| BhPr, 2, 3, 200.1 |
| meṣīkṣīreṇa daradamamlavargaiśca bhāvitam / | Kontext |
| BhPr, 2, 3, 236.2 |
| bhāvayedamlavargaiśca dinamekaṃ prayatnataḥ // | Kontext |
| RArṇ, 11, 29.1 |
| gṛhītvā devi dhānyāmlamamlavargeṇa saṃyutam / | Kontext |
| RArṇ, 16, 6.3 |
| amlavargasamāyuktaṃ golakaṃ kārayet priye // | Kontext |
| RArṇ, 16, 20.2 |
| tadbījaṃ kṣārasaṃyuktamamlavargeṇa bhāvayet // | Kontext |
| RArṇ, 5, 31.2 |
| nāraṅgaṃ tintiṇīkaṃ ca cāṅgeryamlagaṇottamāḥ // | Kontext |
| RArṇ, 7, 52.1 |
| kimatra citraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ / | Kontext |
| RArṇ, 8, 21.1 |
| snehakṣārāmlavargaiśca śilāyāśca puṭatrayāt / | Kontext |
| RArṇ, 8, 79.1 |
| puṭayed gandhakenādāv āmlaiśca tadanantaram / | Kontext |
| RArṇ, 9, 16.3 |
| bhāvayedamlavargeṇa viḍo'yaṃ hemajāraṇaḥ // | Kontext |
| RCint, 3, 101.2 |
| tena dravanti garbhā rasarājasyāmlavargayogena // | Kontext |
| RCint, 7, 112.2 |
| amlavargayutenādau dine gharme vibhāvayet // | Kontext |
| RCint, 7, 117.1 |
| meṣīkṣīreṇa daradamamlavargeṇa bhāvitam / | Kontext |
| RCūM, 9, 8.1 |
| karamardaṃ ca kolāmlamamlavargo'yamucyate / | Kontext |
| RHT, 5, 3.2 |
| yena dravanti garbhe rasarājasyāmlavargeṇa // | Kontext |
| RHT, 5, 33.1 |
| iti gaditāṃ garbhadrutimabhiṣavayogena cāmlavargeṇa / | Kontext |
| RMañj, 3, 87.2 |
| amlavargayute cādau dinam ardhaṃ vibhāvayet // | Kontext |
| RMañj, 3, 93.1 |
| meṣīkṣīreṇa daradamamlavargaiśca bhāvitam / | Kontext |
| RPSudh, 1, 50.2 |
| amlavargeṇa saṃyuktaṃ sūtakaṃ taistu mardayet // | Kontext |
| RPSudh, 1, 110.1 |
| gomūtreṇāmlavargeṇa kāṃjikena dinaṃ dinam / | Kontext |
| RPSudh, 5, 45.1 |
| athābhrasattvaravakān amlavargeṇa pācayet / | Kontext |
| RRÅ, R.kh., 6, 25.2 |
| peṣayedamlavargeṇa cāmle bhāvyaṃ dinatrayam // | Kontext |
| RRÅ, R.kh., 7, 20.2 |
| vetasenāmlavargeṇa ṭaṃkaṇena kaṭutrikaiḥ // | Kontext |
| RRÅ, R.kh., 7, 36.2 |
| meṣīkṣīreṇa daradamamlavargaiśca bhāvitam // | Kontext |
| RRÅ, R.kh., 7, 39.1 |
| bhāvayedamlavargeṇa dinamekaṃ prayatnataḥ / | Kontext |
| RRÅ, V.kh., 10, 55.1 |
| tatsamaṃ ṭaṃkaṇaṃ kṣiptvā hyamlavargeṇa bhāvayet / | Kontext |
| RRÅ, V.kh., 10, 56.2 |
| sarvaṃ tadamlavargeṇa mardayeddivasatrayam // | Kontext |
| RRÅ, V.kh., 10, 60.1 |
| bhāvayedamlavargeṇa tridinaṃ hyātape khare / | Kontext |
| RRÅ, V.kh., 10, 78.2 |
| samāṃśaṃ niculakṣāramamlavargeṇa saptadhā // | Kontext |
| RRÅ, V.kh., 10, 82.2 |
| dinaikamamlavargeṇa pakvaṃ syāddhemajāraṇe // | Kontext |
| RRÅ, V.kh., 11, 33.2 |
| peṣayedamlavargeṇa taddravairmardayedrasam // | Kontext |
| RRÅ, V.kh., 12, 75.2 |
| dhānyābhramamlavargeṇa dolāyaṃtre tryahaṃ pacet / | Kontext |
| RRÅ, V.kh., 13, 17.1 |
| amlavargaṃ snuhīpatraṃ ciñcābījaṃ savalkalam / | Kontext |
| RRÅ, V.kh., 13, 20.2 |
| mardyaṃ mūtrāmlavargābhyāṃ yathāprāptaṃ dināvadhi // | Kontext |
| RRÅ, V.kh., 13, 29.1 |
| mūtravargāmlavargaiśca dvisaptāhaṃ vibhāvayet / | Kontext |
| RRÅ, V.kh., 14, 6.1 |
| jāraṇam trikṣāraṃ paṃcalavaṇam amlavarge snuhīpayaḥ / | Kontext |
| RRÅ, V.kh., 14, 12.1 |
| dattvā tato'mlavargeṇa gharme mardyaṃ dināvadhi / | Kontext |
| RRÅ, V.kh., 15, 65.2 |
| mardayedamlavargeṇa garbhadrāvaṇakena vā // | Kontext |
| RRÅ, V.kh., 16, 75.2 |
| mardayedamlavargeṇa taptakhalve dinatrayam // | Kontext |
| RRÅ, V.kh., 16, 76.2 |
| samuddhṛtya punarmardyamamlavargeṇa saṃyutam // | Kontext |
| RRÅ, V.kh., 17, 3.1 |
| tridinaṃ cāmlavargeṇa tadvacchoṣyāṇi cātha vai / | Kontext |
| RRÅ, V.kh., 17, 7.1 |
| amlavargeṇa patrāṇi kṣiped gharme dinatrayam / | Kontext |
| RRÅ, V.kh., 17, 56.2 |
| saptāhaṃ bhāvayed gharme hyamlavargeṇa mardayet / | Kontext |
| RRÅ, V.kh., 2, 8.1 |
| ciñcānāraṅgajambīramamlavarga iti smṛtaḥ / | Kontext |
| RRÅ, V.kh., 20, 140.1 |
| meṣīkṣīrāmlavargābhyāṃ daradaṃ gharmabhāvitam / | Kontext |
| RRÅ, V.kh., 3, 94.2 |
| bhāvayedamlavargeṇa tīvragharme dināvadhi // | Kontext |
| RRÅ, V.kh., 5, 8.2 |
| meṣīkṣīrāmlavargābhyāṃ daradaṃ gharmabhāvitam // | Kontext |
| RRÅ, V.kh., 7, 40.2 |
| amlavargeṇa saṃyuktaṃ mardyaṃ piṇḍaṃ tu kalpayet // | Kontext |
| RRÅ, V.kh., 7, 121.2 |
| drutaṃ ca tatsarvamamlavargeṇa mardayet // | Kontext |
| RRÅ, V.kh., 9, 60.2 |
| mardayedamlavargeṇa taptakhalve dināvadhi // | Kontext |
| RRÅ, V.kh., 9, 89.1 |
| amlavargeṇa tatsarvaṃ mardyaṃ yāmacatuṣṭayam / | Kontext |
| RRÅ, V.kh., 9, 93.2 |
| mardayedamlavargeṇa taptakhalve dinatrayam // | Kontext |
| RRÅ, V.kh., 9, 95.2 |
| amlavargaistryahaṃ mardyaṃ ruddhvātha bhūdhare puṭet // | Kontext |
| RRÅ, V.kh., 9, 99.1 |
| mardayedamlavargeṇa tadvadruddhvā puṭe pacet / | Kontext |
| RRS, 10, 78.2 |
| karavandaṃ tathā cānyadamlavargaḥ prakīrtitaḥ // | Kontext |
| RRS, 3, 153.1 |
| kimatra citraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 15.2 |
| meṣīkṣīreṇa daradamamlavargaiśca bhāvitam // | Kontext |