| ÅK, 1, 25, 26.1 |
| dhāryalohe 'nyalohaścetprakṣipto vaṅkanālataḥ / | Kontext |
| ÅK, 1, 25, 27.1 |
| kṣipennirvāhaṇaṃ dravye nirvāhye samabhāgikam / | Kontext |
| ÅK, 1, 26, 43.2 |
| amlena cordhvaṃ lavaṇāni dattvā cullyāṃ pacettatpratigarbhayantram // | Kontext |
| BhPr, 2, 3, 7.3 |
| nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ // | Kontext |
| BhPr, 2, 3, 8.1 |
| kāñcane galite nāgaṃ ṣoḍaśāṃśena nikṣipet / | Kontext |
| BhPr, 2, 3, 17.1 |
| tatastu galite hemni kalko'yaṃ dīyate samaḥ / | Kontext |
| BhPr, 2, 3, 17.3 |
| evaṃ velātrayaṃ dadyātkalkaṃ hemamṛtirbhavet // | Kontext |
| BhPr, 2, 3, 49.2 |
| samuddhṛtya punastālaṃ dattvā ruddhvā puṭe pacet / | Kontext |
| BhPr, 2, 3, 60.1 |
| pādāṃśaṃ sūtakaṃ dattvā yāmamamlena mardayet / | Kontext |
| BhPr, 2, 3, 76.2 |
| atha bhasmasamaṃ tālaṃ kṣiptvāmlena vimardayet // | Kontext |
| BhPr, 2, 3, 94.1 |
| kṣipecca dvādaśāṃśena daradaṃ tīkṣṇacūrṇataḥ / | Kontext |
| BhPr, 2, 3, 96.2 |
| sūtakād dviguṇaṃ gandhaṃ dattvā kuryācca kajjalīm // | Kontext |
| BhPr, 2, 3, 117.2 |
| daśāṃśaṃ ṭaṅkaṇaṃ dattvā pacellaghupuṭe tataḥ / | Kontext |
| BhPr, 2, 3, 135.2 |
| tatkvāthe pādāṃśe pūtoṣṇe prakṣipedgirijam // | Kontext |
| BhPr, 2, 3, 136.1 |
| tat samarasatāṃ yātaṃ saṃśuṣkaṃ prakṣipedrase bhūyaḥ / | Kontext |
| BhPr, 2, 3, 141.2 |
| uṣṇaṃ tadardhaṃ kvathitaṃ ca dattvā viśodhayettanmṛditaṃ yathāvat // | Kontext |
| BhPr, 2, 3, 169.2 |
| yāmaikaṃ mardayed amlabhāgaṃ kṛtvā samaṃ samam // | Kontext |
| BhPr, 2, 3, 205.2 |
| tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ // | Kontext |
| RAdhy, 1, 61.3 |
| kāsīsasya hy abhāvena dātavyā phullatūrikā // | Kontext |
| RAdhy, 1, 84.1 |
| tataśca caṇakakṣāraṃ dattvā copari naimbukam / | Kontext |
| RAdhy, 1, 88.2 |
| pūṣā dattvā ca pratyekaṃ prakṣipen naimbukaṃ rasam // | Kontext |
| RAdhy, 1, 104.2 |
| etāḥ samastā vyastā vā deyā saptadaśādhikāḥ // | Kontext |
| RAdhy, 1, 132.2 |
| viḍaṃ dadyāc ca vidhivaj jārayet taṃ vicakṣaṇaḥ // | Kontext |
| RAdhy, 1, 139.2 |
| kṣiptvā ṭaṅkaṇakṣāraṃ ca navasāraṃ tathaiva ca // | Kontext |
| RAdhy, 1, 149.1 |
| aprāptau kāntalohasya cūrṇaṃ tīkṣṇasya saṃkṣipet / | Kontext |
| RAdhy, 1, 149.2 |
| catuḥṣaṣṭitamaṃ cāṃśaṃ jīrṇe jīrṇe kṣipen muhuḥ // | Kontext |
| RAdhy, 1, 159.1 |
| ṣoḍaśāṃśaṃ muhurdadyāt muhuḥ koḍīyakaṃ tathā / | Kontext |
| RAdhy, 1, 163.2 |
| kṣiptvā manaḥśilāsattvaṃ sūtād dvātriṃśadaṃśakam // | Kontext |
| RAdhy, 1, 165.1 |
| jīrṇe jīrṇe muhurdadyād aktāṃśaṃ sūtaśodhakaḥ / | Kontext |
| RAdhy, 1, 168.2 |
| jīrṇe jīrṇe muhuḥ kṣiptvā jāryam aṣṭaguṇaṃ rasāt // | Kontext |
| RAdhy, 1, 171.1 |
| prakṣipya lohasattve tau catuṣpāda ubhāv api / | Kontext |
| RAdhy, 1, 178.1 |
| tanmadhye kaṭutumbyotthaṃ tailaṃ dattvā rasaṃ kṣipet / | Kontext |
| RAdhy, 1, 178.2 |
| kākamācīraso deyastailatulyastataḥ punaḥ // | Kontext |
| RAdhy, 1, 179.1 |
| gandhakaṃ vrīhimātraṃ ca kṣiptvā taṃ ca nirodhayet / | Kontext |
| RAdhy, 1, 180.2 |
| kākamācīdravaṃ cāgniṃ dattvā dattvā tu jārayet // | Kontext |
| RAdhy, 1, 180.2 |
| kākamācīdravaṃ cāgniṃ dattvā dattvā tu jārayet // | Kontext |
| RAdhy, 1, 218.1 |
| gālayitvātha taccūrṇaṃ sarvaloheṣu nikṣipet / | Kontext |
| RAdhy, 1, 219.1 |
| gālite nāgagadyāṇe sūtagadyāṇakaṃ kṣipet / | Kontext |
| RAdhy, 1, 223.1 |
| gālite viddhasūte'tha kṣiptvā sarṣapamātrakam / | Kontext |
| RAdhy, 1, 234.2 |
| stoke stokena kṣiptvātha śanaiścāvartayet sudhīḥ // | Kontext |
| RAdhy, 1, 236.2 |
| prakṣipyāvartya mūṣāyāṃ kriyate caikapiṇḍakam // | Kontext |
| RAdhy, 1, 237.1 |
| piṇḍādardhaguṇaṃ nāgaṃ kṣiptvā jāryaṃ punaḥ punaḥ / | Kontext |
| RAdhy, 1, 239.1 |
| palāṣṭānāṃ kṛtaṃ cūrṇaṃ stoke stokena prakṣipet / | Kontext |
| RAdhy, 1, 241.1 |
| piṣṭvā cūrṇīkṛte śulbe stokastokena prakṣipet / | Kontext |
| RAdhy, 1, 244.1 |
| śuṣkaṃ cūrṇīkṛtaṃ tasmin kṣepyo'ṣṭāṃśaḥ khalasya ca / | Kontext |
| RAdhy, 1, 258.2 |
| tanmadhye bhekacūrṇasya vallaḥ kṣepyo vicakṣaṇaiḥ // | Kontext |
| RAdhy, 1, 262.1 |
| gadyāṇe vastramātraṃ ca prakṣiped bhekacūrṇakam / | Kontext |
| RAdhy, 1, 266.2 |
| prakṣipte bhasmano vallaṃ vallaṃ ca prakṣipet punaḥ // | Kontext |
| RAdhy, 1, 266.2 |
| prakṣipte bhasmano vallaṃ vallaṃ ca prakṣipet punaḥ // | Kontext |
| RAdhy, 1, 273.2 |
| tasya pūpādvayasyāntaḥ prakṣipet tāmrapattrakam // | Kontext |
| RAdhy, 1, 335.2 |
| kṣiptvā sthālyāṃ hi saṃdhyāyāṃ kumbhamānaṃ jalaṃ kṣipet // | Kontext |
| RAdhy, 1, 337.2 |
| kṣiptvaivātra hyubhe cūrṇe piṣṭvā caikātmatāṃ nayet // | Kontext |
| RAdhy, 1, 342.1 |
| prakṣipettailagadyāṇaṃ gandhakaṃ ca puṭe puṭe / | Kontext |
| RAdhy, 1, 343.2 |
| hemarājestato vallyā daśa kṣepyāḥ puṭe puṭe // | Kontext |
| RAdhy, 1, 357.2 |
| gadyāṇaikapṛthak kṣepyo hema syāduttamaṃ pṛthak // | Kontext |
| RAdhy, 1, 359.1 |
| prātastyaktvā rasaṃ tyaktvā bhūyo'pi prakṣipenmaṇam / | Kontext |
| RAdhy, 1, 361.1 |
| taṃ ca vārinibhaṃ kuryātprakṣipetkuṃpake sudhīḥ / | Kontext |
| RAdhy, 1, 369.2 |
| prākṛtaṃ gandhakaṃ vāri bindumātraṃ kṣipenmuhuḥ // | Kontext |
| RAdhy, 1, 371.2 |
| mṛdu vartaya patrāṇi pātālasya piṇḍyāṃ piṣṭasya te ṣoṭaṃ kṣiptvā kāryo hi golakam // | Kontext |
| RAdhy, 1, 374.1 |
| tanmadhye ṣoṭagadyāṇe kṣiptaṃ syātsvarṇamuttamam / | Kontext |
| RAdhy, 1, 375.1 |
| godantī haritālāyās tāvat patrāṇi dāpaya / | Kontext |
| RAdhy, 1, 394.1 |
| vāraṃ vāraṃ ca prakṣepyo mardane naimbuko rasaḥ / | Kontext |
| RAdhy, 1, 395.2 |
| niṃbukāni ca khaṇḍāni prakṣipya svedayeddinam // | Kontext |
| RAdhy, 1, 401.1 |
| tanmadhye ṣoṭagadyāṇe kṣipte rūpyaṃ bhaved dhruvam / | Kontext |
| RAdhy, 1, 412.1 |
| ekasyāṃ gālitāyāṃ ca dvitīyāṃ prakṣipetsudhīḥ / | Kontext |
| RAdhy, 1, 416.2 |
| tattolayitvā caturthāṃśaṃ ṭaṃkaṇakṣārajaṃ kṣipet // | Kontext |
| RAdhy, 1, 421.2 |
| tanmadhyānmecakonmānaṃ cūrṇaṃ prakṣipya mecake // | Kontext |
| RAdhy, 1, 428.1 |
| kṣipedbindumahorātraṃ muhurbhūnāgasatvajam / | Kontext |
| RAdhy, 1, 431.1 |
| drutitrayāntarekasyā gadyāṇāṃśca kṣipeddaśa / | Kontext |
| RAdhy, 1, 436.2 |
| tanmadhye ṣoṭagadyāṇe kṣipte rūpyaṃ bhaved dhruvam // | Kontext |
| RAdhy, 1, 441.1 |
| kṣipecchrīkhaṇḍamadhye ca gadyāṇaṃ vajrabhasmanaḥ / | Kontext |
| RAdhy, 1, 454.2 |
| tanmadhye ṣoṭagadyāṇaṃ pratyekaṃ ca pṛthak kṣipet // | Kontext |
| RArṇ, 10, 19.1 |
| hema dattvā tataḥ śuddhaṃ tattu stambhen niyāmake / | Kontext |
| RArṇ, 10, 19.2 |
| niyāmakagaṇauṣadhyā rasaṃ dattvā vipācayet // | Kontext |
| RArṇ, 10, 24.1 |
| akṣīṇaṃ tu rasaṃ dṛṣṭvā dadyādvyomādikaṃ tataḥ / | Kontext |
| RArṇ, 10, 24.2 |
| svedanaṃ ca tataḥ karma dīyamānasya mardanam // | Kontext |
| RArṇ, 10, 40.1 |
| tuṣavarje tu dhānyāmle sarvaṃ saṃkṣubhya nikṣipet / | Kontext |
| RArṇ, 10, 58.1 |
| rasaṃ niyāmake dadyāt tejasvī nirmalo bhavet / | Kontext |
| RArṇ, 11, 34.2 |
| abhrasya ṣoḍaśāṃśena ekaikaṃ tatra nikṣipet // | Kontext |
| RArṇ, 11, 57.1 |
| hema sīsaṃ tu saṃghṛṣya rasaṃ tatra pradāpayet / | Kontext |
| RArṇ, 11, 58.1 |
| tāraṃ vaṅgaṃ ca saṃghṛṣya rasaṃ tatra pradāpayet / | Kontext |
| RArṇ, 11, 70.1 |
| ūrdhvādhaś cāṣṭamāṃśena viḍaṃ dattvāpi jārayet / | Kontext |
| RArṇ, 11, 89.2 |
| viḍacūrṇaṃ tato dattvā kanakaṃ jārayet priye // | Kontext |
| RArṇ, 11, 93.1 |
| hemnā tu saha dātavyaṃ sūtakaikena ṣoḍaśa / | Kontext |
| RArṇ, 11, 94.2 |
| puṭena mārayecchuddhaṃ hema dadyāt tu ṣaḍguṇam // | Kontext |
| RArṇ, 11, 99.2 |
| kaṭutumbasya bījāni tasyārdhena tu dāpayet // | Kontext |
| RArṇ, 11, 103.2 |
| ṣaḍbhāgaṃ sūtakendrasya teṣu sarveṣu dāpayet // | Kontext |
| RArṇ, 11, 112.1 |
| tataḥ siddhaṃ vijānīyāt dvaidhaṃ śulvasya dāpayet / | Kontext |
| RArṇ, 11, 115.1 |
| ārdrakādi tato yogād dātavyaṃ ṣoḍaśāṃśataḥ / | Kontext |
| RArṇ, 11, 123.2 |
| pūrvavacca viḍaṃ dadyāt garbhadrāvaṇameva ca // | Kontext |
| RArṇ, 11, 126.2 |
| rasānuparasān dattvā mahājāraṇasaṃyutān // | Kontext |
| RArṇ, 11, 130.1 |
| ādau tatraiva dātavyaṃ vajramauṣadhalepitam / | Kontext |
| RArṇ, 11, 134.1 |
| nīlotpalāni liptāni prakṣiptāni tu sūtake / | Kontext |
| RArṇ, 11, 146.2 |
| sāritaṃ jārayet paścāt lepyaṃ kṣepyaṃ sahasraśaḥ // | Kontext |
| RArṇ, 11, 174.1 |
| dadyādajīrṇaśaṅkāyāṃ siṃhavallīrasasya tu / | Kontext |
| RArṇ, 11, 176.2 |
| mūṣāgataṃ bhavedyāvat kācaṃ dattvādharottaram / | Kontext |
| RArṇ, 12, 10.1 |
| punastaṃ gandhakaṃ dattvā pattralepe raviṃ haret / | Kontext |
| RArṇ, 12, 15.2 |
| śulvaṃ tu dāpayettāre tattāraṃ kāñcanaṃ bhavet / | Kontext |
| RArṇ, 12, 37.1 |
| narasārarasaṃ dattvā dvipadīrajasā saha / | Kontext |
| RArṇ, 12, 44.1 |
| narasārarase dattvā mañjiṣṭhāraktacandanam / | Kontext |
| RArṇ, 12, 56.2 |
| tribhāgaṃ ṭaṅkaṇaṃ dattvā andhamūṣāgataṃ dhamet / | Kontext |
| RArṇ, 12, 266.2 |
| caturthāṃśena rasakaṃ daśabhāgaṃ vinikṣipet // | Kontext |
| RArṇ, 12, 308.2 |
| madhu saṃyojya bhāṇḍasthaṃ bhūmau sarvaṃ nidhāpayet // | Kontext |
| RArṇ, 12, 330.2 |
| pādena kanakaṃ dattvā pāradaṃ tatra yojayet / | Kontext |
| RArṇ, 12, 330.2 |
| pādena kanakaṃ dattvā pāradaṃ tatra yojayet / | Kontext |
| RArṇ, 12, 351.1 |
| rājāvartaṃ tataḥ sūte yojayet pādayogataḥ / | Kontext |
| RArṇ, 13, 22.2 |
| tasya madhye tathā deyā abhrahemadrutiḥ punaḥ // | Kontext |
| RArṇ, 14, 7.1 |
| sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā viśodhayet / | Kontext |
| RArṇ, 14, 7.1 |
| sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā viśodhayet / | Kontext |
| RArṇ, 14, 41.2 |
| puṭitvā mārayettaṃ tu punastulyaṃ rasaṃ kṣipet // | Kontext |
| RArṇ, 14, 51.2 |
| eteṣāṃ nikṣipet piṇḍe vajragolaṃ tu veṣṭayet // | Kontext |
| RArṇ, 14, 108.1 |
| dvipalaṃ gandhakaṃ dadyāt palaikaṃ ṭaṅkaṇasya ca / | Kontext |
| RArṇ, 14, 110.2 |
| vaṅgasthāne dadennāgaṃ tārasthāne tu kāñcanam // | Kontext |
| RArṇ, 14, 126.1 |
| kadācit puṭite tāre punarvaṅgaṃ pradāpayet / | Kontext |
| RArṇ, 14, 156.2 |
| śvetakācasya cūrṇaṃ tu bhāgān ṣoḍaśa dāpayet // | Kontext |
| RArṇ, 14, 158.1 |
| cūrṇe narakapālasya mṛtavajraṃ tu dāpayet / | Kontext |
| RArṇ, 14, 160.1 |
| mūṣālepaṃ tataḥ kṛtvā vajre hema ca dāpayet / | Kontext |
| RArṇ, 15, 3.2 |
| sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet // | Kontext |
| RArṇ, 15, 3.2 |
| sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet // | Kontext |
| RArṇ, 15, 11.1 |
| kāntaṃ rūpyaṃ sakanakaṃ pāradaṃ caiva yojayet / | Kontext |
| RArṇ, 15, 12.2 |
| ādau susvinnam ādāya pale palaśataṃ kṣipet // | Kontext |
| RArṇ, 15, 18.2 |
| śuddhaṃ bhasma bhavet sarvaṃ punarhemaśataṃ kṣipet / | Kontext |
| RArṇ, 15, 41.1 |
| caturdinamidaṃ kṛtvā samaṃ sūtaṃ samānayet / | Kontext |
| RArṇ, 15, 60.2 |
| pādena kanakaṃ dattvā kunaṭyā mardayet kṣaṇam // | Kontext |
| RArṇ, 15, 73.2 |
| sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet // | Kontext |
| RArṇ, 15, 73.2 |
| sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet // | Kontext |
| RArṇ, 15, 91.1 |
| bhāvitaṃ gandhakaṃ dadyānnarapittena saṃyutam / | Kontext |
| RArṇ, 15, 93.2 |
| dāpayennikṣipedgoṣṭhe saptāhād gandhapiṣṭikā // | Kontext |
| RArṇ, 15, 133.2 |
| mahārasāṣṭamadhyaikam abhrakaṃ cāpi yojayet // | Kontext |
| RArṇ, 15, 162.1 |
| samāṃśaṃ sūtakaṃ dattvā vāraṃ vāraṃ punaḥ punaḥ / | Kontext |
| RArṇ, 15, 165.2 |
| saindhavaṃ dviguṇaṃ dattvā mardayitvā vicakṣaṇaḥ // | Kontext |
| RArṇ, 15, 167.1 |
| ūrdhvādho lavaṇaṃ dattvā mūṣāmadhye rasaṃ kṣipet / | Kontext |
| RArṇ, 15, 172.1 |
| sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā khoṭaṃ tu śodhayet / | Kontext |
| RArṇ, 16, 8.2 |
| drutapāde tato deyaṃ drāvayitvā punardravet // | Kontext |
| RArṇ, 16, 17.3 |
| oṣadhīnāṃ dravaṃ dattvā tapte sūte vinikṣipet // | Kontext |
| RArṇ, 16, 18.0 |
| paścādratnāni deyāni dravanti salilaṃ yathā // | Kontext |
| RArṇ, 16, 23.0 |
| paścāddhema pradātavyaṃ ṣaṭtriṃśāṃśadraveṇa ca // | Kontext |
| RArṇ, 16, 54.2 |
| lepayettārapatrāṇi dattvā śulvakapālikām // | Kontext |
| RArṇ, 16, 68.1 |
| mṛtarasapalamekaṃ pañcanāgaṃ ca dadyāt kanakapalavimiśraṃ dhmātasūtāvaśeṣam / | Kontext |
| RArṇ, 16, 91.1 |
| mahārasāṣṭamadhyaikaṃ dadyāttūparasāṃstathā / | Kontext |
| RArṇ, 16, 96.1 |
| piṣṭikāṃ ṭaṅkaṇaṃ dattvā dvipadīrasamarditam / | Kontext |
| RArṇ, 17, 3.3 |
| dīrghasaṃdaṃśanenaiva prakṣipet sāritaṃ bhavet // | Kontext |
| RArṇ, 17, 19.2 |
| samyag āvartya deveśi guṭikaikāṃ tu nikṣipet // | Kontext |
| RArṇ, 17, 34.1 |
| samaṃ śulvaṃ tato deyaṃ tacchulvaṃ tārapattrake / | Kontext |
| RArṇ, 17, 35.2 |
| trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet // | Kontext |
| RArṇ, 17, 118.1 |
| śulvārdhaṃ gandhakaṃ dattvā tadardhaṃ mṛtasūtakam / | Kontext |
| RArṇ, 17, 126.2 |
| bhāvitaṃ bahuśaḥ kṣiptamaśītyaṃśena varṇadaḥ // | Kontext |
| RArṇ, 17, 136.1 |
| śulvātiriktaṃ kanakaṃ puṭayedandhamūṣayā / | Kontext |
| RArṇ, 17, 138.0 |
| śulvātiriktaṃ kanakaṃ puṭaṃ nirmalatāṃ vrajet // | Kontext |
| RArṇ, 17, 155.1 |
| krāmaṇena samāyuktaṃ rasaṃ dattvā tu vedhayet / | Kontext |
| RArṇ, 17, 157.1 |
| ṭaṅkaṇaṃ tilacūrṇaṃ ca śītale tu nivāpayet / | Kontext |
| RArṇ, 17, 159.1 |
| tilasarṣapacūrṇasya dve pale ca pradāpayet / | Kontext |
| RArṇ, 17, 163.1 |
| ghoṣākṛṣṭaṃ tu yat śulvaṃ ṣoḍaśāṃśena yojayet / | Kontext |
| RArṇ, 4, 10.2 |
| dāpayetpracuraṃ yatnāt āplāvya rasagandhakau // | Kontext |
| RArṇ, 4, 18.1 |
| suślakṣṇaṃ peṣayitvā tu toyaṃ dadyāt punaḥ punaḥ / | Kontext |
| RArṇ, 6, 18.1 |
| piṇḍitaṃ vyoma niṣkledaṃ dattvā sattvaṃ nirañjanam / | Kontext |
| RArṇ, 7, 11.1 |
| devadālīrasaṃ kṣiptvā pādāṃśaṭaṅkaṇairyutam / | Kontext |
| RArṇ, 7, 77.1 |
| dattvā pādāṃśakaṃ sarvaṃ tataḥ pātanayantrake / | Kontext |
| RArṇ, 8, 30.1 |
| āvartya kaṭutailena bhasmāpāmārgajaṃ kṣipet / | Kontext |
| RArṇ, 8, 46.1 |
| rasakaṃ dviguṇaṃ dattvā tāmraṃ sudhmātam īśvari / | Kontext |
| RArṇ, 8, 47.1 |
| tāpyena vā mṛtaṃ hema triguṇena nivāpitam / | Kontext |
| RArṇ, 8, 51.1 |
| mahārasānuparasān tīkṣṇalohāni ca kṣipet / | Kontext |
| RArṇ, 8, 64.1 |
| ūrdhvādho mākṣikaṃ dattvā śulvaṃ hemasamaṃ bhavet / | Kontext |
| RArṇ, 9, 14.2 |
| eṣāṃ cūrṇaṃ kṣipedeṣa lohasampuṭamadhyagaḥ / | Kontext |
| RCint, 2, 22.1 |
| ṣaḍguṇaṃ gandhakam alpam alpaṃ kṣipedasau jīrṇabalirbalī syāt / | Kontext |
| RCint, 2, 30.1 |
| atrānuktamapi bhallātakaṃ dadati vṛddhāḥ pāradatulyam // | Kontext |
| RCint, 3, 17.2 |
| samūlakāṇḍaṃ piṣṭvā tu yathālābhaṃ vinikṣipet // | Kontext |
| RCint, 3, 20.2 |
| kṛtvālavālaṃ kenāpi dattvā vārdraṃ hi plotakam // | Kontext |
| RCint, 3, 33.2 |
| ācchādyāmlajalaṃ kiṃcit kṣiptvā śarāveṇa rodhayet // | Kontext |
| RCint, 3, 79.2 |
| viliptaṃ taptakhalvasthe rase dattvā vimardayet / | Kontext |
| RCint, 3, 96.1 |
| truṭiśo dattvā mṛditaṃ soṣṇe khalve'bhrasattvahemādi / | Kontext |
| RCint, 3, 149.2 |
| pacedbhūyaḥ kṣipan gandhaṃ yathā sūto na gacchati / | Kontext |
| RCint, 3, 166.1 |
| tridinaṃ pācayeccullyāṃ kalko deyaḥ punaḥ punaḥ / | Kontext |
| RCint, 4, 25.1 |
| nāgavallīrasaiḥ sūryakṣīrairdeyaṃ pṛthak pṛthak / | Kontext |
| RCint, 5, 6.1 |
| gandhakasya ca pādāṃśaṃ dattvā ca ṭaṅkaṇaṃ punaḥ / | Kontext |
| RCint, 5, 7.2 |
| tataḥ sūryāvarttarasaṃ punardattvā pacecchanaiḥ // | Kontext |
| RCint, 6, 26.2 |
| nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ // | Kontext |
| RCint, 6, 27.2 |
| kṣiptvā cāmlena saṃcūrṇya tattulyau gandhamākṣikau // | Kontext |
| RCint, 6, 28.2 |
| gandhaḥ punaḥ punardeyo mriyate daśabhiḥ puṭaiḥ // | Kontext |
| RCint, 6, 30.2 |
| atra sūtarakṣārthaṃ gandhaḥ punar adhiko deyaḥ // | Kontext |
| RCint, 6, 32.1 |
| uddhṛtya cūrṇayettasmin pādāṃśaṃ gandhakaṃ kṣipet / | Kontext |
| RCint, 6, 36.1 |
| nikṣipya haṇḍikāmadhye śarāveṇa nirodhayet / | Kontext |
| RCint, 6, 43.2 |
| mṛtaṃ syāttatra sūtendraṃ dadyāddoṣānusārataḥ // | Kontext |
| RCint, 6, 48.2 |
| dravībhūte punastasmin cūrṇānyetāni dāpayet // | Kontext |
| RCint, 6, 50.1 |
| aśvatthavalkalotthaṃ ca cūrṇaṃ tatra vinikṣipet / | Kontext |
| RCint, 6, 51.1 |
| nāgaṃ kharparake nidhāya kunaṭīcūrṇaṃ dadīta drute nimbūtthadravagandhakena puṭitaṃ bhasmībhavatyāśu tat / | Kontext |
| RCint, 6, 56.2 |
| prakṛtatricatuḥpuṭe manaḥśilāṃ kiṃcid dadyāt // | Kontext |
| RCint, 6, 59.1 |
| sūtakāddviguṇaṃ gandhaṃ dattvā kṛtvā ca kajjalīm / | Kontext |
| RCint, 7, 106.1 |
| mākṣikasya caturthāṃśaṃ gandhaṃ dattvā vimardayet / | Kontext |
| RCint, 8, 46.3 |
| pratilauhaṃ sūtatulyamaṣṭalauhaṃ mṛtaṃ kṣipet // | Kontext |
| RCint, 8, 73.1 |
| aṣṭau palāni dattvā tu sarpiṣo lohabhājane / | Kontext |
| RCint, 8, 132.2 |
| dattvā bahuśaḥ salilaṃ prakṣālyāṅgāram uddhṛtya // | Kontext |
| RCint, 8, 134.1 |
| atha kṛtvāyo bhāṇḍe dattvā triphalāmbu śeṣamanyadvā / | Kontext |
| RCint, 8, 139.1 |
| kṣiptvātha lauhapātre mārde vā lauhamārdapātrābhyām / | Kontext |
| RCint, 8, 147.1 |
| nikṣipya triphalājalam uditaṃ yattad ghṛtaṃ ca dugdhaṃ ca / | Kontext |
| RCint, 8, 153.2 |
| cūrṇīkṛtamanurūpaṃ kṣipenna vā na yadi tallābhaḥ // | Kontext |
| RCint, 8, 159.1 |
| prakṣipyāyaḥ prāgvatpacedubhābhyāṃ bhavedrajo yāvat / | Kontext |
| RCint, 8, 160.2 |
| stabhnāti tṛṭkṣudhau param adhikādhikamātrayā kṣiptam // | Kontext |
| RCūM, 10, 39.1 |
| pratyekamabhrakāṃśena dattvā caiva vimardayet / | Kontext |
| RCūM, 10, 40.2 |
| kṣiptvā golān prakurvīta kiṃcit tindukasaṃmitān // | Kontext |
| RCūM, 10, 48.2 |
| sampratāpya ghanasthūlān kaṇānkṣiptvā ca kāñjike // | Kontext |
| RCūM, 10, 139.1 |
| mākṣīkasattvena rasasya piṣṭīṃ kṛtvā vilīne ca baliṃ nidhāya / | Kontext |
| RCūM, 11, 41.2 |
| kṣiptvā ṣoḍaśikāṃ taile miśrayitvā tataḥ pacet // | Kontext |
| RCūM, 12, 34.1 |
| śatavāraṃ tato dhmātvā nikṣiptaṃ śuddhapārade / | Kontext |
| RCūM, 14, 45.1 |
| tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ dattagairikam / | Kontext |
| RCūM, 14, 107.2 |
| piṣṭvā dattvaudanaṃ kiṃciccakrikāṃ pravidhāya ca // | Kontext |
| RCūM, 14, 137.2 |
| pradrāvya kharpare vaṅgaṃ ṣoḍaśāṃśaṃ rasaṃ kṣipet // | Kontext |
| RCūM, 14, 138.1 |
| svalpasvalpālakaṃ dattvā bhāradvājasya kāṣṭhataḥ / | Kontext |
| RCūM, 14, 140.1 |
| bhūpālāvartabhasmātha vinikṣipya samāṃśakam / | Kontext |
| RCūM, 14, 147.1 |
| sinduvārajaṭākvāthe haridrācūrṇakaṃ kṣipet / | Kontext |
| RCūM, 14, 147.2 |
| drutaṃ nāgaṃ ca nirguṇḍyāstrivāraṃ nikṣipedrase // | Kontext |
| RCūM, 14, 150.1 |
| drute nāge kṣipetsūtaṃ śuddhaṃ karṣamitaṃ śubham / | Kontext |
| RCūM, 14, 150.2 |
| vighaṭṭya nikṣipet kṣāramekaikaṃ hi palaṃ palam // | Kontext |
| RCūM, 14, 151.2 |
| dāḍimasya mayūrasya kṣiptvā kṣāraṃ pṛthak pṛthak // | Kontext |
| RCūM, 14, 155.2 |
| pādaṃ pādaṃ kṣipedbhasma śulbasya rajatasya ca // | Kontext |
| RCūM, 14, 197.1 |
| bhūnāgodbhavasattvam uttamatamaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanake kurvīta tenormikām / | Kontext |
| RCūM, 14, 217.2 |
| tilaparṇījaṭāṃ kṣuṇṇāṃ nikṣipettatra mātrayā // | Kontext |
| RCūM, 14, 223.1 |
| kṣipedaṅkolabījānāṃ peṣikāṃ jarjarīkṛtām / | Kontext |
| RCūM, 16, 96.1 |
| pañcāṅgamūlakakṣārakṣiptakṣālitagojalaiḥ / | Kontext |
| RCūM, 4, 12.1 |
| kṛṣṭī kṣiptā suvarṇāntarna varṇo hīyate tayā / | Kontext |
| RCūM, 4, 13.1 |
| tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ / | Kontext |
| RCūM, 4, 14.2 |
| nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī / | Kontext |
| RCūM, 4, 28.1 |
| sādhyalohe'nyalohaṃ cet prakṣiptaṃ vaṅkanālataḥ / | Kontext |
| RCūM, 4, 29.1 |
| kṣepyaṃ nirvāhaṇaṃ dravyaṃ nirvāhye samabhāgikam / | Kontext |
| RCūM, 4, 106.1 |
| vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu / | Kontext |
| RHT, 10, 4.2 |
| dattvā daśāṃśasvarjikapaṭuṭaṃkaṇaguñjikākṣārān // | Kontext |
| RHT, 12, 9.1 |
| rasoparasasya hemno dviguṇaṃ śuddhamākṣikaṃ dattvā / | Kontext |
| RHT, 14, 2.1 |
| pradrāvya śastrapātre gandhapādena sūtakaṃ dadyāt / | Kontext |
| RHT, 14, 4.2 |
| dattvā sudṛḍhāṃgārān bhastrādvayavahninaiva nirdhūme // | Kontext |
| RHT, 14, 7.2 |
| triguṇaṃ vaṅgaṃ dadyātkrameṇa nāgam alpālpadānena // | Kontext |
| RHT, 15, 10.2 |
| jalasadṛśī bhavati sadā vāpo deyo drutāyāṃ tu // | Kontext |
| RHT, 16, 6.2 |
| tadanu khalu taptataile pradrāvya samaṃ kṣiped bījam // | Kontext |
| RHT, 16, 7.2 |
| tailārdrapaṭena tato bījaṃ prakṣipya samakālam // | Kontext |
| RHT, 16, 9.2 |
| sūtāddviguṇaṃ kanakaṃ dattvā pratisārayettadanu // | Kontext |
| RHT, 16, 10.2 |
| īṣannāgaṃ deyaṃ trividhāyāṃ sāraṇāyāṃ tu // | Kontext |
| RHT, 16, 36.1 |
| vidhyed dviguṇaṃ dravyaṃ nāgaṃ dattvānuvāhayecchanakaiḥ / | Kontext |
| RHT, 18, 1.1 |
| anayā khalu sāraṇayā krāmaṇena ca viśati yojito vidhivat / | Kontext |
| RHT, 18, 32.2 |
| mūṣāyāṃ khalu dattvā daśaguṇaṃ ca gandhakaṃ dāhyam // | Kontext |
| RHT, 18, 34.1 |
| tena samaṃ bījavare piṣṭiḥ pādāṃśataḥ kāryā / | Kontext |
| RHT, 18, 37.1 |
| tāpyaṃ tatsarvasamaṃ deyaṃ bāhye tadauṣadhipiṇḍam / | Kontext |
| RHT, 18, 45.2 |
| tāvatkṣepaṃ ca kṣipetsarvasminsāraṇādau ca // | Kontext |
| RHT, 18, 66.2 |
| nāgaṃ dattvā prakaṭaṃ stokaṃ stokaṃ krameṇaiva // | Kontext |
| RHT, 18, 70.1 |
| paścānnāgaṃ deyaṃ prakāśamūṣāsu nirmalaṃ yāvat / | Kontext |
| RHT, 3, 10.2 |
| tārasya tārakarmaṇi dattvā sūte tato gaganam // | Kontext |
| RHT, 3, 11.1 |
| truṭiśo dattvā mṛditaṃ sāre khalve 'bhrahemalohādi / | Kontext |
| RHT, 3, 22.1 |
| tadanu ca drutabalivasayā samabhāganiyojitaṃ tathā gaganam / | Kontext |
| RHT, 3, 22.2 |
| truṭiśo rasaṃ ca dattvā kurvīta yathepsitāṃ piṣṭim // | Kontext |
| RHT, 5, 26.1 |
| stokaṃ stokaṃ dattvā karṣāgnau dhmāpayenmṛdā liptām / | Kontext |
| RHT, 5, 41.1 |
| jñātvā nāgaṃ truṭitaṃ punarapi dadyādyathā bhavettriguṇam / | Kontext |
| RHT, 5, 50.1 |
| āvṛtte'pyāvartyaṃ hemavare kṣepyamujjvale nāgam / | Kontext |
| RHT, 5, 51.1 |
| vaṅgaṃ tu tena vidhinā hemavare kṣepya tālavāpena / | Kontext |
| RHT, 7, 6.2 |
| tadā kṣipettryūṣaṇahiṃgugandhakaṃ kṣāratrayaṃ ṣaḍlavaṇāni bhūkhagau // | Kontext |
| RHT, 7, 9.1 |
| viḍamadharottaramādau dattvā sūtasya cāṣṭamāṃśena / | Kontext |
| RKDh, 1, 1, 103.2 |
| tatra lohapātre gandhakaṃ drāvayitvā pārado deyaḥ / | Kontext |
| RMañj, 1, 28.1 |
| rasasya daśamāṃśaṃ tu gandhaṃ dattvā vimardayet / | Kontext |
| RMañj, 1, 32.2 |
| karkoṭīmusalīkanyādravaṃ dattvā vimardayet // | Kontext |
| RMañj, 2, 4.2 |
| samaṃ bhāgaṃ tato dadyāccharāveṇa pidhāpayet // | Kontext |
| RMañj, 2, 6.1 |
| evaṃ punaḥ punar gandhaṃ dattvā dattvā bhiṣagvaraḥ / | Kontext |
| RMañj, 2, 6.1 |
| evaṃ punaḥ punar gandhaṃ dattvā dattvā bhiṣagvaraḥ / | Kontext |
| RMañj, 2, 46.1 |
| ūrdhvādho gandhakaṃ tulyaṃ dattvā saumyānale pacet / | Kontext |
| RMañj, 2, 46.2 |
| jīrṇe gandhe punardeyaṃ ṣaḍbhir vāraiḥ samaṃ samam // | Kontext |
| RMañj, 2, 48.2 |
| kṣiptvātha cālayet kiṃcillohadarvyā punaḥ punaḥ // | Kontext |
| RMañj, 3, 82.1 |
| mākṣikasya caturthāṃśaṃ dattvā gandhaṃ vimardayet / | Kontext |
| RMañj, 3, 87.1 |
| lavaṇāni tathā kṣārau śobhāñjanarase kṣipet / | Kontext |
| RMañj, 4, 12.2 |
| tataḥ gomūtrakaṃ kṣiptvā pratyahaṃ nityanūtanam // | Kontext |
| RMañj, 5, 5.2 |
| adhordhvaṃ gandhakaṃ dattvā sarvaṃ tulyaṃ nirudhya ca // | Kontext |
| RMañj, 5, 6.2 |
| nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ // | Kontext |
| RMañj, 5, 13.1 |
| tadgolakasamaṃ gandhaṃ cūrṇaṃ dadyādadhopari / | Kontext |
| RMañj, 5, 19.2 |
| mriyate nātra sandeho gandho deyaḥ punaḥ punaḥ // | Kontext |
| RMañj, 5, 32.2 |
| amlapiṣṭaṃ dviguṇitamadhordhvaṃ dāpayed balim // | Kontext |
| RMañj, 5, 58.1 |
| tatpañcamāṃśaṃ daradaṃ kṣiptvā sarvaṃ vimardayet / | Kontext |
| RMañj, 6, 10.2 |
| dravairbhāvyaṃ tataḥ śoṣyaṃ deyaṃ guñjācatuṣṭayam // | Kontext |
| RMañj, 6, 28.2 |
| dviguṇaṃ gandhakaṃ dattvā mardayeccitrakāmbunā // | Kontext |
| RMañj, 6, 29.1 |
| varāṭakāṃśca sampūrya ṭaṅkaṇena nirudhya ca / | Kontext |
| RMañj, 6, 54.2 |
| sūtāddviguṇitaṃ deyaṃ jaipālaṃ tuṣavarjitam // | Kontext |
| RMañj, 6, 77.1 |
| arddhabhāgaṃ viṣaṃ dattvā mardayedvāsaradvayam / | Kontext |
| RMañj, 6, 89.2 |
| jayapālabījaṃ dviguṇaṃ ca dadyāt trisaptavāreṇa divākarāṃśau // | Kontext |
| RMañj, 6, 124.2 |
| mardayed dinamekaṃ ca tulyaṃ trikaṭukaṃ kṣipet // | Kontext |
| RMañj, 6, 143.2 |
| tulyaṃ ca khādiraṃ sāraṃ tathā mocarasaṃ kṣipet // | Kontext |
| RMañj, 6, 166.1 |
| etāni samabhāgāni dviguṇo dīyate guḍaḥ / | Kontext |
| RMañj, 6, 187.2 |
| svāṃgaśītaṃ samuddhṛtya ṣaḍaṃśenāmṛtaṃ kṣipet // | Kontext |
| RMañj, 6, 199.2 |
| jambīrajaṃ pakvarasaṃ palānāṃ śataṃ niyojyāgnimathāmlamātram // | Kontext |
| RMañj, 6, 213.1 |
| sārdhaṃ palaṃ pradātavyaṃ cūlikālavaṇaṃ bhiṣak / | Kontext |
| RMañj, 6, 237.2 |
| ādāya cūrṇayet sarvaṃ palaikaṃ yojayedviṣam // | Kontext |
| RMañj, 6, 255.1 |
| saptadhā śoṣayitvātha dhattūrasyaiva dāpayet / | Kontext |
| RMañj, 6, 276.1 |
| daśamāṃśaṃ viṣaṃ yojyaṃ māṣamātraṃ ca bhakṣayet / | Kontext |
| RMañj, 6, 294.1 |
| sarvaiḥ samāṃ śarkarāṃ ca dattvā śāṇonmitaṃ dadet / | Kontext |
| RMañj, 6, 294.1 |
| sarvaiḥ samāṃ śarkarāṃ ca dattvā śāṇonmitaṃ dadet / | Kontext |
| RMañj, 6, 342.1 |
| sarvatulyaṃ kṣipeddantībījāni nistuṣāṇi ca / | Kontext |
| RPSudh, 1, 126.1 |
| paṭena gālitaṃ kṛtvā tailamadhye niyojayet / | Kontext |
| RPSudh, 1, 136.2 |
| kācacūrṇaṃ tato dattvā cāndhamūṣāgataṃ dhamet // | Kontext |
| RPSudh, 1, 145.2 |
| drute tāmre 'thavā raupye rasaṃ tatra vinikṣipet // | Kontext |
| RPSudh, 1, 147.1 |
| pārado 'nyatame pātre drāvite 'tra niyojitaḥ / | Kontext |
| RPSudh, 2, 83.2 |
| paścātsutīkṣṇamadirā dātavyā tu tuṣāgninā // | Kontext |
| RPSudh, 5, 30.1 |
| pādāṃśaṃ ṭaṃkaṇaṃ dattvā musalīrasamarditam / | Kontext |
| RPSudh, 5, 85.1 |
| gharṣayet triguṇaṃ sūtaṃ muktvā saṃgharṣaṇaṃ kuru / | Kontext |
| RPSudh, 6, 7.1 |
| bījānyeraṇḍajānyeva kṣiptvā caikatra mardayet / | Kontext |
| RPSudh, 6, 51.1 |
| rasaṃ vallamitaṃ tatra dattvāṅgulyā vimardayet / | Kontext |
| RPSudh, 7, 38.2 |
| aṣṭabhāgamiha tārakaṃ kuru sūtamatra samabhāgakaṃ sadā // | Kontext |
| RPSudh, 7, 39.2 |
| vaikrāṃtabhasmātra tathāṣṭabhāgakaṃ ṣaḍeva bhāgā hi balervidheyāḥ // | Kontext |
| RRÅ, R.kh., 2, 11.2 |
| karkoṭīmūṣalīkanyādrave dattvā vimardayet / | Kontext |
| RRÅ, R.kh., 2, 30.1 |
| taṃ sūtaṃ kharpare kuryāddattvā dattvā caturdravam / | Kontext |
| RRÅ, R.kh., 2, 30.1 |
| taṃ sūtaṃ kharpare kuryāddattvā dattvā caturdravam / | Kontext |
| RRÅ, R.kh., 2, 32.2 |
| dattvā tena punar mardyaṃ hiṃgu vaṅgaraseśvaram // | Kontext |
| RRÅ, R.kh., 2, 33.2 |
| aṣṭadhā mriyate sūto deyaṃ hiṃgu puṭe puṭe // | Kontext |
| RRÅ, R.kh., 2, 34.2 |
| taccūrṇaṃ pārade deyaṃ mūṣāyāmeva rodhayet // | Kontext |
| RRÅ, R.kh., 3, 3.2 |
| tanmadhye kaṭutumbyutthaṃ tailaṃ dattvā rasaṃ kṣipet // | Kontext |
| RRÅ, R.kh., 3, 4.1 |
| kākamācīrasaṃ deyaṃ tailaṃ tulyaṃ tataḥ punaḥ / | Kontext |
| RRÅ, R.kh., 3, 4.2 |
| gandhakaṃ vrīhimātraṃ ca kṣiptvā taṃ ca nirodhayet // | Kontext |
| RRÅ, R.kh., 3, 6.1 |
| kākamācīdravaṃ cāgnau dattvā dattvā ca jārayet / | Kontext |
| RRÅ, R.kh., 3, 6.1 |
| kākamācīdravaṃ cāgnau dattvā dattvā ca jārayet / | Kontext |
| RRÅ, R.kh., 3, 8.2 |
| ṣoḍaśāṃśaṃ śuddhahemapatraṃ sūteṣu nikṣipet // | Kontext |
| RRÅ, R.kh., 3, 9.2 |
| liptvā hemaṃ kṣipetsūtaṃ yāmaṃ jambīrajairdravaiḥ // | Kontext |
| RRÅ, R.kh., 3, 21.2 |
| liptvā niyāmakā deyā ūrdhvaścādhas mṛdvagninā dinaikaṃ tu pacecculyāṃ mṛto bhavet // | Kontext |
| RRÅ, R.kh., 3, 41.1 |
| etāḥ samastā vyastā vā deyā hyaṣṭādaśādhikāḥ / | Kontext |
| RRÅ, R.kh., 4, 4.1 |
| jīrṇe gandhe punar deyaṃ ṣaḍbhir vāraiḥ samaṃ samam / | Kontext |
| RRÅ, R.kh., 4, 7.2 |
| śuddhaṃ sūtaṃ dvidhā gandhaṃ sūtārddhaṃ saindhavaṃ kṣipet // | Kontext |
| RRÅ, R.kh., 4, 25.1 |
| kāśīśasyāsya bhāgena dātavyā phullatūrikā / | Kontext |
| RRÅ, R.kh., 4, 37.2 |
| tulyaṃ dattvā nirundhyātha sampuṭe lohaje dṛḍhe // | Kontext |
| RRÅ, R.kh., 4, 38.2 |
| evaṃ punaḥ punardeyaṃ yāvadgandhastu ṣaḍguṇam // | Kontext |
| RRÅ, R.kh., 4, 44.2 |
| dattvā dattvā pacettadvad dhusturādikramād rasam // | Kontext |
| RRÅ, R.kh., 4, 44.2 |
| dattvā dattvā pacettadvad dhusturādikramād rasam // | Kontext |
| RRÅ, R.kh., 6, 25.1 |
| dhānyābhrakasya śuddhasya daśāṃśaṃ maricaṃ kṣipet / | Kontext |
| RRÅ, R.kh., 7, 14.2 |
| daśāṃśaṃ ṭaṅkaṇaṃ dadyātpācyaṃ mṛdvagninā tataḥ // | Kontext |
| RRÅ, R.kh., 8, 12.1 |
| svarṇārdhaṃ pāradaṃ dattvā kuryādyatnena piṣṭikām / | Kontext |
| RRÅ, R.kh., 8, 12.2 |
| dattvordhvādho nāgacūrṇaṃ puṭanānmriyate dhruvam // | Kontext |
| RRÅ, R.kh., 8, 19.1 |
| nirutthaṃ jāyate bhasma gandhaṃ deyaṃ puṭe puṭe / | Kontext |
| RRÅ, R.kh., 8, 21.2 |
| ṣaḍvāraṃ cūrṇitaṃ dattvā ruddhvā mūṣāṃ dhameddṛḍham // | Kontext |
| RRÅ, R.kh., 8, 25.2 |
| śuddhamākṣikaṃ bhāgaikaṃ bhāgaṃ tribhāgaṃ sūtakaṃ kṣiptvā trayamamlena mardayet // | Kontext |
| RRÅ, R.kh., 8, 29.1 |
| liptvā deyaṃ tu taṃ cūrṇaṃ tacchuddhairgandhamākṣikaiḥ / | Kontext |
| RRÅ, R.kh., 8, 30.1 |
| gandhaṃ punaḥ punardeyaṃ mriyate daśabhiḥ puṭaiḥ / | Kontext |
| RRÅ, R.kh., 8, 41.1 |
| mriyate nātra saṃdeho gandho deyaḥ puṭe puṭe / | Kontext |
| RRÅ, R.kh., 8, 52.1 |
| uddhṛtya cūrṇayet tasmin pādāṃśaṃ gandhakaṃ kṣipet / | Kontext |
| RRÅ, R.kh., 8, 56.2 |
| saptāṃśena punardagdhaṃ dattvā drāvaiśca peṣayet // | Kontext |
| RRÅ, R.kh., 8, 62.2 |
| kṣiptvā hyadho'rdhabhāgena deyā piṣṭāmlakairbudhaḥ // | Kontext |
| RRÅ, R.kh., 8, 82.2 |
| yāmaṣoḍaśaparyantaṃ dravaṃ deyaṃ punaḥ punaḥ // | Kontext |
| RRÅ, R.kh., 9, 16.1 |
| mriyate dattvā dattvā ca hiṅgulam / | Kontext |
| RRÅ, R.kh., 9, 16.1 |
| mriyate dattvā dattvā ca hiṅgulam / | Kontext |
| RRÅ, R.kh., 9, 19.1 |
| dinaikaṃ bhāvayed gharme dravaṃ deyaṃ punaḥ punaḥ / | Kontext |
| RRÅ, R.kh., 9, 31.2 |
| ṣoḍaśāṃśena lohasya dātavyaṃ mākṣikaṃ śilā // | Kontext |
| RRÅ, V.kh., 10, 13.2 |
| kṣiptvāgniṃ jvālayeccaṇḍaṃ brahmadaṇḍena cālayet // | Kontext |
| RRÅ, V.kh., 10, 15.1 |
| dattvāmlamarditaṃ pacyādevaṃ vārāṃścaturdaśa / | Kontext |
| RRÅ, V.kh., 10, 20.1 |
| yatnena mṛtanāgena vāpo deyo drutasya ca / | Kontext |
| RRÅ, V.kh., 10, 24.1 |
| sarvaṃ lākṣārasaiḥ piṣṭvā kṣiptvā tailaṃ caturguṇam / | Kontext |
| RRÅ, V.kh., 10, 55.1 |
| tatsamaṃ ṭaṃkaṇaṃ kṣiptvā hyamlavargeṇa bhāvayet / | Kontext |
| RRÅ, V.kh., 10, 56.1 |
| pañcānāṃ tu samaṃ cūrṇaṃ śaṅkhatulyaṃ niyojayet / | Kontext |
| RRÅ, V.kh., 10, 75.2 |
| eteṣāṃ nikṣipeccūrṇaṃ tasminpātre'tha cālayet // | Kontext |
| RRÅ, V.kh., 10, 88.1 |
| śoṣayecca punardeyaṃ bhūnāgānāṃ palatrayam / | Kontext |
| RRÅ, V.kh., 10, 89.1 |
| evam aṣṭaguṇaṃ dattvā mardyaṃ pācyaṃ vicūrṇayet / | Kontext |
| RRÅ, V.kh., 11, 24.2 |
| pātayenmardayeccaiva tāmraṃ dattvā punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 12, 4.1 |
| kṣiptvā tatra mukhaṃ ruddhvā mṛdā kūpīṃ ca lepayet / | Kontext |
| RRÅ, V.kh., 12, 5.1 |
| jīrṇe gaṃdhaṃ ca karpūraṃ dattvā tadvacca jārayet / | Kontext |
| RRÅ, V.kh., 12, 8.2 |
| daśāṃśaṃ gaṃdhakaṃ dattvā śrāvakeṇa nirodhayet // | Kontext |
| RRÅ, V.kh., 12, 9.1 |
| pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet / | Kontext |
| RRÅ, V.kh., 12, 10.2 |
| pādāṃśakaṃ pakvabījaṃ dattvāmlairmardayeddinam // | Kontext |
| RRÅ, V.kh., 12, 12.2 |
| jāritaṃ syātpunarbījaṃ dattvā jāryaṃ ca pūrvavat / | Kontext |
| RRÅ, V.kh., 12, 41.2 |
| ekaikenaikavāraṃ ca dattvā tadbhāvayetpunaḥ // | Kontext |
| RRÅ, V.kh., 12, 48.1 |
| sarvametaddaśāṃśaṃ tu kṣiptvā tasminvimardayet / | Kontext |
| RRÅ, V.kh., 12, 51.0 |
| tattulyaṃ gaṃdhakaṃ dattvā pūrvoktairmuṇḍikādravaiḥ // | Kontext |
| RRÅ, V.kh., 12, 56.2 |
| dattvā mardyaṃ taptakhalve siddhamūlīdravairdinam // | Kontext |
| RRÅ, V.kh., 12, 59.2 |
| aṣṭamāṃśaṃ viḍaṃ dattvā caratyeva na saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 12, 72.1 |
| kṣiptvā mardyaṃ taptakhalve siddhamūlīrasaistryaham / | Kontext |
| RRÅ, V.kh., 13, 3.2 |
| itthaṃ plutasyābhrakasya pādāṃśaṃ ṭaṃkaṇaṃ kṣipet // | Kontext |
| RRÅ, V.kh., 13, 16.2 |
| dattvā dattvā trivāraṃ tu vajramūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 13, 16.2 |
| dattvā dattvā trivāraṃ tu vajramūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 13, 50.1 |
| tālakādaṣṭamāṃśena deyaṃ sūtaṃ ca ṭaṃkaṇam / | Kontext |
| RRÅ, V.kh., 13, 68.1 |
| guṃjāpiṇyākavahnīnāṃ pratikarṣaṃ niyojayet / | Kontext |
| RRÅ, V.kh., 13, 73.2 |
| strīmūtrairvātha gomūtraistatpādāṃśāṃ niśāṃ kṣipet / | Kontext |
| RRÅ, V.kh., 13, 82.0 |
| dhmātavyam arivargeṇa kṣipte milati tatkṣaṇam // | Kontext |
| RRÅ, V.kh., 14, 2.2 |
| taptakhalve tatastasminpalamekaṃ rasaṃ kṣipet // | Kontext |
| RRÅ, V.kh., 14, 3.1 |
| siddhamūlīdravaṃ dattvā mardayetkāṃjikairdinam / | Kontext |
| RRÅ, V.kh., 14, 3.2 |
| gharme vā taptakhalve vā tato grāsaṃ tu dāpayet // | Kontext |
| RRÅ, V.kh., 14, 4.2 |
| dattvā mardyaṃ dinaikaṃ tu cāraṇāyaṃtrake kṣipet // | Kontext |
| RRÅ, V.kh., 14, 10.1 |
| ajīrṇe ca punarmardyamamlaṃ dattvā dināvadhi / | Kontext |
| RRÅ, V.kh., 14, 12.1 |
| dattvā tato'mlavargeṇa gharme mardyaṃ dināvadhi / | Kontext |
| RRÅ, V.kh., 14, 15.2 |
| ūrdhvādhaścāṣṭamāṃśena grāse grāse biḍaṃ kṣipet // | Kontext |
| RRÅ, V.kh., 14, 23.1 |
| mākṣikāddhautasattvaṃ ca stokaṃ stokaṃ vinikṣipet / | Kontext |
| RRÅ, V.kh., 14, 32.1 |
| jīrṇe gaṃdhe samudghāṭya tulyaṃ gaṃdhaṃ ca dāpayet / | Kontext |
| RRÅ, V.kh., 14, 39.2 |
| dāpayetpūrvasūtasya khalve mardyaṃ dināvadhi // | Kontext |
| RRÅ, V.kh., 14, 55.1 |
| vāpo mākṣikacūrṇena datte deyaḥ śanaiḥ śanaiḥ / | Kontext |
| RRÅ, V.kh., 14, 55.1 |
| vāpo mākṣikacūrṇena datte deyaḥ śanaiḥ śanaiḥ / | Kontext |
| RRÅ, V.kh., 14, 55.2 |
| yāvatsvarṇāvaśeṣaṃ syād dāpayetpunaḥ // | Kontext |
| RRÅ, V.kh., 14, 60.1 |
| tāpyacūrṇaṃ pradātavyaṃ kiṃcitkiṃcittu vāpayet / | Kontext |
| RRÅ, V.kh., 14, 74.1 |
| śanaiḥ śataguṇaṃ yāvattāpyacūrṇaṃ kṣipankṣipan / | Kontext |
| RRÅ, V.kh., 14, 74.1 |
| śanaiḥ śataguṇaṃ yāvattāpyacūrṇaṃ kṣipankṣipan / | Kontext |
| RRÅ, V.kh., 14, 78.1 |
| tatkhoṭāṃśaṃ tāpyacūrṇaṃ dattvā cāmlena mardayet / | Kontext |
| RRÅ, V.kh., 14, 90.2 |
| tāre daśaguṇaṃ vāhyaṃ tālacūrṇaṃ kṣipankṣipan // | Kontext |
| RRÅ, V.kh., 14, 90.2 |
| tāre daśaguṇaṃ vāhyaṃ tālacūrṇaṃ kṣipankṣipan // | Kontext |
| RRÅ, V.kh., 14, 100.2 |
| pādāṃśaṃ tālakaṃ dattvā amlaiḥ piṣṭvā nirudhya ca // | Kontext |
| RRÅ, V.kh., 14, 104.1 |
| tadvāhyaṃ tārabhāgasya tāracūrṇaṃ kṣipan kṣipan / | Kontext |
| RRÅ, V.kh., 14, 104.1 |
| tadvāhyaṃ tārabhāgasya tāracūrṇaṃ kṣipan kṣipan / | Kontext |
| RRÅ, V.kh., 15, 4.1 |
| nāgaṃ svarṇaṃ samaṃ tāpyaṃ śilācūrṇaṃ kṣipan kṣipan / | Kontext |
| RRÅ, V.kh., 15, 4.1 |
| nāgaṃ svarṇaṃ samaṃ tāpyaṃ śilācūrṇaṃ kṣipan kṣipan / | Kontext |
| RRÅ, V.kh., 15, 4.2 |
| jīrṇe nāge punardeyam evaṃ vāratrayaṃ śanaiḥ / | Kontext |
| RRÅ, V.kh., 15, 5.1 |
| tāpyasattvaṃ suvarṇaṃ ca dhamettāpyaṃ kṣipankṣipan / | Kontext |
| RRÅ, V.kh., 15, 5.1 |
| tāpyasattvaṃ suvarṇaṃ ca dhamettāpyaṃ kṣipankṣipan / | Kontext |
| RRÅ, V.kh., 15, 12.1 |
| rasasyaitat ṣoḍaśāṃśaṃ dattvā bījaṃ ca dāpayet / | Kontext |
| RRÅ, V.kh., 15, 12.1 |
| rasasyaitat ṣoḍaśāṃśaṃ dattvā bījaṃ ca dāpayet / | Kontext |
| RRÅ, V.kh., 15, 16.1 |
| garbhadrāvitabījāttu sūtamatra vinikṣipet / | Kontext |
| RRÅ, V.kh., 15, 32.2 |
| pādāṃśaṃ dāpayetkhalve mātuluṃgadravaiḥ saha // | Kontext |
| RRÅ, V.kh., 15, 38.2 |
| tanmadhye sūtanāgaṃ tu drāvitaṃ saptadhā kṣipet // | Kontext |
| RRÅ, V.kh., 15, 48.2 |
| dadyād ajīrṇaśaṅkāyāṃ siṃhavallīrasasya tu // | Kontext |
| RRÅ, V.kh., 15, 51.2 |
| jīrṇe bījaṃ punardattvā drāvyaṃ garbhe'tha jārayet // | Kontext |
| RRÅ, V.kh., 15, 58.2 |
| tanmadhyagaṃ tu pādāṃśaṃ sūte dattvā vimardayet // | Kontext |
| RRÅ, V.kh., 15, 62.1 |
| kṣipenmākṣikacūrṇaṃ ca tāmre tīkṣṇe kṣayaṃ gate / | Kontext |
| RRÅ, V.kh., 15, 65.1 |
| taccūrṇamabhiṣiktaṃ ca pādāṃśaṃ dāpayedrase / | Kontext |
| RRÅ, V.kh., 15, 75.1 |
| tatsattvaṃ ca pṛthakpādaṃ sūte dattvā vimardayet / | Kontext |
| RRÅ, V.kh., 15, 76.2 |
| jīrṇe jīrṇe punardeyaṃ pratisattvaṃ krameṇa vai // | Kontext |
| RRÅ, V.kh., 15, 80.2 |
| iṣṭikāgarbhamadhye tu suśuddhaṃ pāradaṃ kṣipet // | Kontext |
| RRÅ, V.kh., 15, 81.2 |
| daśāṃśaṃ pūrvagaṃdhaṃ tu dattvā śrāveṇa rodhayet // | Kontext |
| RRÅ, V.kh., 15, 82.1 |
| pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet / | Kontext |
| RRÅ, V.kh., 15, 82.2 |
| tadvajjāryaṃ puṭenaiva punardeyaṃ ca gaṃdhakam // | Kontext |
| RRÅ, V.kh., 15, 88.2 |
| taptakhalve samaṃ dattvā garbhadrāvakasaṃyutam // | Kontext |
| RRÅ, V.kh., 15, 90.1 |
| tajjīrṇe raṃjakaṃ bījaṃ tulyaṃ dattvātha pūrvavat / | Kontext |
| RRÅ, V.kh., 15, 97.2 |
| dattvā dattvā ca mṛdvagnau pacetsyādabhrapiṣṭikā // | Kontext |
| RRÅ, V.kh., 15, 97.2 |
| dattvā dattvā ca mṛdvagnau pacetsyādabhrapiṣṭikā // | Kontext |
| RRÅ, V.kh., 15, 98.2 |
| taṃ gaṃdhakaṃ snigdhabhāṇḍe drāvya mṛdvagninā kṣipet // | Kontext |
| RRÅ, V.kh., 16, 18.1 |
| puṭe pacyāddinaikaṃ tu samuddhṛtyātha dāpayet / | Kontext |
| RRÅ, V.kh., 16, 18.2 |
| ūrdhvādho bhūlatācūrṇaṃ dattvā tadvatpuṭe pacet // | Kontext |
| RRÅ, V.kh., 16, 20.2 |
| vajrādisarvalohāni dattāni ca mṛtāni ca / | Kontext |
| RRÅ, V.kh., 16, 21.1 |
| asyaiva ṣoḍaśāṃśena dattvā bhūnāgasattvakam / | Kontext |
| RRÅ, V.kh., 16, 23.1 |
| dattvā mardyaṃ taptakhalve viḍaṃ deyaṃ daśāṃśataḥ / | Kontext |
| RRÅ, V.kh., 16, 23.1 |
| dattvā mardyaṃ taptakhalve viḍaṃ deyaṃ daśāṃśataḥ / | Kontext |
| RRÅ, V.kh., 16, 40.2 |
| guhyasūtaṃ punastulyaṃ dattvā tasmindinatrayam // | Kontext |
| RRÅ, V.kh., 16, 56.2 |
| etaccūrṇaṃ palaikaṃ tu sūte daśaguṇe kṣipet // | Kontext |
| RRÅ, V.kh., 16, 66.1 |
| tāraṃ dattvā ṣaḍaṃśena punastadvacca mardayet / | Kontext |
| RRÅ, V.kh., 16, 66.2 |
| sarvatulyaṃ punaḥ sūtaṃ dattvā tatraiva mardayet // | Kontext |
| RRÅ, V.kh., 16, 74.0 |
| drute tāmre pradātavyaṃ tattāraṃ jāyate śubham // | Kontext |
| RRÅ, V.kh., 16, 87.2 |
| mūṣānte lavaṇaṃ dattvā ruddhvā saṃdhiṃ viśoṣayet // | Kontext |
| RRÅ, V.kh., 16, 88.1 |
| punaśca lavaṇaṃ dattvā ruddhvā saṃdhiṃ viśoṣayet / | Kontext |
| RRÅ, V.kh., 16, 104.2 |
| pūrvavajjāritaṃ gaṃdhaṃ kṣipettasminpalatrayam // | Kontext |
| RRÅ, V.kh., 16, 105.1 |
| jaṃbīrāṇāṃ dravaṃ dattvā gaṃdhatulyaṃ śanaiḥ pacet / | Kontext |
| RRÅ, V.kh., 16, 106.2 |
| kṣiptvā jaṃbīranīraṃ ca biḍaṃ dattvātha pācayet // | Kontext |
| RRÅ, V.kh., 16, 106.2 |
| kṣiptvā jaṃbīranīraṃ ca biḍaṃ dattvātha pācayet // | Kontext |
| RRÅ, V.kh., 16, 107.1 |
| jīrṇe yāvad bhavettattu hyamlaṃ tāvatkṣipanpacet / | Kontext |
| RRÅ, V.kh., 16, 108.1 |
| kṣipettasminviḍaṃ cātha deyaṃ jaṃbīrasaṃyutam / | Kontext |
| RRÅ, V.kh., 16, 108.1 |
| kṣipettasminviḍaṃ cātha deyaṃ jaṃbīrasaṃyutam / | Kontext |
| RRÅ, V.kh., 16, 109.1 |
| biḍamamlaṃ kṣipanneva jīrṇe coddhṛtya mardayet / | Kontext |
| RRÅ, V.kh., 16, 112.1 |
| catuḥṣaṣṭitamāṃśena datte tāramanena vai / | Kontext |
| RRÅ, V.kh., 16, 114.2 |
| dattvā mardyaṃ punastadvadyaṃtre pacyāt samuddharet // | Kontext |
| RRÅ, V.kh., 16, 115.2 |
| gaurīyantre tu tatsūtaṃ kṣiptvā deyaṃ tu gaṃdhakam // | Kontext |
| RRÅ, V.kh., 16, 116.2 |
| ruddhvā laghupuṭe pacyājjīrṇe gaṃdhaṃ pradāpayet // | Kontext |
| RRÅ, V.kh., 17, 25.2 |
| ahorātraṃ puṭaṃ deyaṃ drutirbhavati nirmalā // | Kontext |
| RRÅ, V.kh., 17, 35.1 |
| tenāvāpaṃ drute satve dattvā dattvā ca saṃdhamet / | Kontext |
| RRÅ, V.kh., 17, 35.1 |
| tenāvāpaṃ drute satve dattvā dattvā ca saṃdhamet / | Kontext |
| RRÅ, V.kh., 17, 35.2 |
| yāvat tad dravatāṃ yāti tāvaddeyaṃ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 17, 37.2 |
| tatpunarjāyate baddho vāpo deyaḥ punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 17, 44.2 |
| sāraṃ drutirbhavetsatyam āvartyādau pradāpayet // | Kontext |
| RRÅ, V.kh., 17, 45.2 |
| drute lohe pratīvāpo deyo lohāṣṭakaṃ dravet // | Kontext |
| RRÅ, V.kh., 17, 48.2 |
| tattailaṃ drāvite svarṇe kṣiped drutimavāpnuyāt // | Kontext |
| RRÅ, V.kh., 17, 52.1 |
| anena drāvite hemni vāpo deyaḥ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 17, 57.1 |
| gaṃdhakaṃ raktalavaṇaṃ tulyaṃ deyaṃ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 18, 4.2 |
| dravaḥ punaḥ punardeyo yāvadyāmatrayaṃ bhavet // | Kontext |
| RRÅ, V.kh., 18, 7.2 |
| tulyaṃ cūrṇaṃ daśāṃśena sūte drutiyute kṣipet // | Kontext |
| RRÅ, V.kh., 18, 61.2 |
| tārāre tāmrasaṃyukte śatāṃśena niyojayet // | Kontext |
| RRÅ, V.kh., 18, 83.2 |
| kuryāt caturguṇā yāvat tārabījena sārayet // | Kontext |
| RRÅ, V.kh., 18, 101.1 |
| mākṣikāddhautasattvaṃ ca stokaṃ stokaṃ vinikṣipet / | Kontext |
| RRÅ, V.kh., 18, 102.2 |
| nikṣiped dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet // | Kontext |
| RRÅ, V.kh., 18, 105.2 |
| mākṣikāddhautasattvakam kṣipan kṣipandhamettaṃ tu bāhyamevaṃ tu ṣaḍguṇam // | Kontext |
| RRÅ, V.kh., 18, 139.1 |
| dattvā dattvā dhametkhoṭaṃ jāyate bhāskaropamam / | Kontext |
| RRÅ, V.kh., 18, 139.1 |
| dattvā dattvā dhametkhoṭaṃ jāyate bhāskaropamam / | Kontext |
| RRÅ, V.kh., 18, 144.1 |
| mṛtavajraṃ ṣoḍaśāṃśaṃ tasminsūte vinikṣipet / | Kontext |
| RRÅ, V.kh., 18, 145.1 |
| dattvā tasmiṃstadā khalve vyomavallīdravairdinam / | Kontext |
| RRÅ, V.kh., 18, 154.1 |
| tatastasyāṣṭamāṃśena pakvabījaṃ tu dāpayet / | Kontext |
| RRÅ, V.kh., 18, 165.1 |
| kiṃcit kiṃcid biḍaṃ dattvā jīrṇe tasmātsamuddharet / | Kontext |
| RRÅ, V.kh., 19, 3.2 |
| kṣipetpalaṃ palaṃ cūrṇaṃ sarjiṭaṃkaṇalodhrakam // | Kontext |
| RRÅ, V.kh., 19, 7.2 |
| taddravaṃ dvipalaṃ cūrṇe kṣiptvā sarvaṃ vilolayet // | Kontext |
| RRÅ, V.kh., 19, 8.1 |
| kṣiptvā varṣotpalāṃstena pūrvatailagatānpacet / | Kontext |
| RRÅ, V.kh., 19, 13.2 |
| tanmadhye cāṣṭamāṃśaṃ tu kṣipenmatsyotthakajjalam // | Kontext |
| RRÅ, V.kh., 19, 15.1 |
| nīlīcūrṇasya tulyāṃśaṃ kṣipenmatsyotthakajjalam / | Kontext |
| RRÅ, V.kh., 19, 42.2 |
| kṣiptvā cālyamayodarvyā hyavatārya suśītalam // | Kontext |
| RRÅ, V.kh., 19, 46.1 |
| ciṃcātvagbhasmapādāṃśaṃ drute nāge vinikṣipet / | Kontext |
| RRÅ, V.kh., 19, 47.2 |
| caturthāṃśaṃ drute nāge dattvā mardyaṃ dinadvayam // | Kontext |
| RRÅ, V.kh., 19, 50.2 |
| samūlavāsakābhasma pādāṃśaṃ tatra nikṣipet // | Kontext |
| RRÅ, V.kh., 19, 63.1 |
| asya piṇḍasya pādāṃśaṃ śuddhahiṃgu niyojayet / | Kontext |
| RRÅ, V.kh., 19, 66.2 |
| trikarṣaṃ hiṅgu tanmadhye kṣiptvā toyena lolayet // | Kontext |
| RRÅ, V.kh., 19, 71.1 |
| tadvāpyaṃ drutanāgasya daśamāṃśena dāpayet / | Kontext |
| RRÅ, V.kh., 19, 73.1 |
| tadvāpaṃ drutanāgasya daśamāṃśena dāpayet / | Kontext |
| RRÅ, V.kh., 19, 74.1 |
| ṭaṃkaṇaṃ navasāraṃ ca dattvā secyaṃ nṛmūtrake / | Kontext |
| RRÅ, V.kh., 19, 77.2 |
| mūlasāraṃ ca tulyāṃśaṃ sarvaṃ cūrṇaṃ vinikṣipet // | Kontext |
| RRÅ, V.kh., 19, 80.1 |
| kṣiptvā mardyaṃ tāmrapātre pañcāhājjāyate maṣī / | Kontext |
| RRÅ, V.kh., 19, 81.2 |
| tanmadhye ghṛtamekaṃ tu kṣiptvā bhāṇḍe vilolayet // | Kontext |
| RRÅ, V.kh., 19, 82.1 |
| śatāṃśena kṣipettasmin raktaśākinimūlakam / | Kontext |
| RRÅ, V.kh., 19, 83.2 |
| kṣiptvā sarvaṃ tu mṛdbhāṃḍe kṣaṇaṃ hastena mardayet / | Kontext |
| RRÅ, V.kh., 19, 85.1 |
| dviniṣkaṃ kāṃjikaṃ tasmin kṣiptvā vastreṇa cālayet / | Kontext |
| RRÅ, V.kh., 19, 85.2 |
| pādāṃśaṃ ca ghṛtaṃ tasmin dadyātsarvaṃ ghṛtaṃ bhavet // | Kontext |
| RRÅ, V.kh., 19, 86.2 |
| gugguluṃ nikṣipettasmin kiṃcidgaṃdhanivṛttaye // | Kontext |
| RRÅ, V.kh., 19, 87.1 |
| viṃśatyaṃśena toyasya kṣiptvā cunnaṃ vilolayet / | Kontext |
| RRÅ, V.kh., 19, 88.2 |
| ghanībhūte ghṛtaṃ cārdhaṃ kṣiptvā sarvaṃ ghṛtaṃ bhavet // | Kontext |
| RRÅ, V.kh., 19, 93.1 |
| niṣkamātraṃ ca karpūraṃ kṣiptvā tasmiṃśca peṣayet / | Kontext |
| RRÅ, V.kh., 19, 98.1 |
| cūrṇayitvā kṣipettasmin tatsarvaṃ dravatāṃ vrajet / | Kontext |
| RRÅ, V.kh., 19, 98.2 |
| tena ghṛṣṭvā kṣipettasmin caturniṣkaṃ ca candanam // | Kontext |
| RRÅ, V.kh., 19, 101.2 |
| māṣaikaṃ śuddhakarpūre tasminneva vinikṣipet // | Kontext |
| RRÅ, V.kh., 19, 102.1 |
| nikṣipedviṃśadaṃśena samyagjāvādikāmapi / | Kontext |
| RRÅ, V.kh., 19, 105.2 |
| anyāni ca sugandhīni puṣpāṇi tatra nikṣipet // | Kontext |
| RRÅ, V.kh., 19, 106.2 |
| sikthakaṃ viṃśatirniṣkān kṣiptvā tasminpacecchanaiḥ // | Kontext |
| RRÅ, V.kh., 19, 107.2 |
| niṣkaṃ mārjārajāvādiṃ kṣiptvā tadavatārayet // | Kontext |
| RRÅ, V.kh., 19, 108.2 |
| kṣaṇamātrāttaduttārya kṣipejjāvādi bhājane // | Kontext |
| RRÅ, V.kh., 19, 110.2 |
| kṣiptvā tasya mukhaṃ ruddhvā tanmajjābhirmṛdā punaḥ // | Kontext |
| RRÅ, V.kh., 19, 112.2 |
| cūrṇasya daśamāṃśena samyak kastūrikāṃ kṣipet // | Kontext |
| RRÅ, V.kh., 19, 116.1 |
| tatpādaṃ rajanī cātha tasminmadhye vinikṣipet / | Kontext |
| RRÅ, V.kh., 19, 122.1 |
| stokaṃ stokaṃ kṣipettailaṃ śilāyāṃ lohamuṣṭinā / | Kontext |
| RRÅ, V.kh., 19, 126.1 |
| māṣaikaikaṃ kṣipettasmin sarvaṃ kuṭyād ulūkhale / | Kontext |
| RRÅ, V.kh., 19, 126.2 |
| tilatailaṃ kṣipet kiṃcil lohadaṇḍena tad dṛḍham // | Kontext |
| RRÅ, V.kh., 19, 129.2 |
| kṣaudraṃ niṣkatrayaṃ yojyaṃ sarvamekatra lolayet // | Kontext |
| RRÅ, V.kh., 2, 42.1 |
| rasasya daśamāṃśaṃ tu gandhaṃ dattvā vimardayet / | Kontext |
| RRÅ, V.kh., 2, 49.2 |
| cālayellohadaṇḍena drāvaṃ dattvā punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 20, 6.1 |
| tridinaṃ mardayetkhalve mūtraṃ dattvā punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 20, 10.2 |
| tanmadhye jāritaṃ sūtaṃ kṣiptvā ruddhvātha rodhayet // | Kontext |
| RRÅ, V.kh., 20, 21.2 |
| tattulyaṃ ṭaṃkaṇaṃ kācamūrdhvādhastasya dāpayet // | Kontext |
| RRÅ, V.kh., 20, 37.2 |
| tadgolaṃ dviguṇaṃ gaṃdhaṃ dattvā mūṣādharottaram // | Kontext |
| RRÅ, V.kh., 20, 39.2 |
| taddravaṃ tu rase kṣiptvā pācyaṃ yāmadvayaṃ śubham // | Kontext |
| RRÅ, V.kh., 20, 42.1 |
| bhallātakānāṃ tailāntaḥ palamekaṃ kṣipedrasam / | Kontext |
| RRÅ, V.kh., 20, 42.2 |
| yāvattailaṃ pacettāvad ravikṣīraṃ kṣipan kṣipan // | Kontext |
| RRÅ, V.kh., 20, 42.2 |
| yāvattailaṃ pacettāvad ravikṣīraṃ kṣipan kṣipan // | Kontext |
| RRÅ, V.kh., 20, 48.2 |
| tato godhūmacūrṇaṃ tu kṣiptvā kuryādvaṭīḥ śubhāḥ // | Kontext |
| RRÅ, V.kh., 20, 59.2 |
| caṇamātrāṃ vaṭīṃ kṛtvā pūrvasūte drute kṣipet // | Kontext |
| RRÅ, V.kh., 20, 77.0 |
| deyaṃ tajjāyate tāraṃ śaṃkhakundendusannibham // | Kontext |
| RRÅ, V.kh., 20, 91.0 |
| daśāṃśaṃ tadrasaṃ kṣiptvā divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 20, 107.1 |
| śuddhanāgaṃ drutaṃ kṣepyaṃ taile eraṇḍake punaḥ / | Kontext |
| RRÅ, V.kh., 20, 107.2 |
| drāvyaṃ drāvyaṃ punaḥ kṣepyaṃ yāvadvāraṃ śṛtaṃ bhavet // | Kontext |
| RRÅ, V.kh., 20, 108.1 |
| punastasmindrute deyā vaṭikā vaḍavāmukhā / | Kontext |
| RRÅ, V.kh., 20, 118.2 |
| bhuktaṃ tasminkṣipetsvarṇaṃ stokaṃ stokaṃ dhamandhaman // | Kontext |
| RRÅ, V.kh., 20, 123.1 |
| stokaṃ stokaṃ kṣipettasmin biḍaṃ dattvā dhamandhaman / | Kontext |
| RRÅ, V.kh., 20, 124.1 |
| drute baṃge vinikṣiptaṃ yāvatsaṃkhyā na saṃśayaḥ / | Kontext |
| RRÅ, V.kh., 20, 125.2 |
| niṣkamekaṃ bhavedyāvattāvanmardyaṃ kṣipan kṣipan // | Kontext |
| RRÅ, V.kh., 20, 125.2 |
| niṣkamekaṃ bhavedyāvattāvanmardyaṃ kṣipan kṣipan // | Kontext |
| RRÅ, V.kh., 20, 131.1 |
| ravisaṃkhyāṃśakaṃ śulbaṃ dattvā piṣṭiṃ ca kārayet / | Kontext |
| RRÅ, V.kh., 20, 131.2 |
| dhānyābhrakasamaṃ gaṃdhaṃ śulbe kṣiptvā vimardayet // | Kontext |
| RRÅ, V.kh., 20, 136.2 |
| vilipya kāmadhenuṃ ca nāgadrāve niyojayet // | Kontext |
| RRÅ, V.kh., 3, 80.1 |
| mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake / | Kontext |
| RRÅ, V.kh., 3, 109.1 |
| bhasmatulyāṃ śilāṃ tasminkṣiptvā cāmlena kenacit / | Kontext |
| RRÅ, V.kh., 3, 114.2 |
| mriyate nātra saṃdeho dattvā dattvaiva hiṅgulam // | Kontext |
| RRÅ, V.kh., 3, 114.2 |
| mriyate nātra saṃdeho dattvā dattvaiva hiṅgulam // | Kontext |
| RRÅ, V.kh., 3, 115.1 |
| lohapātre drute vaṅge pādāṃśaṃ tālakaṃ kṣipet / | Kontext |
| RRÅ, V.kh., 3, 119.2 |
| uddhṛtya cūrṇayettasmin pādāṃśaṃ gandhakaṃ kṣipet // | Kontext |
| RRÅ, V.kh., 3, 120.2 |
| evaṃ catuḥpuṭaiḥ pacyādgandho deyaḥ puṭe puṭe // | Kontext |
| RRÅ, V.kh., 4, 6.1 |
| kṣiptvā nirodhayetsaṃdhiṃ mṛlloṇena ca rodhayet / | Kontext |
| RRÅ, V.kh., 4, 6.2 |
| bhūdharākhye puṭe paktvā jīrṇe gandhaṃ punaḥ kṣipet // | Kontext |
| RRÅ, V.kh., 4, 7.2 |
| punaḥ punaḥ samaṃ gandhaṃ dattvā jāryaṃ śanaiḥ śanaiḥ // | Kontext |
| RRÅ, V.kh., 4, 17.2 |
| śuddhasvarṇasya gulikāṃ niṣkamātrāṃ vinikṣipet // | Kontext |
| RRÅ, V.kh., 4, 18.2 |
| truṭiśastruṭiśo dattvā cullyāṃ mandāgninā pacet // | Kontext |
| RRÅ, V.kh., 4, 21.2 |
| deyaṃ pādāṃśakaṃ yāvadgandhakaṃ sadravaṃ kramāt // | Kontext |
| RRÅ, V.kh., 4, 28.1 |
| karpūrādi punardeyaṃ tadvajjāryaṃ dināvadhi / | Kontext |
| RRÅ, V.kh., 4, 37.1 |
| jīrṇe gandhe punardeyaṃ yantre jāryaṃ ca pūrvavat / | Kontext |
| RRÅ, V.kh., 4, 43.2 |
| samuddhṛtya punardeyā palaikā mṛtapiṣṭikā // | Kontext |
| RRÅ, V.kh., 4, 54.1 |
| kṣiptvā cullyāṃ pacedyāmaṃ cālyaṃ pāṣāṇamuṣṭinā / | Kontext |
| RRÅ, V.kh., 4, 54.2 |
| yāmānte hiṅgulaṃ kṣepyaṃ cūrṇitaṃ nāgatulyakam // | Kontext |
| RRÅ, V.kh., 4, 57.1 |
| drāvayetkharpare nāgaṃ pādāṃśaṃ tatra nikṣipet / | Kontext |
| RRÅ, V.kh., 4, 83.1 |
| dattvā tu mardayet khalve tārāriṣṭaṃ tu lepayet / | Kontext |
| RRÅ, V.kh., 4, 148.1 |
| dattvā tu mardayet khalve tārāriṣṭaṃ tu lepayet / | Kontext |
| RRÅ, V.kh., 4, 153.2 |
| pādāṃśaṃ ṭaṅkaṇaṃ dattvā yāmamamlena peṣayet // | Kontext |
| RRÅ, V.kh., 4, 160.1 |
| vāsākāṣṭhena tanmardyaṃ dravo deyaḥ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 5, 24.2 |
| tadardhaṃ hiṅgulaṃ śuddhaṃ kṣiptvā tasminvimardayet // | Kontext |
| RRÅ, V.kh., 5, 31.2 |
| ṭaṅkaṇaṃ ca tathaikaikaṃ yojyaṃ niṣkacatuṣṭayam // | Kontext |
| RRÅ, V.kh., 5, 33.2 |
| jīrṇe jīrṇe punardeyā evaṃ sarvāḥ pradāpayet // | Kontext |
| RRÅ, V.kh., 5, 33.2 |
| jīrṇe jīrṇe punardeyā evaṃ sarvāḥ pradāpayet // | Kontext |
| RRÅ, V.kh., 5, 35.1 |
| kṣipettajjāyate satyaṃ daśavarṇaṃ tu śobhanam / | Kontext |
| RRÅ, V.kh., 5, 54.1 |
| aṅkollabījacūrṇaṃ tu kṣiptvā vastreṇa bandhayet / | Kontext |
| RRÅ, V.kh., 6, 22.2 |
| sauvīrāñjanameteṣu tulyaṃ kṣiptvā vimardayet // | Kontext |
| RRÅ, V.kh., 6, 38.2 |
| ṭaṅkaṇaṃ rasakaṃ tālaṃ kramād dadyāt punastrayam // | Kontext |
| RRÅ, V.kh., 6, 58.1 |
| dinānte nikṣipettasminpādāṃśaṃ mṛtamabhrakam / | Kontext |
| RRÅ, V.kh., 6, 71.1 |
| taddravaṃ pārade śuddhe dhāmyamāne vinikṣipet / | Kontext |
| RRÅ, V.kh., 6, 88.2 |
| pācyaṃ prakaṭamūṣāyāṃ kācaṃ ṭaṅkaṇakaṃ kṣipet // | Kontext |
| RRÅ, V.kh., 6, 89.2 |
| tataśca prakaṭaṃ dhāmyaṃ dattvā nāgaṃ punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 6, 91.2 |
| dattvā dattvābhrakaṃ kṛṣṇaṃ rañjito jāyate dhruvam // | Kontext |
| RRÅ, V.kh., 6, 91.2 |
| dattvā dattvābhrakaṃ kṛṣṇaṃ rañjito jāyate dhruvam // | Kontext |
| RRÅ, V.kh., 6, 94.1 |
| ūrṇāṃ guñjāṃ kṣipettasminsarvamekatra mardayet / | Kontext |
| RRÅ, V.kh., 6, 100.1 |
| yāvatkuṅkumavarṇaṃ syāttāvadrañjyaṃ kṣipankṣipan / | Kontext |
| RRÅ, V.kh., 6, 100.1 |
| yāvatkuṅkumavarṇaṃ syāttāvadrañjyaṃ kṣipankṣipan / | Kontext |
| RRÅ, V.kh., 6, 105.1 |
| dattvā nirudhya mūṣāyāṃ svedayenmṛduvahninā / | Kontext |
| RRÅ, V.kh., 6, 112.1 |
| śuddhasūte pradātavyaṃ pakvamūṣodareṇa tat / | Kontext |
| RRÅ, V.kh., 6, 113.1 |
| tuṣāgninā prayatnena samuddhṛtyātha nikṣipet / | Kontext |
| RRÅ, V.kh., 6, 113.2 |
| tasminnabhraṃ dravaṃ caiva dattvā tadvatpacet tryaham // | Kontext |
| RRÅ, V.kh., 6, 122.1 |
| aṣṭamāṃśaṃ punardattvā pūrvakalkaṃ ca mardayet / | Kontext |
| RRÅ, V.kh., 7, 4.2 |
| mahārasāṣṭakādekaṃ sūtatulyaṃ vinikṣipet // | Kontext |
| RRÅ, V.kh., 7, 7.2 |
| nāgadvayaṃ yatheṣṭaikaṃ tasminnāgaṃ vinikṣipet // | Kontext |
| RRÅ, V.kh., 7, 22.1 |
| sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā dhamed dṛḍham / | Kontext |
| RRÅ, V.kh., 7, 22.1 |
| sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā dhamed dṛḍham / | Kontext |
| RRÅ, V.kh., 7, 31.1 |
| tridinaṃ pācayeccullyāṃ kalkaṃ deyaṃ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 7, 38.2 |
| evaṃ punaḥ punardeyaṃ piṣṭiṃ khoṭaṃ subhāvitam // | Kontext |
| RRÅ, V.kh., 7, 39.1 |
| āroṭasya samaṃ yāvattāvad deyaṃ drutaṃ bhavet / | Kontext |
| RRÅ, V.kh., 7, 44.2 |
| dattvātha mardayedyāmaṃ sarvamunmattavāriṇā // | Kontext |
| RRÅ, V.kh., 7, 45.2 |
| pūrvāṃśaṃ drutasūtaṃ tu taṃ dattvā mardayetpunaḥ // | Kontext |
| RRÅ, V.kh., 7, 46.2 |
| ityevaṃ saptavārāṇi sūtaṃ dattvā punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 7, 56.2 |
| pūrvā viḍavaṭī yā tu tāmekaikāṃ pradāpayet // | Kontext |
| RRÅ, V.kh., 7, 70.1 |
| nāgaṃ punaḥ punardeyamevaṃ deyaṃ puṭatrayam / | Kontext |
| RRÅ, V.kh., 7, 73.3 |
| vālukāyantramadhye tu jīrṇe vāpaṃ punaḥ kṣipet / | Kontext |
| RRÅ, V.kh., 7, 87.1 |
| pūrvacūrṇaṃ punardattvā tadvajjāryaṃ krameṇa tu / | Kontext |
| RRÅ, V.kh., 7, 90.2 |
| dattvā viḍavaṭīṃ caiva sārayetsāraṇātrayam // | Kontext |
| RRÅ, V.kh., 7, 92.2 |
| dattvātha mardayedamlairyāvadbhavati golakam // | Kontext |
| RRÅ, V.kh., 7, 104.1 |
| taddeyaṃ drāvite svarṇe śatavāraṃ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 7, 106.2 |
| drutasūtaṃ punastulyaṃ dattvā mardyaṃ puṭe tataḥ // | Kontext |
| RRÅ, V.kh., 7, 107.1 |
| ityevaṃ saptadhā deyaṃ drutasūtaṃ puṭāntakam / | Kontext |
| RRÅ, V.kh., 7, 111.2 |
| gaṃdhakaṃ dāpayed gharme vāpayettāmrakhalvake // | Kontext |
| RRÅ, V.kh., 7, 112.2 |
| trisaptāhaṃ pradātavyaṃ jāyate gandhapiṣṭikā // | Kontext |
| RRÅ, V.kh., 7, 119.2 |
| dattvā mardyaṃ puṭettadvadevaṃ kuryāt trisaptadhā // | Kontext |
| RRÅ, V.kh., 7, 121.1 |
| pannagasya samaṃ svarṇaṃ trayāṇāṃ triguṇaṃ kṣipet / | Kontext |
| RRÅ, V.kh., 8, 5.1 |
| tīkṣṇapāṣāṇasattvaṃ ca drutavaṅge drutaṃ kṣipet / | Kontext |
| RRÅ, V.kh., 8, 7.2 |
| drute vaṅge pradātavyaṃ prativāpaṃ ca secayet // | Kontext |
| RRÅ, V.kh., 8, 15.0 |
| śatamāṃśena dātavyaṃ vedhāttāraṃ karotyalam // | Kontext |
| RRÅ, V.kh., 8, 17.1 |
| viṣatulyaṃ kṣipeccūrṇaṃ vajrīkṣīreṇa bhāvitam / | Kontext |
| RRÅ, V.kh., 8, 18.0 |
| datte vāratrayaṃ vaṅge tāraṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 8, 25.1 |
| taccūrṇaṃ ṣoḍaśāṃśena drute vaṅge pradāpayet / | Kontext |
| RRÅ, V.kh., 8, 26.2 |
| tadvāpaṃ ṣoḍaśāṃśena drute vaṅge pradāpayet // | Kontext |
| RRÅ, V.kh., 8, 31.1 |
| agastipatraniryāsaṃ jīrṇe jīrṇe pradāpayet / | Kontext |
| RRÅ, V.kh., 8, 31.2 |
| dinānte tatsamuddhṛtya drute vaṅge pradāpayet // | Kontext |
| RRÅ, V.kh., 8, 36.1 |
| mūṣāmadhye nidhāyātha tāraṃ dattvā samaṃ samam / | Kontext |
| RRÅ, V.kh., 8, 36.2 |
| dattvā viḍavaṭīṃ caiva dhametsūtāvaśeṣitam // | Kontext |
| RRÅ, V.kh., 8, 37.2 |
| dattvā samaṃ samaṃ jāryaṃ tridhā tāreṇa sārayet // | Kontext |
| RRÅ, V.kh., 8, 38.1 |
| idameva sahasrāṃśaṃ drute vaṅge vinikṣipet / | Kontext |
| RRÅ, V.kh., 8, 43.2 |
| jāryaṃ viḍavaṭīṃ dattvā yāvatkhoṭāvaśeṣitam // | Kontext |
| RRÅ, V.kh., 8, 44.1 |
| jāraṇena tridhā sāryaṃ drute śulbe niyojayet / | Kontext |
| RRÅ, V.kh., 8, 47.2 |
| pūrvatulyaṃ drutaṃ sūtaṃ dattvā mardyaṃ ca pūrvavat // | Kontext |
| RRÅ, V.kh., 8, 48.2 |
| drutasūtaṃ pradātavyaṃ mardanaṃ ca puṭaṃ kramāt // | Kontext |
| RRÅ, V.kh., 8, 50.1 |
| ṣoḍaśāṃśena yaddattaṃ vaṅgaṃ tasyāparo vidhiḥ / | Kontext |
| RRÅ, V.kh., 8, 53.1 |
| pūrvāṃśaṃ drutasūtaṃ ca dattvā tadvacca mardayet / | Kontext |
| RRÅ, V.kh., 8, 55.1 |
| anena kramayogena tīkṣṇaṃ deyaṃ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 8, 55.2 |
| yāvat saptaguṇaṃ tīkṣṇaṃ dattvā dattvā dhameddhi tat // | Kontext |
| RRÅ, V.kh., 8, 55.2 |
| yāvat saptaguṇaṃ tīkṣṇaṃ dattvā dattvā dhameddhi tat // | Kontext |
| RRÅ, V.kh., 8, 58.2 |
| tattulyaṃ gaṃdhakaṃ dattvā hyaṃdhamūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 8, 69.2 |
| tattulyaṃ gaṃdhakaṃ dattvā cāṃdhamūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 8, 70.2 |
| sahasrāṃśena śulbasya drutasyopari dāpayet // | Kontext |
| RRÅ, V.kh., 8, 73.2 |
| pādāṃśaṃ bhasmasūtaṃ ca dattvā ruddhvā puṭe pacet // | Kontext |
| RRÅ, V.kh., 8, 77.1 |
| cullyāṃ caṇḍāgninā pācyaṃ prakṣipetkanyakādravaiḥ / | Kontext |
| RRÅ, V.kh., 8, 78.1 |
| dattvā vimardayedyāmaṃ pātanāyantrake pacet / | Kontext |
| RRÅ, V.kh., 8, 89.2 |
| daśāṃśaṃ ca kṣipettāraṃ raupyaṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 8, 109.2 |
| dhmātaṃ tīvraṃ tu saṃcūrṇya punaḥ sattvaṃ tu dāpayet // | Kontext |
| RRÅ, V.kh., 8, 110.1 |
| kācaṃ ṭaṃkaṇakaṃ dattvā mūṣāyāṃ cāndhitaṃ dhamet / | Kontext |
| RRÅ, V.kh., 8, 110.2 |
| ityevaṃ pañcadhā kuryāt sattvaṃ dattvā punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 8, 112.1 |
| vedho deyo daśāṃśena bījaṃ pādaṃ ca yojayet / | Kontext |
| RRÅ, V.kh., 8, 114.1 |
| yojayettālakaṃ śuddhaṃ snuhyarkapayasā dṛḍham / | Kontext |
| RRÅ, V.kh., 8, 121.1 |
| sābuṇīsattvapādāṃśaṃ dattvā piṣṭvā pacetpunaḥ / | Kontext |
| RRÅ, V.kh., 8, 124.3 |
| pādāṃśaṃ dāpayed bījaṃ tāraṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 8, 125.1 |
| ṭaṃkaṇaṃ śuddhatālasya daśāṃśena dāpayet / | Kontext |
| RRÅ, V.kh., 8, 129.2 |
| pradeyaṃ kuṃtavedhena hyardhabījaṃ bhaveddalam // | Kontext |
| RRÅ, V.kh., 8, 133.1 |
| ṣaḍaṃśaṃ dāpayed bījaṃ śuddhatāraṃ bhavettu tat / | Kontext |
| RRÅ, V.kh., 8, 136.1 |
| tadeva dāpayedvāpyaṃ ḍhālayettilatailake / | Kontext |
| RRÅ, V.kh., 8, 138.2 |
| kaṭhine dāpayedvāpaṃ bhavenmṛdutaraṃ mahat // | Kontext |
| RRÅ, V.kh., 8, 140.1 |
| piṣṭvātha lavaṇaṃ kiṃcit kṣiptvā tatraiva peṣayet / | Kontext |
| RRÅ, V.kh., 9, 18.1 |
| samuddhṛtya punardeyaṃ kācaṃ vā nṛkapālakam / | Kontext |
| RRÅ, V.kh., 9, 23.1 |
| mūṣāntarlepayettena tattulyaṃ hāṭakaṃ kṣipet / | Kontext |
| RRÅ, V.kh., 9, 23.2 |
| yāvajjīrṇaṃ dhamettāvatpunaḥ svarṇaṃ ca dāpayet // | Kontext |
| RRÅ, V.kh., 9, 24.1 |
| jārayeddhamanenaiva dattvā viḍavaṭīṃ kramāt / | Kontext |
| RRÅ, V.kh., 9, 27.1 |
| stokaṃ stokaṃ kṣipettasmindhmāte jīrṇe punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 9, 48.2 |
| abhrake caṇakadrāvaṃ jīrṇe jīrṇe kṣipetpunaḥ // | Kontext |
| RRÅ, V.kh., 9, 52.1 |
| tanmadhye nikṣipetsūtaṃ tatpṛṣṭhe cābhrakaṃ punaḥ / | Kontext |
| RRÅ, V.kh., 9, 57.1 |
| asya sūtasya tulyāṃśaṃ vajradvaṃdvaṃ niyojayet / | Kontext |
| RRÅ, V.kh., 9, 67.1 |
| dattvā viḍavaṭīṃ caiva ekaviṃśativārakam / | Kontext |
| RRÅ, V.kh., 9, 71.1 |
| samuddhṛtya punastasmin śuddhasūtaṃ samaṃ kṣipet / | Kontext |
| RRÅ, V.kh., 9, 75.1 |
| ūrdhvādho lavaṇaṃ dattvā ruddhvā mūṣāṃ viśoṣayet / | Kontext |
| RRÅ, V.kh., 9, 76.1 |
| pūrvakalkena tadgolaṃ kṣiptvā ruddhvātha pūrvavat / | Kontext |
| RRÅ, V.kh., 9, 82.1 |
| tattulyaṃ pāradaṃ śuddhaṃ kṣiptvā mardyaṃ dinatrayam / | Kontext |
| RRÅ, V.kh., 9, 84.2 |
| kṣiptvā kāṃcanakadrāvair mardayeddivasatrayam // | Kontext |
| RRÅ, V.kh., 9, 85.2 |
| svarṇatulyaṃ tatastīkṣṇaṃ cūrṇaṃ kṛtvā niyojayet // | Kontext |
| RRÅ, V.kh., 9, 87.1 |
| tīkṣṇatulyaṃ mṛtaṃ nāgaṃ dattvā sarvaṃ vimardayet / | Kontext |
| RRÅ, V.kh., 9, 98.3 |
| pādāṃśena punastasmin bhasmasūtaṃ niyojayet // | Kontext |
| RRÅ, V.kh., 9, 108.2 |
| drutaśulbe pradātavyaṃ divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 9, 112.1 |
| tattulyaṃ svarṇacūrṇaṃ ca dattvā pittena mardayet / | Kontext |
| RRÅ, V.kh., 9, 122.2 |
| tasyāṃ pūrvarasaṃ kṣiptvā dhamed drāvaṃ kṣipan kṣipan // | Kontext |
| RRÅ, V.kh., 9, 122.2 |
| tasyāṃ pūrvarasaṃ kṣiptvā dhamed drāvaṃ kṣipan kṣipan // | Kontext |
| RRÅ, V.kh., 9, 127.1 |
| etāsāṃ nikṣiped drāvaṃ drute mūṣāgate rase / | Kontext |
| RRÅ, V.kh., 9, 127.2 |
| indranīlaṃ kṣipettatra dravatyeva na saṃśayaḥ // | Kontext |
| RRS, 11, 29.2 |
| kṣiptvā sūto muhuḥ svedyaḥ kāñjikena dinatrayam // | Kontext |
| RRS, 11, 30.2 |
| lavaṇāsurīsaṃyuktaṃ kṣiptvā sūtaṃ vimardayet // | Kontext |
| RRS, 11, 31.1 |
| ṣoḍaśāṃśaṃ tu tad dravyaṃ sūtamānān niyojayet / | Kontext |
| RRS, 11, 31.2 |
| sūtaṃ kṣiptvā samaṃ tena dināni trīṇi mardayet // | Kontext |
| RRS, 11, 96.1 |
| dhṛtvā sūtamukhe pātraṃ meṣīkṣīraṃ pradāpayet / | Kontext |
| RRS, 11, 104.1 |
| niśāyāḥ kāñjikaṃ yūṣaṃ dattvā yonau praveśayet / | Kontext |
| RRS, 11, 117.1 |
| tatsūtaṃ kharpare dadyāddattvā dattvā tu taddravam / | Kontext |
| RRS, 11, 117.1 |
| tatsūtaṃ kharpare dadyāddattvā dattvā tu taddravam / | Kontext |
| RRS, 11, 118.2 |
| taccūrṇaṃ pārade deyaṃ mūṣāyām adharottaram / | Kontext |
| RRS, 2, 29.1 |
| pratyekamaṣṭamāṃśena dattvā dattvā vimardayet / | Kontext |
| RRS, 2, 29.1 |
| pratyekamaṣṭamāṃśena dattvā dattvā vimardayet / | Kontext |
| RRS, 2, 30.2 |
| kṣiptvā golānprakurvīta kiṃcittindukato 'dhikān // | Kontext |
| RRS, 2, 36.1 |
| madhutailavasājyeṣu drāvitaṃ parivāpitam / | Kontext |
| RRS, 2, 63.1 |
| vaikrāntakāḥ syustridinaṃ viśuddhāḥ saṃsveditāḥ kṣārapaṭūni dattvā / | Kontext |
| RRS, 2, 65.2 |
| paunaḥpunyena vā kuryāddravaṃ dattvā puṭaṃ tvanu / | Kontext |
| RRS, 2, 85.1 |
| mākṣīkasattvena rasendrapiṣṭaṃ kṛtvā vilīne ca baliṃ nidhāya / | Kontext |
| RRS, 2, 85.2 |
| saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutimabhrakasya // | Kontext |
| RRS, 2, 98.2 |
| vilīne gandhake kṣiptvā jārayettriguṇālakaṃ // | Kontext |
| RRS, 3, 84.2 |
| kṣiptvā ṣoḍaśikātaile miśrayitvā tataḥ pacet // | Kontext |
| RRS, 5, 15.1 |
| drute vinikṣipetsvarṇe lohamānaṃ mṛtaṃ rasam / | Kontext |
| RRS, 5, 49.1 |
| tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ dattagairikam / | Kontext |
| RRS, 5, 56.2 |
| kṣiptvā rasena bhāṇḍe taddviguṇaṃ dehi gandhakam // | Kontext |
| RRS, 5, 57.1 |
| amlaparṇīṃ prapiṣyātha hyabhito dehi tāmrakam / | Kontext |
| RRS, 5, 106.2 |
| recitaṃ ghṛtasaṃyuktaṃ kṣiptvāyaḥ kharpare pacet // | Kontext |
| RRS, 5, 117.3 |
| mriyate nātra saṃdeho dattvā dattvaiva hiṅgulam // | Kontext |
| RRS, 5, 117.3 |
| mriyate nātra saṃdeho dattvā dattvaiva hiṅgulam // | Kontext |
| RRS, 5, 119.2 |
| piṣṭvā dattvaudanaṃ kiṃciccakrikāṃ pravidhāya ca // | Kontext |
| RRS, 5, 145.2 |
| drute lohe pratīvāpo deyo lohāṣṭakaṃ dravet // | Kontext |
| RRS, 5, 160.1 |
| pradrāvya kharpare vaṃgaṃ ṣoḍaśāṃśaṃ rasaṃ kṣipet / | Kontext |
| RRS, 5, 160.2 |
| svalpasvalpālakaṃ dattvā bhāradvājasya kāṣṭhataḥ / | Kontext |
| RRS, 5, 164.2 |
| bhūpālāvartabhasmātha vinikṣipya samāṃśakam // | Kontext |
| RRS, 5, 175.1 |
| drute nāge kṣipetsūtaṃ śuddhaṃ karṣamitaṃ śubham / | Kontext |
| RRS, 5, 175.2 |
| gharṣayitvā kṣipetkṣāramekaikaṃ hi palaṃ palam // | Kontext |
| RRS, 5, 176.2 |
| dāḍimasya mayūrasya kṣiptvā kṣāraṃ pṛthak pṛthak // | Kontext |
| RRS, 5, 180.2 |
| kṣipennāgaṃ pacetpātre cālayellohacāṭunā // | Kontext |
| RRS, 5, 184.2 |
| pādaṃ pādaṃ kṣipedbhasma śulbasya vimalasya ca // | Kontext |
| RRS, 5, 232.2 |
| kṣipedaṅkollabījānāṃ peśikāṃ jarjarīkṛtām / | Kontext |
| RRS, 8, 11.0 |
| piṣṭīṃ kṣipet suvarṇāntar na varṇo hīyate tayā // | Kontext |
| RRS, 8, 25.1 |
| sādhyalohe 'nyalohaṃ cetprakṣiptaṃ vaṅkanālataḥ / | Kontext |
| RRS, 8, 26.1 |
| kṣipennirvāpaṇaṃ dravyaṃ nirvāhye samabhāgikam / | Kontext |
| RRS, 9, 19.2 |
| dāpayetpracuraṃ yatnādāplāvya rasagandhakau // | Kontext |
| RSK, 1, 15.1 |
| tattulyaṃ gandhakaṃ dattvā ruddhvā taṃ lohasampuṭe / | Kontext |
| RSK, 1, 16.1 |
| evaṃ punaḥ punardeyaṃ ṣaḍguṇaṃ gandhacūrṇakam / | Kontext |
| RSK, 2, 6.2 |
| suvarṇe galite nāgaṃ prakṣipet ṣoḍaśāṃśakam // | Kontext |
| RSK, 2, 7.2 |
| gandhakaṃ golakasamaṃ vinikṣipyādharottaram // | Kontext |
| RSK, 2, 11.2 |
| gandhakāmlakasaṃyogānnāgaṃ hitvā kṣipet trapu // | Kontext |
| RSK, 2, 13.2 |
| tatra kāntodbhavaṃ lohaṃ kṣepyaṃ taistatsamaṃ guṇaiḥ // | Kontext |
| RSK, 2, 21.1 |
| sāmudraṃ tatsamaṃ kṛtvā punaḥ puṭanamācaret / | Kontext |
| RSK, 2, 21.2 |
| tadeva tatkṣaye deyaṃ sāmudraṃ ca punaḥ punaḥ // | Kontext |
| RSK, 2, 27.2 |
| kṣipettasya caturthāṃśaṃ lohadarvyā pracālayet // | Kontext |
| RSK, 2, 29.1 |
| puṭe puṭe daśāṃśāṃśaṃ dattvaivaṃ daśadhā puṭet / | Kontext |
| RSK, 2, 31.2 |
| kṣiptvā tuṣodakairmardyaṃ dadyād gajapuṭaṃ tataḥ // | Kontext |
| RSK, 2, 32.1 |
| ṣaṣṭyaṃśaṃ gandhakaṃ dattvā pācyaṃ ṣaṣṭipuṭāvadhi / | Kontext |
| RSK, 2, 44.2 |
| gharme dhṛtvā raso deyo mṛtaṃ yāvadbhavecca tat // | Kontext |
| RSK, 2, 61.2 |
| mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram // | Kontext |
| ŚdhSaṃh, 2, 11, 7.1 |
| nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 7.2 |
| kāñcane gālite nāgaṃ ṣoḍaśāṃśena nikṣipet // | Kontext |
| ŚdhSaṃh, 2, 11, 8.2 |
| golakena samaṃ gandhaṃ dattvā caivādharottaram // | Kontext |
| ŚdhSaṃh, 2, 11, 15.2 |
| tatastu gālite hemni kalko'yaṃ dīyate samaḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 16.2 |
| evaṃ velātrayaṃ dadyātkalkaṃ hemamṛtirbhavet // | Kontext |
| ŚdhSaṃh, 2, 11, 17.2 |
| hemapatrāṇi teṣāṃ ca pradadyādantarāntaram // | Kontext |
| ŚdhSaṃh, 2, 11, 22.2 |
| samuddhṛtya punastālaṃ dattvā ruddhvā puṭe pacet // | Kontext |
| ŚdhSaṃh, 2, 11, 29.1 |
| pādāṃśaṃ sūtakaṃ dattvā yāmamamlena mardayet / | Kontext |
| ŚdhSaṃh, 2, 11, 41.1 |
| kṣiptvā kṣiptvā caturthāṃśam ayodarvyā pracālayet / | Kontext |
| ŚdhSaṃh, 2, 11, 41.1 |
| kṣiptvā kṣiptvā caturthāṃśam ayodarvyā pracālayet / | Kontext |
| ŚdhSaṃh, 2, 11, 42.1 |
| atha bhasmasamaṃ tālaṃ kṣiptvāmlena pramardayet / | Kontext |
| ŚdhSaṃh, 2, 11, 46.1 |
| kṣipedvā daśamāṃśena daradaṃ tīkṣṇacūrṇataḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 48.2 |
| sūtakāddviguṇaṃ gandhaṃ dattvā kuryācca kajjalīm // | Kontext |
| ŚdhSaṃh, 2, 11, 59.1 |
| daśāṃśaṃ ṭaṅkaṇaṃ dattvā pacenmṛdupuṭena tu / | Kontext |
| ŚdhSaṃh, 2, 11, 73.2 |
| tālakaṃ kaṇaśaḥ kṛtvā sacūrṇaṃ kāñjike kṣipet // | Kontext |
| ŚdhSaṃh, 2, 11, 83.2 |
| hiṅgusaindhavasaṃyukte kvāthe kaulatthaje kṣipet // | Kontext |
| ŚdhSaṃh, 2, 12, 14.1 |
| tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 42.2 |
| ruddhvā bhāṇḍe paceccullyāṃ yāmayugmaṃ tato nayet // | Kontext |
| ŚdhSaṃh, 2, 12, 43.1 |
| aṣṭāṃśaṃ trikaṭuṃ dadyānniṣkamātraṃ ca bhakṣayet / | Kontext |
| ŚdhSaṃh, 2, 12, 60.2 |
| bhāgaikaṃ ṭaṅkaṇaṃ dattvā gokṣīreṇa vimardayet // | Kontext |
| ŚdhSaṃh, 2, 12, 88.2 |
| tato hemnaścaturthāṃśaṃ ṭaṅkaṇaṃ tatra nikṣipet // | Kontext |
| ŚdhSaṃh, 2, 12, 89.2 |
| teṣu sarvasamaṃ gandhaṃ kṣiptvā caikatra mardayet // | Kontext |
| ŚdhSaṃh, 2, 12, 92.2 |
| tataḥ śīte samāhṛtya gandhaṃ sūtasamaṃ kṣipet // | Kontext |
| ŚdhSaṃh, 2, 12, 99.1 |
| tata uddhṛtya tatsarvaṃ dadyādgandhaṃ ca tatsamam / | Kontext |
| ŚdhSaṃh, 2, 12, 101.1 |
| ṭaṅkaṇārdhaṃ viṣaṃ dattvā piṣṭvā sehuṇḍadugdhakaiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 125.1 |
| tāvanmātro raso deyo mūrchite saṃnipātini / | Kontext |
| ŚdhSaṃh, 2, 12, 127.2 |
| sūtabhasmasamaṃ gandhaṃ dhātryā dadyānmanaḥśilā // | Kontext |
| ŚdhSaṃh, 2, 12, 135.2 |
| mardayeddinamekaṃ tu tattulyaṃ trikaṭu kṣipet // | Kontext |
| ŚdhSaṃh, 2, 12, 139.2 |
| sarvatulyaṃ kṣiped dantībījaṃ nistuṣitaṃ bhiṣak // | Kontext |
| ŚdhSaṃh, 2, 12, 144.2 |
| pravālaṃ mauktikaṃ caiva rasasāmyena dāpayet // | Kontext |
| ŚdhSaṃh, 2, 12, 178.2 |
| triṃśadaṃśaṃ viṣaṃ cāsya kṣiptvā sarvaṃ vicūrṇayet // | Kontext |
| ŚdhSaṃh, 2, 12, 256.1 |
| rasatulyāṃ prativiṣāṃ dadyānmocarasaṃ tathā / | Kontext |
| ŚdhSaṃh, 2, 12, 265.2 |
| sarvaiḥ samāṃ śarkarāṃ ca dattvā śāṇonmitāṃ pibet // | Kontext |
| ŚdhSaṃh, 2, 12, 276.1 |
| kṣipetkajjalikāṃ kuryāttatra tīkṣṇabhavaṃ rajaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 276.2 |
| kṣiptvā kajjalikātulyaṃ praharaikaṃ vimardayet // | Kontext |
| ŚdhSaṃh, 2, 12, 292.1 |
| gomūtraṃ ca pradātavyaṃ nūtanaṃ pratyahaṃ budhaiḥ / | Kontext |