| ÅK, 1, 25, 10.1 |
| svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam / | Kontext |
| ÅK, 1, 25, 13.1 |
| evameva prakartavyā tāraraktī manoharā / | Kontext |
| ÅK, 1, 26, 56.1 |
| lehavat kṛtabarbūrakvāthena parimiśritam / | Kontext |
| ÅK, 1, 26, 77.2 |
| vidhāyāṣṭāṅgulaṃ pātraṃ lohamaṣṭāṃgulocchrayam // | Kontext |
| ÅK, 1, 26, 114.1 |
| vṛntākamūṣāyugalaṃ padmavartalohena kārayet / | Kontext |
| ÅK, 1, 26, 156.2 |
| kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte // | Kontext |
| ÅK, 1, 26, 158.1 |
| tayā yā vihitā mūṣā yogamūṣeti kathyate / | Kontext |
| ÅK, 1, 26, 162.1 |
| kṛṣṇamṛdbhiḥ kṛtā mūṣā gāramūṣetyudāhṛtā / | Kontext |
| ÅK, 1, 26, 165.1 |
| mṛṇmayā sādhitā mūṣā kṣitikhecaralepitā / | Kontext |
| ÅK, 1, 26, 166.2 |
| tattadbiḍamṛdodbhūtā tattadbiḍavilepitā // | Kontext |
| ÅK, 1, 26, 215.1 |
| mūṣāmṛdbhiḥ prakartavyam aratnipramitaṃ dṛḍham / | Kontext |
| BhPr, 2, 3, 59.1 |
| sūkṣmāṇi tāmrapattrāṇi kṛtvā saṃsvedayedbudhaḥ / | Kontext |
| BhPr, 2, 3, 96.2 |
| sūtakād dviguṇaṃ gandhaṃ dattvā kuryācca kajjalīm // | Kontext |
| BhPr, 2, 3, 130.1 |
| śilājatu samānīya sūkṣmaṃ khaṇḍaṃ vidhāya ca / | Kontext |
| BhPr, 2, 3, 158.1 |
| kumārikācitrakaraktasarṣapaiḥ kṛtaiḥ kaṣāyair bṛhatīvimiśritaiḥ / | Kontext |
| BhPr, 2, 3, 160.1 |
| sūtaṃ kṛtena yūṣeṇa vārānsapta vimardayet / | Kontext |
| BhPr, 2, 3, 166.1 |
| kumārikācitrakaraktasarṣapaiḥ kṛtaiḥ kaṣāyair bṛhatīvimiśritaiḥ / | Kontext |
| BhPr, 2, 3, 175.1 |
| apāmārgasya bījānāṃ mūṣāyugmaṃ prakalpayet / | Kontext |
| BhPr, 2, 3, 179.2 |
| taddugdhaghṛṣṭahiṅgośca mūṣāyugmaṃ prakalpayet // | Kontext |
| BhPr, 2, 3, 192.2 |
| tayoḥ kajjalikāṃ kuryāddinamekaṃ vimardayet // | Kontext |
| BhPr, 2, 3, 211.1 |
| kṛtvā dhānyābhrakaṃ tacca śoṣayitvātha mardayet / | Kontext |
| KaiNigh, 2, 40.1 |
| tāpīkirātacīneṣu yavaneṣu ca nirmitaḥ / | Kontext |
| RAdhy, 1, 59.1 |
| ūrdhvasthālīṃ samālipya kartavyaṃ sampuṭaṃ varam / | Kontext |
| RAdhy, 1, 60.1 |
| kāryā cāsyordhvabhāge 'pi kuṇḍalī vihitā parā / | Kontext |
| RAdhy, 1, 60.1 |
| kāryā cāsyordhvabhāge 'pi kuṇḍalī vihitā parā / | Kontext |
| RAdhy, 1, 64.1 |
| pattrāṇi tāmrasya laghūni piṣṭīṃ kṛtvā rasena triguṇena bhāṇḍe / | Kontext |
| RAdhy, 1, 65.2 |
| dvayaṃ tathaiva sampiṣya pīṭhī kāryā ca pūrvavat // | Kontext |
| RAdhy, 1, 71.2 |
| kṛtaprākkulhaḍīmadhye ākṣipettaṃ samagrakam // | Kontext |
| RAdhy, 1, 72.2 |
| kaṇṭhe kāṣṭhaṃ ca badhnīyādvastre prākkṛtakulhaḍīm // | Kontext |
| RAdhy, 1, 74.2 |
| pratyahaṃ śigrupattraiś ca kāryā kulhaḍikā navā // | Kontext |
| RAdhy, 1, 239.1 |
| palāṣṭānāṃ kṛtaṃ cūrṇaṃ stoke stokena prakṣipet / | Kontext |
| RAdhy, 1, 242.1 |
| nāgarājir bhavecceyam rājyabhyucchritalohānāṃ cūrṇaṃ kāryaṃ sadā budhaiḥ / | Kontext |
| RAdhy, 1, 245.1 |
| sādhite ye mṛdo mūṣe kacūlākāravartule / | Kontext |
| RAdhy, 1, 247.2 |
| yantras tumbīnalīnāṃ vai kartavyaḥ sattvapātane // | Kontext |
| RAdhy, 1, 259.2 |
| iyaṃ hemadrutir jātā tajjñairniṣpāditā kila // | Kontext |
| RAdhy, 1, 263.1 |
| ṣaḍlohadrutistajjñaiḥ kṛtā bhavet sakarmaṇā / | Kontext |
| RAdhy, 1, 264.2 |
| karpare jvālayitvā ca kartavyaṃ bhasma sūkṣmakam // | Kontext |
| RAdhy, 1, 272.1 |
| pattraṃ tāmrasya cūrṇaṃ vā kṛtvā muñcetpṛthak sudhīḥ / | Kontext |
| RAdhy, 1, 291.2 |
| vidhīyante sukhenaiva hīrāś cānnapathā budhaiḥ // | Kontext |
| RAdhy, 1, 308.2 |
| cūrṇaṃ vidhāya teṣāṃ ca prakṣipetkumpake sudhīḥ // | Kontext |
| RAdhy, 1, 313.2 |
| jvālyamāneṣu teṣu taiśca kartavyā mṛtajīvinaḥ // | Kontext |
| RAdhy, 1, 320.1 |
| tasmiṃsteṣāṃ kṛte cūrṇaṃ prakṣipetkumpake sudhīḥ / | Kontext |
| RAdhy, 1, 326.2 |
| vidhinaivaṃ muhuḥ kāryā pīṭhā gandhakasūtayoḥ // | Kontext |
| RAdhy, 1, 348.1 |
| khoṭaścandrārkanāmābhūttasya patrāṇi kārayet / | Kontext |
| RAdhy, 1, 352.2 |
| vartulāṃ vajramūṣāṃ ca pūrvaṃ kuryādvicakṣaṇaḥ // | Kontext |
| RAdhy, 1, 397.2 |
| mīṇapūpādvayaṃ kṛtvā caikasyāṃ pīṭhikāṃ kṣipet // | Kontext |
| RAdhy, 1, 406.1 |
| vidhinānena kartavyaṃ cātyamlaṃ dvitīyaṃ jalam / | Kontext |
| RAdhy, 1, 419.2 |
| dvitīyapariṇā tajjñaiḥ kartavyā cābhrakī drutiḥ // | Kontext |
| RAdhy, 1, 445.1 |
| ca taṃ ṣoṭaṃ cūrṇaṃ kāryaṃ susūkṣmakam / | Kontext |
| RAdhy, 1, 450.2 |
| ṣaṭ gadyāṇāḥ kṛtāḥ pūrvahemavallyādisattvajām // | Kontext |
| RAdhy, 1, 458.1 |
| hemavajrādibhūnāgasatvairniṣpāditastribhiḥ / | Kontext |
| RAdhy, 1, 473.2 |
| niṣpannā guṭikā kāryā dvipañcāśatsuvallikā // | Kontext |
| RArṇ, 1, 59.2 |
| bhairavīṃ tanum āśritya sādhayed rasabhairavam // | Kontext |
| RArṇ, 10, 55.1 |
| tāmreṇa piṣṭikāṃ kṛtvā pātayedūrdhvapātane / | Kontext |
| RArṇ, 11, 18.1 |
| taptakhallakṛtā piṣṭiḥ ślakṣṇam alpālpamabhrakam / | Kontext |
| RArṇ, 11, 100.1 |
| mahājāraṇamityuktaṃ kalkaṃ kuryādvicakṣaṇaḥ / | Kontext |
| RArṇ, 11, 129.1 |
| mūṣā vallākṛtiścaiva kartavyā chādanaiḥ saha / | Kontext |
| RArṇ, 11, 169.2 |
| ūrdhvaṃ prasārya saṃsthāpya sūtrairvartiṃ tu kārayet // | Kontext |
| RArṇ, 12, 23.1 |
| kaṭukaṃ kaṅkaṇaṃ kāryaṃ rasaliṅge varānane / | Kontext |
| RArṇ, 12, 29.2 |
| śatāṃśenaiva vedhena kurute divyakāñcanam // | Kontext |
| RArṇ, 12, 53.3 |
| bhāvayet dinamekaṃ tu pātre bhāskaranirmite // | Kontext |
| RArṇ, 12, 342.2 |
| hāṭake sārayettaṃ tu guṭikāṃ tena kārayet // | Kontext |
| RArṇ, 12, 351.2 |
| kumārīrasasaṃghṛṣṭā kṛtaikā guṭikā śubhā / | Kontext |
| RArṇ, 12, 356.1 |
| guṭikāḥ kārayeddevi ṣaṣṭyadhikaśatatrayam / | Kontext |
| RArṇ, 12, 365.2 |
| ahimarakṛtakalkaṃ lohapātrasthamāṣaṃ tridinatanususiddhaṃ kalkametadvariṣṭham // | Kontext |
| RArṇ, 12, 380.1 |
| kardamaṃ ca kumāryāśca rasena kṛtagolakam / | Kontext |
| RArṇ, 12, 382.2 |
| rasenaiva tu kāle tu kuryādeva rasāyanam // | Kontext |
| RArṇ, 14, 19.2 |
| kārayedguṭikāṃ divyāṃ badarāsthipramāṇataḥ // | Kontext |
| RArṇ, 14, 48.1 |
| badarāsthipramāṇena kārayedguṭikāṃ budhaḥ / | Kontext |
| RArṇ, 14, 170.1 |
| oṣadhīnāṃ rasaṃ kṛtvā svacchaṃ kṛtvā punaḥ punaḥ / | Kontext |
| RArṇ, 15, 67.1 |
| pañcadrāvakasaṃyuktāṃ vaṭikāṃ kārayet śubhām / | Kontext |
| RArṇ, 15, 118.1 |
| guṭikāṃ kārayeddevi chāyāśuṣkāṃ tu kārayet / | Kontext |
| RArṇ, 15, 161.1 |
| ebhir vyastaiḥ samastairvā piṣṭīṃ kṛtvā same samām / | Kontext |
| RArṇ, 16, 13.1 |
| vidhāya khoṭaṃ yat kiṃcit mṛtakotthāpite rase / | Kontext |
| RArṇ, 16, 85.2 |
| triphalābījamadhvājyaṃ nasyaṃ kṛtvā niśāsu ca // | Kontext |
| RArṇ, 16, 94.1 |
| piṣṭikāṃ kārayettena nigalena ca bandhayet / | Kontext |
| RArṇ, 16, 101.1 |
| vaṅgatārābhrarasakasnukkṣīrakṛtagolakam / | Kontext |
| RArṇ, 16, 109.2 |
| kārayeddaladharmāṃśca lepayet pūrvayogataḥ // | Kontext |
| RArṇ, 17, 2.2 |
| mūṣāṃ tu gostanīṃ kṛtvā dhattūrakusumākṛtim / | Kontext |
| RArṇ, 17, 64.3 |
| mahiṣīkṣīrasaṃyuktāṃ surāṃ devi prakalpayet // | Kontext |
| RArṇ, 17, 73.1 |
| tenaiva rasakalkena tārapiṣṭiṃ tu kārayet / | Kontext |
| RArṇ, 17, 154.1 |
| mūṣāṃ tu gostanīṃ kṛtvā dalapūrṇāṃ tathā dṛḍhām / | Kontext |
| RArṇ, 4, 8.1 |
| lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ / | Kontext |
| RArṇ, 4, 17.1 |
| tryaṅgulāṃ madhyavistāre vartulaṃ kārayenmukham / | Kontext |
| RArṇ, 4, 25.3 |
| alābhe kāntalohasya yantraṃ lohena kārayet // | Kontext |
| RArṇ, 4, 40.1 |
| andhamūṣā tu kartavyā gostanākārasaṃnibhā / | Kontext |
| RArṇ, 4, 58.2 |
| bakagalasamamānaṃ vaṅkanālaṃ vidheyaṃ śuṣiranalinikā syānmṛnmayī dīrghavṛttā // | Kontext |
| RArṇ, 4, 60.1 |
| sudṛḍho mardakaḥ kāryaḥ caturaṅgulakocchrayaḥ / | Kontext |
| RArṇ, 6, 14.1 |
| dhānyābhrakaṃ purā kṛtvā suślakṣṇaṃ navanītavat / | Kontext |
| RājNigh, 13, 95.2 |
| tadabhāve tu kartavyaṃ dārvīkvāthasamudbhavam // | Kontext |
| RCint, 2, 8.0 |
| no preview | Kontext |
| RCint, 2, 14.1 |
| āroṭakam antareṇa hiṅgulagandhakābhyāṃ piṣṭābhyāmapi rasasindūraḥ saṃpādyaḥ // | Kontext |
| RCint, 2, 15.2 |
| rasaguṇabalibhir vidhāya piṣṭiṃ racaya nirantarambubhiḥ kumāryāḥ // | Kontext |
| RCint, 2, 15.2 |
| rasaguṇabalibhir vidhāya piṣṭiṃ racaya nirantarambubhiḥ kumāryāḥ // | Kontext |
| RCint, 2, 18.2 |
| kīlālāyaḥkṛto lepaḥ khaṭikālavaṇādhikaḥ // | Kontext |
| RCint, 2, 21.1 |
| sūtapramāṇaṃ sikatākhyayantre dattvā baliṃ mṛdghaṭite 'lpabhāṇḍe / | Kontext |
| RCint, 2, 26.1 |
| sthālyāṃ dṛḍhaghaṭitāyām ardhaṃ paripūrya tūryalavaṇāṃśaiḥ / | Kontext |
| RCint, 3, 120.1 |
| kuṭilaṃ vimalā tīkṣṇaṃ samacūrṇaṃ prakalpayet / | Kontext |
| RCint, 3, 156.2 |
| racaya sikatāyantre yuktyā muhur muhur ityasau hutabhuji vasanna sthemānaṃ kathañcana muñcati // | Kontext |
| RCint, 3, 158.1 |
| andhamūṣā tu kartavyā gostanākārasannibhā / | Kontext |
| RCint, 3, 176.1 |
| samarpitaḥ saindhavakhaṇḍakoṭare vidhāya piṣṭiṃ sikatākhyayantre / | Kontext |
| RCint, 3, 177.1 |
| karṣāṣṭaṅkaṇakañjalīharirasair gandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śritam / | Kontext |
| RCint, 4, 18.1 |
| kṛtvā dhānyābhrakaṃ tattu śoṣayitvā tu mardayet / | Kontext |
| RCint, 6, 19.2 |
| lohānāṃ sarasaṃ bhasma sarvotkṛṣṭaṃ prakalpayet // | Kontext |
| RCint, 6, 23.1 |
| samasūtena vai piṣṭiṃ kṛtvāgnau nāśayedrasam / | Kontext |
| RCint, 6, 29.1 |
| vidhāya piṣṭiṃ sūtena rajatasyātha melayet / | Kontext |
| RCint, 6, 44.1 |
| rasagandhakayoḥ kṛtvā kañjalīm ardhamānayoḥ / | Kontext |
| RCint, 6, 59.1 |
| sūtakāddviguṇaṃ gandhaṃ dattvā kṛtvā ca kajjalīm / | Kontext |
| RCint, 8, 9.0 |
| yadi kāryam ayoyantraṃ tadā tatsāra iṣyate // | Kontext |
| RCint, 8, 18.1 |
| mṛtasūtasya pādāṃśaṃ hemabhasma prakalpayet / | Kontext |
| RCint, 8, 31.1 |
| piṣṭiḥ kāryā gandhakenendumauler ūrdhvaṃ cādho gandhamādāya tulyam / | Kontext |
| RCint, 8, 33.1 |
| tatsūtake giriśalocanayugmagandhaṃ yuktyāvajārya kuru bhasma samaṃ ca tasya / | Kontext |
| RCint, 8, 106.1 |
| māraṇapuṭanasthālīpākās triphalaikabhāgasaṃpādyāḥ / | Kontext |
| RCint, 8, 156.1 |
| ayasi virūkṣībhūte snehastriphalāghṛtena saṃpādyaḥ / | Kontext |
| RCint, 8, 244.1 |
| elājātīphalākhyaṃ kṣititalavidhinā śuddhagandhāśmakolaṃ kolārddhaṃ pāradasya pratipadavihitaṃ piṣṭamekatra miśram / | Kontext |
| RCint, 8, 248.3 |
| caṇakābhā vaṭī kāryā syājjayā yogavāhikā // | Kontext |
| RCūM, 10, 17.2 |
| tato dhānyābhrakaṃ kṛtvā piṣṭvā matsyākṣikārasaiḥ // | Kontext |
| RCūM, 10, 81.1 |
| mudrikeyaṃ vidhātavyā dṛṣṭapratyayakārikā / | Kontext |
| RCūM, 10, 139.1 |
| mākṣīkasattvena rasasya piṣṭīṃ kṛtvā vilīne ca baliṃ nidhāya / | Kontext |
| RCūM, 11, 60.2 |
| kāravellīdalāmbhobhirmūṣāṃ kṛtvātra nikṣipet // | Kontext |
| RCūM, 12, 39.1 |
| madanasya phalodbhūtarasena kṣoṇināgakaiḥ / | Kontext |
| RCūM, 12, 39.2 |
| kṛtakalkena saṃlipya puṭed viṃśativārakam // | Kontext |
| RCūM, 14, 19.1 |
| sūtena piṣṭikāṃ kṛtvā svarṇaṃ ruddhvā śarāvake / | Kontext |
| RCūM, 14, 34.1 |
| lakucadravasūtābhyāṃ tārapiṣṭīṃ prakalpayet / | Kontext |
| RCūM, 14, 53.2 |
| vinā tāpyaistrivāraṃ ca cakrikāṃ kalpayettataḥ // | Kontext |
| RCūM, 14, 67.2 |
| vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām // | Kontext |
| RCūM, 14, 73.2 |
| kṛtvā cūrṇaṃ hi jambīradraveṇātidravīkṛtam // | Kontext |
| RCūM, 14, 74.2 |
| kṛtakaṇṭakavedhyāni palatāmradalānyatha / | Kontext |
| RCūM, 14, 116.1 |
| kālalohena kāntena bhasmaitatparikalpayet / | Kontext |
| RCūM, 14, 116.2 |
| anyalohakṛtaṃ bhasma naitādṛśaguṇātmakam // | Kontext |
| RCūM, 14, 137.1 |
| mardayitvā caredbhasma tadrasādiṣu śasyate / | Kontext |
| RCūM, 14, 138.2 |
| mardayitvā caredbhasma tadrasādiṣu kīrtitam // | Kontext |
| RCūM, 14, 194.1 |
| tataḥ kharparake kṣiptvā bharjayitvā maṣīṃ caret / | Kontext |
| RCūM, 14, 196.2 |
| suvarṇamānavad dhmātvā ravaṃ kṛtvā niyojayet // | Kontext |
| RCūM, 14, 197.2 |
| taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham // | Kontext |
| RCūM, 16, 40.1 |
| ghanodbhūtaṃ sattvaṃ palaparimitaṃ viṃśatipuṭe rase catvāriṃśat parikalitacāraṃ ca jaritam / | Kontext |
| RCūM, 16, 74.2 |
| na sidhyati kalau sūtaḥ saṃśayena prakurvatām // | Kontext |
| RCūM, 16, 85.2 |
| suvarṇasya ca bījāni vidhāya parijārayet // | Kontext |
| RCūM, 3, 16.2 |
| vaiṇavībhiḥ śalākābhinirmitā grathitā guṇaiḥ // | Kontext |
| RCūM, 3, 18.2 |
| caturaṅgulavistārayuktyā nirmitā śubhā // | Kontext |
| RCūM, 4, 10.1 |
| caturthāṃśasuvarṇena rasena kṛtapiṣṭikā / | Kontext |
| RCūM, 4, 12.2 |
| svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam // | Kontext |
| RCūM, 4, 15.1 |
| evameva prakartavyā tāraraktī manoharā / | Kontext |
| RCūM, 4, 20.2 |
| rasena sāraṇāyantre tadīyā guṭikā kṛtā // | Kontext |
| RCūM, 4, 56.2 |
| itthaṃ ca capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ // | Kontext |
| RCūM, 4, 61.1 |
| daśaniṣkarasendreṇa ślakṣṇāṃ piṣṭīṃ samācaret / | Kontext |
| RCūM, 4, 62.2 |
| piṣṭīṃ kṛtvā tu pūrveṇa pūrvakalkena yojayet // | Kontext |
| RCūM, 5, 13.2 |
| kṛtaḥ kāntāyasā so 'yaṃ bhavetkoṭiguṇottaraḥ // | Kontext |
| RCūM, 5, 33.2 |
| kṛtvā lohamayīṃ mūṣāṃ vṛntākākāradhāriṇīm // | Kontext |
| RCūM, 5, 34.1 |
| vitastyā saṃmitāṃ kāntalohena parinirmitām / | Kontext |
| RCūM, 5, 38.2 |
| anena kārayedgandhadrutiṃ garbhadrutiṃ tathā // | Kontext |
| RCūM, 5, 39.1 |
| tāpīṃ mūṣāṃ mṛdā kṛtvā dṛḍhāṃ cāratnimātrikām / | Kontext |
| RCūM, 5, 57.2 |
| lehavat kṛtabarbūrakvāthena parimarditam // | Kontext |
| RCūM, 5, 79.1 |
| vidhāyāṣṭāṅgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam / | Kontext |
| RCūM, 5, 103.2 |
| kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte // | Kontext |
| RCūM, 5, 105.1 |
| tayā yā vihitā mūṣā yogamūṣeti kathyate / | Kontext |
| RCūM, 5, 108.2 |
| kṛṣṇamṛdbhiḥ kṛtā mūṣā gāramūṣetyudāhṛtā // | Kontext |
| RCūM, 5, 113.1 |
| tattadviḍamṛdodbhūtā tattadviḍavilepitā / | Kontext |
| RCūM, 5, 141.1 |
| kūpīmṛdbhir vidhātavyam aratnipramitaṃ dṛḍham / | Kontext |
| RHT, 11, 13.1 |
| chāgāsthibhasmanirmitamūṣāṃ kṛtvaiva mallakākārām / | Kontext |
| RHT, 12, 10.1 |
| kṛtamityetatpiṇḍaṃ hemābhraṃ milati vajramūṣāyām / | Kontext |
| RHT, 14, 8.2 |
| tālakasūtenāpi ca kṛtvā vaṭikāṃ niyāmakauṣadhibhiḥ // | Kontext |
| RHT, 14, 18.1 |
| evaṃ khoṭaṃ bījaṃ kṛtvā rañjanavidhinā surañjanaṃ kāryam / | Kontext |
| RHT, 16, 11.1 |
| kṛtvā mūṣāṃ dīrghāṃ bandhitatribhāgapraṇālikāṃ tāṃ ca / | Kontext |
| RHT, 16, 13.1 |
| kṛtvā nalikāṃ dīrghāṃ ṣaḍaṃgulāṃ dhūrtakusumasaṃkāśām / | Kontext |
| RHT, 16, 14.1 |
| aparā sūkṣmā nalikā kāryā saptāṃgulā sudṛḍhā / | Kontext |
| RHT, 16, 14.2 |
| madhye praviśati ca yathā tadvatkāryā ca dṛḍhamukhā // | Kontext |
| RHT, 16, 17.1 |
| kṛtvāṣṭāṃgulamūṣāṃ dhūrtakusumopamāṃ dṛḍhāṃ ślakṣṇām / | Kontext |
| RHT, 16, 17.2 |
| aparā madhyagatāpi ca sacchidrā ca saptāṃgulā kāryā // | Kontext |
| RHT, 16, 19.1 |
| vitastimātranalikāpi kāryā sudṛḍhe tadagrato mūṣe / | Kontext |
| RHT, 16, 19.2 |
| uttānaikā kāryā niśchidrā chidramudritā ca tanau // | Kontext |
| RHT, 16, 22.1 |
| sā ca prakāśamūṣā nyubjā kāryārdhāṅgulasaṃniviṣṭā / | Kontext |
| RHT, 16, 22.2 |
| nalikā kāryā vidhinā ūrdhve sūtastvadho bījam // | Kontext |
| RHT, 18, 47.2 |
| sūte piṣṭiḥ kāryā divyauṣadhiyogataḥ puṭitā // | Kontext |
| RHT, 18, 56.2 |
| śulbasya guptamūṣā kāryā puṭitāpyatha ca dhmātā // | Kontext |
| RHT, 18, 61.2 |
| paścādvartiḥ kāryā pātre dhṛtvāyase ca same // | Kontext |
| RHT, 2, 8.1 |
| kṛtvā tu śulbapiṣṭiṃ nipātyate nāgavaṅgaśaṅkātaḥ / | Kontext |
| RHT, 2, 9.2 |
| kaṇṭhādadhaḥ samucchritaṃ caturaṅgulaṃ kṛtajalādhāram // | Kontext |
| RHT, 3, 22.2 |
| truṭiśo rasaṃ ca dattvā kurvīta yathepsitāṃ piṣṭim // | Kontext |
| RHT, 5, 5.2 |
| tārāriṣṭaṃ kurute varakanakaṃ pattralepena // | Kontext |
| RHT, 5, 9.1 |
| vihitārdhāṃgulanimnā sphuṭavikaṭakaṭorikā mukhādhārā / | Kontext |
| RHT, 5, 28.1 |
| kṛtvā suvarṇapiṣṭīṃ mṛditāṃ ca suveṣṭitāmanenaiva / | Kontext |
| RHT, 5, 39.1 |
| kṛtvātra dīrghamūṣāṃ sudṛḍhāṃ dhmātaṃ tu bhasmagartāyām / | Kontext |
| RKDh, 1, 1, 20.2 |
| kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ // | Kontext |
| RKDh, 1, 1, 36.1 |
| kṛtvā mṛnmayabhāṇḍasampuṭam adhaḥ prakṣipya bhāṇḍodare turyāṃśārkakarair manāk sakarakaiḥ saṃmardya piṇḍīkṛtam / | Kontext |
| RKDh, 1, 1, 98.2 |
| mṛnmayaṃ saṃpuṭaṃ kṛtvā chāyāśuṣkaṃ ca kārayet // | Kontext |
| RKDh, 1, 1, 151.2 |
| pātraṃ nirmāpayed yuktyā dakṣatantravicakṣaṇaḥ // | Kontext |
| RKDh, 1, 1, 153.1 |
| kārayecca tato yuktyā sūtaṃ gandhaṃ ca nikṣipet / | Kontext |
| RKDh, 1, 1, 156.1 |
| nirmātuṃ kṛtrimaṃ mlecchaṃ rasatantravicakṣaṇaiḥ / | Kontext |
| RKDh, 1, 1, 175.2 |
| kiṭṭārdhabhāgaṃ parikuṭya vajramūṣāṃ vidadhyātkhalu sattvapāte // | Kontext |
| RKDh, 1, 1, 205.2 |
| lehavatkṛtababbūlakvāthena parimarditam // | Kontext |
| RKDh, 1, 2, 9.1 |
| sthūlaṃ vitastiracitaṃ yadvaktraṃ koṣṭhakasya tu / | Kontext |
| RMañj, 2, 16.2 |
| vidhivat kajjalīṃ kṛtvā nyagrodhāṅkuravāribhiḥ // | Kontext |
| RMañj, 2, 20.1 |
| sūtārddhaṃ gandhakaṃ śuddhaṃ mākṣikodbhūtasattvakam / | Kontext |
| RMañj, 2, 30.2 |
| saṃmardya gāḍhaṃ sakalaṃ subhāṇḍe tāṃ kajjalīṃ kācakṛte vidadhyāt // | Kontext |
| RMañj, 3, 42.3 |
| bhāvayedaṣṭayāmaṃ taddhānyābhraṃ kārayet sudhīḥ // | Kontext |
| RMañj, 5, 7.1 |
| kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet / | Kontext |
| RMañj, 5, 21.2 |
| vidhāya piṣṭiṃ sūtena rajatasyātha melayet // | Kontext |
| RMañj, 6, 22.1 |
| markaṭīpatracūrṇasya guṭikāṃ madhunā kṛtām / | Kontext |
| RMañj, 6, 81.1 |
| sūtaṃ gandhakacitrakaṃ trikaṭukaṃ mustā viṣaṃ traiphalam etebhyo dviguṇāṃ guḍena guṭikāṃ guṃjāpramāṇāṃ haret / | Kontext |
| RMañj, 6, 110.1 |
| vidhāya śayyāṃ tatrasthaṃ lepayeccandanair muhuḥ / | Kontext |
| RMañj, 6, 134.2 |
| mardayedyāmamātraṃ tu caṇamātrā vaṭī kṛtā // | Kontext |
| RMañj, 6, 139.2 |
| tintiḍīrasasaṃmardyaṃ guñjāmātravaṭī kṛtā // | Kontext |
| RMañj, 6, 222.1 |
| dinānte vaṭikā kāryā māṣamātrā pramehahā / | Kontext |
| RMañj, 6, 266.1 |
| bhāgāṃstriṃśadguḍasyāpi kṣaudreṇa guṭikā kṛtā / | Kontext |
| RMañj, 6, 277.1 |
| pippalīmadhusaṃyuktaṃ hyanupānaṃ prakalpayet / | Kontext |
| RMañj, 6, 279.1 |
| bhasma kuryādrasendrasya navārkakiraṇopamam / | Kontext |
| RMañj, 6, 297.1 |
| dinaikaṃ śālmalidrāvair mardayitvā vaṭīṃ kṛtām / | Kontext |
| RMañj, 6, 332.2 |
| bhasmasūtaṃ bhasmavaṅgaṃ bhāgaikaikaṃ prakalpayet // | Kontext |
| RPSudh, 1, 48.3 |
| mṛṇmayī sthālikā kāryā cocchritā tu ṣaḍaṃgulā // | Kontext |
| RPSudh, 1, 49.2 |
| iyanmānā dvitīyā ca kartavyā sthālikā śubhā // | Kontext |
| RPSudh, 1, 78.2 |
| karoṭividhinā samyak kartavyaṃ lohasaṃpuṭam // | Kontext |
| RPSudh, 1, 121.2 |
| mukhe suvistṛtā kāryā caturaṃgulasaṃmitā // | Kontext |
| RPSudh, 1, 125.2 |
| rasasya ṣoḍaśāṃśena caiteṣāṃ kalkamādiśet // | Kontext |
| RPSudh, 1, 126.2 |
| sāraṇārthe kṛtaṃ tailaṃ tasmin taile supācayet // | Kontext |
| RPSudh, 1, 156.1 |
| mṛṇmūṣā ca prakartavyā raktavargeṇa lepitā / | Kontext |
| RPSudh, 10, 11.1 |
| tayā yā racitā mūṣā yogamūṣeti kathyate / | Kontext |
| RPSudh, 10, 12.2 |
| tanmṛdā racitā mūṣā gāramūṣeti kathyate // | Kontext |
| RPSudh, 10, 14.2 |
| raktavargayutā mṛtsnākāritā mūṣikā śubhā // | Kontext |
| RPSudh, 10, 17.1 |
| viḍena racitā yā tu viḍenaiva pralepitā / | Kontext |
| RPSudh, 10, 19.1 |
| saṃsthitā pakṣamātraṃ hi paścānmūṣā kṛtā tayā / | Kontext |
| RPSudh, 2, 19.1 |
| vajramūṣā tataḥ kāryā sudṛḍhā masṛṇīkṛtā / | Kontext |
| RPSudh, 2, 25.1 |
| tasyāḥ prakalpayenmūṣāṃ sūtakaṃ tatra nikṣipet / | Kontext |
| RPSudh, 2, 60.2 |
| kṛtvā mūṣāṃ samāṃ śuddhāṃ dahanopalanirmitām // | Kontext |
| RPSudh, 2, 60.2 |
| kṛtvā mūṣāṃ samāṃ śuddhāṃ dahanopalanirmitām // | Kontext |
| RPSudh, 2, 61.2 |
| pidhānaṃ tādṛśaṃ kuryānmukhaṃ tenātha rundhayet // | Kontext |
| RPSudh, 2, 72.1 |
| bhūrjavatsūkṣmapatrāṇi kārayetkanakasya ca / | Kontext |
| RPSudh, 2, 80.2 |
| cāṃgerīsvarasenaiva piṣṭikāṃ kārayed budhaḥ // | Kontext |
| RPSudh, 2, 104.1 |
| pakvamūṣā prakartavyā golaṃ garbhe niveśayet / | Kontext |
| RPSudh, 3, 7.2 |
| uditadhātugaṇasya ca mūṣikāṃ kuru viṣaṃ viniveśaya tatra vai // | Kontext |
| RPSudh, 3, 14.2 |
| vimalalohamaye kṛtakharpare hyamalasārarajaḥ parimucyatām // | Kontext |
| RPSudh, 3, 23.1 |
| mṛdumṛdā racitā masṛṇeṣṭikā upari gartavareṇa ca saṃyutā / | Kontext |
| RPSudh, 3, 27.2 |
| dṛḍhatarāmupakalpaya parpaṭīṃ vasanabaddhakṛtāmapi poṭalīm // | Kontext |
| RPSudh, 3, 32.2 |
| karamitā sukṛtāpi hi cuhlikā hyupari tatra niveśaya ca bhājanaṃ // | Kontext |
| RPSudh, 3, 36.1 |
| mṛdumṛdā parikalpitamūṣikāṃ rasamitāṅgulikāṃ bhuvi saṃnyaset / | Kontext |
| RPSudh, 3, 40.2 |
| drutamayaṃ ca sadāyasabhājane tadanu sūtakṛtāṃ varakajjalīm // | Kontext |
| RPSudh, 3, 56.1 |
| kāryā tataḥ kajjalikā vimardya tāṃ drāvayellohamaye supātre / | Kontext |
| RPSudh, 3, 61.1 |
| rasena sārdhaṃ hi kumārikāyā mūṣāṃ vidadhyādravigharmaśoṣitām / | Kontext |
| RPSudh, 4, 8.1 |
| hīnavarṇasya hemnaśca patrāṇyeva tu kārayet / | Kontext |
| RPSudh, 4, 9.2 |
| āraṇyotpalakaiḥ kāryā koṣṭhikā nātivistṛtā // | Kontext |
| RPSudh, 4, 37.1 |
| kṛtvā tāmrasya patrāṇi kanyāpatre niveśayet / | Kontext |
| RPSudh, 4, 38.1 |
| sūtagaṃdhakayoḥ piṣṭiḥ kāryā cātimanoramā / | Kontext |
| RPSudh, 4, 41.0 |
| cūrṇaṃ kajjalasaṃkāśaṃ kārayenmatimān bhiṣak // | Kontext |
| RPSudh, 4, 44.2 |
| śuddhatāmrasya patrāṇi kartavyāni prayatnataḥ // | Kontext |
| RPSudh, 4, 84.2 |
| śuddhabaṃgasya patrāṇi samānyeva tu kārayet // | Kontext |
| RPSudh, 4, 87.1 |
| pūrvaṃ prakalpitaṃ cūrṇaṃ tatropari ca vinyaset / | Kontext |
| RPSudh, 5, 37.1 |
| dhānyābhrakaṃ tataḥ kṛtvā dvātriṃśatpalamātrakam / | Kontext |
| RPSudh, 5, 77.2 |
| anayormudraikā kāryā śūlaghnī sā bhavet khalu // | Kontext |
| RPSudh, 5, 78.2 |
| rājñāṃ sadaiva rakṣārthaṃ vidhātavyā sumudrikā // | Kontext |
| RRÅ, R.kh., 3, 31.1 |
| kṛtvā tanmadhyataḥ kṣiptvā sampuṭaṃ cāndhayetpunaḥ / | Kontext |
| RRÅ, R.kh., 4, 22.1 |
| kṛtvā ṣaḍaṅgulāṃ mūṣāṃ supakvāṃ mṛnmayīṃ dṛḍhām / | Kontext |
| RRÅ, R.kh., 4, 39.3 |
| apakvā sudṛḍhā kāryā sikatābhāṇḍamadhyagā // | Kontext |
| RRÅ, R.kh., 6, 8.1 |
| bhāvayedaṣṭayāmaṃ taddhānyābhraṃ kārayetsudhīḥ / | Kontext |
| RRÅ, R.kh., 7, 46.1 |
| dṛḍhaṃ mardyaṃ vaṭīṃ kuryātkarṣamātraṃ tu śoṣayet / | Kontext |
| RRÅ, R.kh., 8, 12.1 |
| svarṇārdhaṃ pāradaṃ dattvā kuryādyatnena piṣṭikām / | Kontext |
| RRÅ, R.kh., 8, 92.2 |
| kṛtakalkena saṃlipya vaṃgapatrāṇi mārayet // | Kontext |
| RRÅ, R.kh., 9, 7.1 |
| kṛtvā patrāṇi taptāni saptavārāṇi secayet / | Kontext |
| RRÅ, R.kh., 9, 20.2 |
| ciñcāpatranibhāṃ kuryāttrividhaṃ lohapatrakam // | Kontext |
| RRÅ, R.kh., 9, 47.1 |
| śuddhasūtaṃ dvidhā gandhaṃ kṛtvā khalve tu kajjalīm / | Kontext |
| RRÅ, V.kh., 10, 1.1 |
| lohair mahārasavarair viḍapakvabījaṃ kṛtvātha pāradavare vidhivacca jāryam / | Kontext |
| RRÅ, V.kh., 10, 18.2 |
| sarvaṃ caturguṇair mūtraiśchāgajaiḥ kvāthamācaret // | Kontext |
| RRÅ, V.kh., 10, 79.2 |
| tīvrānalo nāma biḍo vihito hemajāraṇe // | Kontext |
| RRÅ, V.kh., 12, 27.1 |
| madhyagartasamāyuktaṃ kārayediṣṭikādvayam / | Kontext |
| RRÅ, V.kh., 12, 84.1 |
| kartavyaṃ sūtarāje tu tadvad bhavati kāṃcanam / | Kontext |
| RRÅ, V.kh., 12, 85.2 |
| saṃsārya tadrasavare varavārtikendraḥ kuryānmahākanakabhārasahasrasaṃkhyam // | Kontext |
| RRÅ, V.kh., 14, 1.2 |
| vijñāya yastu matimān sa tu vārtikendraścaṃdrārkavedhavidhinā kanakaṃ karoti // | Kontext |
| RRÅ, V.kh., 14, 29.2 |
| dṛḍhā lohamayī kuryādanayā sadṛśī parā // | Kontext |
| RRÅ, V.kh., 14, 93.1 |
| mṛtabaṃgaṃ tālasattvaṃ samaṃ cūrṇaṃ prakalpayet / | Kontext |
| RRÅ, V.kh., 14, 96.2 |
| caturthaṃ tāramākṣīkaṃ samaṃ cūrṇaṃ prakalpayet // | Kontext |
| RRÅ, V.kh., 14, 106.1 |
| itthaṃ rase kanakabījamanantayogaiḥ kṛtvā bhiṣak tamakhilaṃ vidhivacca jāryam / | Kontext |
| RRÅ, V.kh., 15, 39.1 |
| tatastasyaiva patrāṇi kaṇṭavedhyāni kārayet / | Kontext |
| RRÅ, V.kh., 15, 42.1 |
| anena kārayedvartiṃ bahiḥ sūtreṇa veṣṭayet / | Kontext |
| RRÅ, V.kh., 15, 122.2 |
| karoti kanakaṃ divyaṃ devābharaṇamuttamam // | Kontext |
| RRÅ, V.kh., 15, 128.2 |
| jīrṇe raṃjanasāraṇāmukhamatho baddhvātha baddhvā rasaṃ kuryātkāṃcanamabhramerusadṛśaṃ dānāya bhogāya vai // | Kontext |
| RRÅ, V.kh., 16, 10.1 |
| kaṃkuṣṭhaṃ taddravaṃ tulyaṃ kṛtvā satvaṃ samāharet / | Kontext |
| RRÅ, V.kh., 17, 73.1 |
| ityevaṃ drutisaṃcayaṃ samucitaiḥ sārātisārair mataiḥ kṛtvā vārtikapuṃgavo'tra satataṃ śrīpārade melayet / | Kontext |
| RRÅ, V.kh., 17, 73.2 |
| tenaivādbhutabhakṣaṇaṃ sukanakaṃ kṛtvātha vidvadvare deyaṃ dīnajane ca duḥkhavimukhaṃ kuryātsamastaṃ jagat // | Kontext |
| RRÅ, V.kh., 18, 1.2 |
| atha pavikṛtabījaṃ ratnagarbhaṃ drutaṃ vā carati yadi rasendraḥ syāttadā śabdavedhī // | Kontext |
| RRÅ, V.kh., 18, 124.2 |
| tato jyotiṣmatītaile dhṛtvā vartiṃ kalpayet // | Kontext |
| RRÅ, V.kh., 18, 139.3 |
| caṃdrārke śatavedhī syātkāṃcanaṃ kurute śubham // | Kontext |
| RRÅ, V.kh., 19, 1.1 |
| saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai / | Kontext |
| RRÅ, V.kh., 19, 9.1 |
| mañjiṣṭhāṃ tālakaṃ nīlī samacūrṇaṃ prakalpayet / | Kontext |
| RRÅ, V.kh., 19, 25.1 |
| protayed aśvavālena mālāṃ kṛtvātha śoṣayet / | Kontext |
| RRÅ, V.kh., 19, 33.1 |
| dagdhaśaṃkhaṃ ca daradaṃ samaṃ cūrṇaṃ prakalpayet / | Kontext |
| RRÅ, V.kh., 19, 110.1 |
| taccūrṇamikṣudaṇḍasya kṛtanālasya codare / | Kontext |
| RRÅ, V.kh., 19, 122.2 |
| dinamekaṃ prayatnena vartikāṃ tena kārayet // | Kontext |
| RRÅ, V.kh., 19, 131.3 |
| drutiḥ kāryā sugandhānāṃ gaṃdhavādeṣu yojayet // | Kontext |
| RRÅ, V.kh., 2, 24.1 |
| muniśca hayamūtreṇa kaṣāyaṃ kārayecchubham / | Kontext |
| RRÅ, V.kh., 20, 12.2 |
| jalakumbhyā dalairmūṣāṃ kṛtvā tatra kṣipettu tat // | Kontext |
| RRÅ, V.kh., 20, 18.1 |
| kṛtvā tāmramayaṃ cakraṃ vistīrṇaṃ caturaṅgulam / | Kontext |
| RRÅ, V.kh., 20, 19.1 |
| gaṃdhakaṃ pāradaṃ tutthaṃ kuryātkhalvena kajjalīm / | Kontext |
| RRÅ, V.kh., 20, 45.2 |
| samaṃ mardyodakenaiva mūṣāṃ tenaiva kārayet // | Kontext |
| RRÅ, V.kh., 20, 131.1 |
| ravisaṃkhyāṃśakaṃ śulbaṃ dattvā piṣṭiṃ ca kārayet / | Kontext |
| RRÅ, V.kh., 20, 136.1 |
| rasātpādāṃśakaṃ hemapiṣṭiṃ kuryācca sundarām / | Kontext |
| RRÅ, V.kh., 3, 24.1 |
| tena koṣṭhaṃ vaṅkanālaṃ vajramūṣāṃ ca kārayet / | Kontext |
| RRÅ, V.kh., 4, 85.1 |
| rasakaṃ nāgasaṃtulyaṃ ruddhvā khoṭaṃ prakārayet / | Kontext |
| RRÅ, V.kh., 4, 150.1 |
| rasakaṃ nāgasaṃtulyaṃ ruddhvā khoṭaṃ prakārayet / | Kontext |
| RRÅ, V.kh., 6, 28.2 |
| śuddhanāgapalaikena mūṣā kāryā suvartulā // | Kontext |
| RRÅ, V.kh., 6, 115.2 |
| pṛthaksūtena tulyena gandhapiṣṭīṃ tu kārayet // | Kontext |
| RRÅ, V.kh., 7, 1.2 |
| khoṭabandhakṛtavidrutiṃ tathā vedhayuktirakhilā nigadyate // | Kontext |
| RRÅ, V.kh., 7, 23.1 |
| ityevaṃ sarvasattvaiśca piṣṭikāṃ kārayetpṛthak / | Kontext |
| RRÅ, V.kh., 7, 24.2 |
| pūrvavatkārayetpiṣṭīṃ tadvatkhoṭaṃ ca śodhayet // | Kontext |
| RRÅ, V.kh., 7, 25.1 |
| ityevaṃ piṣṭikhoṭāni kṛtvā sarvatra yojayet / | Kontext |
| RRÅ, V.kh., 7, 40.2 |
| amlavargeṇa saṃyuktaṃ mardyaṃ piṇḍaṃ tu kalpayet // | Kontext |
| RRÅ, V.kh., 8, 42.2 |
| tathaiva tārasūtena piṣṭīkhoṭaṃ tu kārayet // | Kontext |
| RRÅ, V.kh., 8, 51.1 |
| tatkhoṭaṃ tīkṣṇacūrṇaṃ ca samabhāgaṃ prakalpayet / | Kontext |
| RRÅ, V.kh., 8, 72.1 |
| vajreṇa sāritaṃ yattu sūtabhasma purā kṛtam / | Kontext |
| RRÅ, V.kh., 8, 107.1 |
| samāvartya kṛtaṃ khoṭaṃ same tāre vimiśrayet / | Kontext |
| RRÅ, V.kh., 8, 139.1 |
| nānāvidhāni kāryāṇi bhūṣaṇāni dalena vai / | Kontext |
| RRÅ, V.kh., 9, 12.2 |
| dinaikaṃ śodhitaṃ piṣṭam ekaikāṃ kārayedvaṭīm // | Kontext |
| RRÅ, V.kh., 9, 13.2 |
| amlena kārayetpiṣṭīṃ tadgarbhe tāṃ kṣipedvaṭīm // | Kontext |
| RRÅ, V.kh., 9, 54.2 |
| caturthaṃ raktabhasmāpi pūrvaṃ vajreṇa yatkṛtam // | Kontext |
| RRÅ, V.kh., 9, 131.1 |
| ityevaṃ viṣṭikhoṭaṃ parirasam aparaṃ saṃkaraiḥ khoṭabaddhaṃ jātaṃ taddrāvitaṃ vai mṛtamatha vimalaṃ svarṇarāśiṃ karoti / | Kontext |
| RRS, 10, 9.2 |
| kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte // | Kontext |
| RRS, 10, 11.1 |
| tayā yā vihitā mūṣā yogamūṣeti kathyate / | Kontext |
| RRS, 10, 14.2 |
| kṛṣṇamṛdbhiḥ kṛtā mūṣā gāramūṣetyudāhṛtā / | Kontext |
| RRS, 10, 15.2 |
| gārā ca mṛttikātulyā sarvair etair vinirmitā / | Kontext |
| RRS, 10, 16.2 |
| mṛttayā sādhitā mūṣā kṣitikhecaralepitā / | Kontext |
| RRS, 10, 17.2 |
| mṛt tayā sādhitā mūṣā kṣitikhecaralepitā / | Kontext |
| RRS, 10, 18.1 |
| tattadbhedamṛdodbhūtā tattadviḍavilepitā / | Kontext |
| RRS, 10, 45.1 |
| mūṣāmṛdbhir vidhātavyam aratnipramitaṃ dṛḍham / | Kontext |
| RRS, 11, 94.2 |
| tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā // | Kontext |
| RRS, 11, 114.2 |
| kṛtvā sūtaṃ puṭayed dṛḍhamūṣāyāṃ bhavedbhasma // | Kontext |
| RRS, 2, 3.1 |
| rājahastād adhastād yatsamānītaṃ ghanaṃ khaneḥ / | Kontext |
| RRS, 2, 17.2 |
| tato dhānyābhrakaṃ kṛtvā piṣṭvā matsyākṣikārasaiḥ // | Kontext |
| RRS, 2, 131.2 |
| mudrikeyaṃ vidhātavyā dṛṣṭapratyayakārikā // | Kontext |
| RRS, 3, 99.2 |
| kāravallīdalāmbhobhirmūṣāṃ kṛtvātra nikṣipet // | Kontext |
| RRS, 4, 44.1 |
| madanasya phalodbhūtarasena kṣoṇināgakaiḥ / | Kontext |
| RRS, 4, 44.2 |
| kṛtakalkena saṃlipya puṭedviṃśativārakam / | Kontext |
| RRS, 5, 14.1 |
| kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet / | Kontext |
| RRS, 5, 64.1 |
| vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām / | Kontext |
| RRS, 5, 118.3 |
| śoṇitaṃ jāyate bhasma kṛtasindūravibhramam // | Kontext |
| RRS, 5, 119.1 |
| yadvā tīkṣṇadalodbhūtaṃ rajaśca triphalājalaiḥ / | Kontext |
| RRS, 5, 136.1 |
| svarṇādīnmārayedevaṃ cūrṇaṃ kṛtvā ca lohavat / | Kontext |
| RRS, 5, 159.3 |
| mardayitvā caredbhasma tadrasādiṣu śasyate // | Kontext |
| RRS, 5, 228.1 |
| tataḥ kharparake kṣiptvā bharjayitvā maṣīṃ caret / | Kontext |
| RRS, 5, 231.2 |
| taddhautāmbuvilepitaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham // | Kontext |
| RRS, 5, 243.1 |
| kṛṣṇāyāḥ kākatuṇḍyāśca bījacūrṇāni kārayet / | Kontext |
| RRS, 7, 10.2 |
| vaiṇavībhiḥ śalākābhirnirmitā grathitā guṇaiḥ / | Kontext |
| RRS, 7, 12.2 |
| caturaṅgulavistārayuktayā nirmitā śubhā // | Kontext |
| RRS, 8, 12.0 |
| svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam // | Kontext |
| RRS, 8, 16.1 |
| evameva prakartavyā tāraraktī manoharā / | Kontext |
| RRS, 8, 46.0 |
| itthaṃ hi capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ // | Kontext |
| RRS, 9, 17.1 |
| lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ / | Kontext |
| RRS, 9, 20.1 |
| sthālikāyāṃ pidhāyordhvaṃ sthālīmanyāṃ dṛḍhāṃ kuru / | Kontext |
| RRS, 9, 60.1 |
| lehavat kṛtababbūlakvāthena parimarditam / | Kontext |
| RRS, 9, 67.1 |
| vidhāyāṣṭāṅgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam / | Kontext |
| RRS, 9, 80.0 |
| nirudgārau sumasṛṇau kāryau putrikayā yutau // | Kontext |
| RRS, 9, 87.3 |
| kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ // | Kontext |
| RSK, 1, 20.1 |
| kāryaṃ sthālīdvayaṃ madhye sarvataḥ ṣoḍaśāṅgulam / | Kontext |
| RSK, 2, 31.1 |
| vaṅgavannāgabhasmāpi kṛtvādau tatsamāṃ śilām / | Kontext |
| ŚdhSaṃh, 2, 11, 28.2 |
| sūkṣmāṇi tāmrapatrāṇi kṛtvā saṃsvedayedbudhaḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 30.1 |
| gandhakenāmlaghṛṣṭena tasya kuryācca golakam / | Kontext |
| ŚdhSaṃh, 2, 11, 48.2 |
| sūtakāddviguṇaṃ gandhaṃ dattvā kuryācca kajjalīm // | Kontext |
| ŚdhSaṃh, 2, 11, 61.2 |
| kṛtvā dhānyābhrakaṃ tattu śoṣayitvātha mardayet // | Kontext |
| ŚdhSaṃh, 2, 12, 59.2 |
| tathā gandhasya bhāgau dvau kuryātkajjalikāṃ tayoḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 86.2 |
| bhūrjavat tanupattrāṇi hemnaḥ sūkṣmāṇi kārayet // | Kontext |
| ŚdhSaṃh, 2, 12, 97.1 |
| sūtātpādapramāṇena hemnaḥ piṣṭaṃ prakalpayet / | Kontext |
| ŚdhSaṃh, 2, 12, 107.2 |
| tayośca piṣṭikāṃ kṛtvā gandho dvādaśabhāgikaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 108.1 |
| kuryātkajjalikāṃ teṣāṃ muktābhāgāśca ṣoḍaśa / | Kontext |
| ŚdhSaṃh, 2, 12, 153.2 |
| śuddhaṃ sūtaṃ dvidhā gandhaṃ kuryātkhalvena kajjalīm // | Kontext |
| ŚdhSaṃh, 2, 12, 182.1 |
| catuḥṣaṣṭiḥ karañjasya bījacūrṇaṃ prakalpayet / | Kontext |
| ŚdhSaṃh, 2, 12, 239.1 |
| raso gandhastrikarṣaḥ syāt kuryātkajjalikāṃ tayoḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 276.1 |
| kṣipetkajjalikāṃ kuryāttatra tīkṣṇabhavaṃ rajaḥ / | Kontext |