| BhPr, 1, 8, 20.1 | 
	| rūpyaṃ śītaṃ kaṣāyāmlaṃ svādupākarasaṃ saram / | Kontext | 
	| BhPr, 1, 8, 64.1 | 
	| svādu pāke rase kiṃcit tiktaṃ vṛṣyaṃ rasāyanam / | Kontext | 
	| BhPr, 1, 8, 75.1 | 
	| rītikāyugalaṃ rūkṣaṃ tiktaṃ ca lavaṇaṃ rase / | Kontext | 
	| BhPr, 1, 8, 91.2 | 
	| pāradaḥ ṣaḍrasaḥ snigdhastridoṣaghno rasāyanaḥ // | Kontext | 
	| BhPr, 2, 3, 52.1 | 
	| raupyaṃ śītaṃ kaṣāyaṃ ca svādupākarasaṃ saram / | Kontext | 
	| BhPr, 2, 3, 125.1 | 
	| rītikā tu bhaved rūkṣā satiktā lavaṇā rase / | Kontext | 
	| BhPr, 2, 3, 198.1 | 
	| pāradaḥ sakalarogahā smṛtaḥ ṣaḍraso nikhilayogavāhakaḥ / | Kontext | 
	| BhPr, 2, 3, 249.1 | 
	| maṇayo vīryataḥ śītā madhurāstuvarā rasāt / | Kontext | 
	| KaiNigh, 2, 4.2 | 
	| svādupākarasaṃ tiktaṃ hṛdyaṃ guru rasāyanam // | Kontext | 
	| KaiNigh, 2, 8.2 | 
	| rūpyaṃ śītaṃ kaṣāyāmlaṃ svādupākarasaṃ saram // | Kontext | 
	| KaiNigh, 2, 62.2 | 
	| hiṅgulaṃ laghu tiktoṣṇaṃ kaṭūṣṇaṃ rasapākayoḥ // | Kontext | 
	| KaiNigh, 2, 93.1 | 
	| śārdūlaṃ paurasaṃ pauraṃ nakhadvayaṃ laghu svādu kaṭukaṃ rasapākayoḥ / | Kontext | 
	| KaiNigh, 2, 97.2 | 
	| saindhavaṃ pravaraṃ teṣāṃ madhuraṃ rasapākayoḥ // | Kontext | 
	| RArṇ, 1, 53.1 | 
	| rasavīryavipāke ca sūtakastvamṛtopamaḥ / | Kontext | 
	| RArṇ, 12, 191.1 | 
	| kānicinmṛttivarṇāni rasena lavaṇāni tu / | Kontext | 
	| RājNigh, 13, 26.1 | 
	| sīsaṃ tu vaṅgatulyaṃ syāt rasavīryavipākataḥ / | Kontext | 
	| RājNigh, 13, 30.1 | 
	| rītikāyugalaṃ tiktaṃ śītalaṃ lavaṇaṃ rase / | Kontext | 
	| RājNigh, 13, 84.2 | 
	| bhinnavarṇaviśeṣatvāt rasavīryādikaṃ pṛthak // | Kontext | 
	| RājNigh, 13, 109.1 | 
	| pāradaḥ sakalaroganāśanaḥ ṣaḍraso nikhilayogavāhakaḥ / | Kontext | 
	| RājNigh, 13, 122.1 | 
	| śaṅkhaḥ kaṭurasaḥ śītaḥ puṣṭivīryabalapradaḥ / | Kontext | 
	| RājNigh, 13, 123.2 | 
	| kathito rasavīryādyaiḥ kṛtadhībhiḥ śaṅkhasadṛśo 'yam // | Kontext | 
	| RājNigh, 13, 140.2 | 
	| rasavīryādike tulyaṃ vedhe syād bhinnavīryakam // | Kontext | 
	| RājNigh, 13, 164.1 | 
	| marakataṃ viṣaghnaṃ ca śītalaṃ madhuraṃ rase / | Kontext | 
	| RājNigh, 13, 174.1 | 
	| vajraṃ ca ṣaḍrasopetaṃ sarvarogāpahārakam / | Kontext | 
	| RājNigh, 13, 207.1 | 
	| vajrābhāve ca vaikrāntaṃ rasavīryādike samam / | Kontext | 
	| RCūM, 11, 94.2 | 
	| rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt // | Kontext | 
	| RCūM, 11, 104.3 | 
	| vardhano rasavīryasya dīpano jāraṇastathā // | Kontext | 
	| RCūM, 12, 20.2 | 
	| pūrvaṃ pūrvaṃ mahāśreṣṭhaṃ rasavīryavipākataḥ // | Kontext | 
	| RCūM, 14, 44.2 | 
	| viśodhanāt tad vigatasvadoṣaṃ sudhāmayaṃ syādrasavīryapāke // | Kontext | 
	| RCūM, 14, 164.1 | 
	| rītistiktarasā rūkṣā jantughnī sāsrapittanut / | Kontext | 
	| RCūM, 15, 18.2 | 
	| rasāsvādana ityasya dhātorarthatayā khalu // | Kontext | 
	| RMañj, 2, 56.1 | 
	| rasavīryavipākeṣu vidyātsūtaṃ sudhāmayam / | Kontext | 
	| RPSudh, 6, 86.2 | 
	| vardhano rasavīryasya jāraṇaḥ paramaḥ smṛtaḥ // | Kontext | 
	| RRĂ…, R.kh., 4, 46.2 | 
	| mūrchitaḥ sa tadā jñeyo nānārasagataḥ kvacit // | Kontext | 
	| RRS, 3, 133.0 | 
	| rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt // | Kontext | 
	| RRS, 3, 143.2 | 
	| vardhano rasavīryasya dīpano jāraṇastathā // | Kontext | 
	| RRS, 4, 27.2 | 
	| pūrvaṃ pūrvamiha śreṣṭhaṃ rasavīryavipākataḥ // | Kontext | 
	| RRS, 5, 48.2 | 
	| viśodhanāttadvigatasvadoṣaṃ sudhāsamaṃ syād rasavīryapāke // | Kontext | 
	| RRS, 5, 193.1 | 
	| rītistiktarasā rūkṣā jantughnī sāsrapittanut / | Kontext |