context |
| RRS, 11, 59.1 |
| rasasya bhāvane svede mūṣālepe ca pūjitāḥ / | Context |
| RRS, 11, 108.2 |
| kṛtvā svaliṅgalepaṃ yoniṃ vidrāvayet strīṇām // | Context |
| RRS, 3, 65.2 |
| sā phullatuvarī proktā lepāttāmraṃ caredayaḥ // | Context |
| RRS, 8, 91.1 |
| lepanaṃ kurute lohaṃ svarṇaṃ vā rajataṃ tathā / | Context |
| RRS, 9, 11.1 |
| laghulohakaṭorikayā kṛtaṣaṇmṛtsaṃdhilepayācchādya / | Context |
| RRS, 9, 29.2 |
| mūṣālepaṃ dṛḍhaṃ kṛtvā lavaṇārdhamṛdambubhiḥ // | Context |
| RRS, 9, 38.1 |
| antaḥkṛtarasālepatāmrapātramukhasya ca / | Context |
| ŚdhSaṃh, 2, 11, 36.0 |
| tāmbūlīrasasampiṣṭaśilālepāt punaḥ punaḥ // | Context |