| ÅK, 1, 25, 16.2 |
| taddvayaṃ dvipalaṃ vātha tāmrabhasma paladvayam // | Context |
| ÅK, 1, 25, 16.2 |
| taddvayaṃ dvipalaṃ vātha tāmrabhasma paladvayam // | Context |
| ÅK, 1, 25, 16.2 |
| taddvayaṃ dvipalaṃ vātha tāmrabhasma paladvayam // | Context |
| ÅK, 1, 25, 20.2 |
| tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam // | Context |
| ÅK, 1, 25, 114.2 |
| dvāvetau svedasaṃnyāsau rasarājasya niścitam // | Context |
| ÅK, 1, 26, 14.1 |
| yantre lohamaye pātre pārśvayorvalayadvayam / | Context |
| ÅK, 1, 26, 16.1 |
| dviyāmaṃ svedayedevaṃ rasotthāpanahetave / | Context |
| ÅK, 1, 26, 78.1 |
| kaṇṭhādho dvyaṅgule deśe jātādhāraṃ ca tatra ca / | Context |
| ÅK, 1, 26, 118.1 |
| hastamātrāyataṃ gartaṃ vitastidvayanimnakam / | Context |
| ÅK, 1, 26, 119.1 |
| vitastidvayam koṣṭhyāmāpūrayecchubhām / | Context |
| ÅK, 1, 26, 172.1 |
| nirdiṣṭā mallamūṣā yā malladvitayasampuṭāt / | Context |
| ÅK, 1, 26, 206.2 |
| śikhitraistāṃ samāpūrya dhamedbhastrādvayena ca // | Context |
| ÅK, 1, 26, 223.2 |
| nimnavistarataḥ kuṇḍe dvihaste caturaśrake // | Context |
| BhPr, 1, 8, 11.3 |
| viṣadvayakṣayonmādatridoṣajvaraśoṣajit // | Context |
| BhPr, 1, 8, 69.2 |
| upadhāturbhavetkāṃsyaṃ dvayostaraṇiraṅgayoḥ // | Context |
| BhPr, 1, 8, 96.2 |
| upādhijau dvau trapunāgayogajau doṣau rasendre kathitau munīśvaraiḥ // | Context |
| BhPr, 1, 8, 139.2 |
| kiṃtu dvayorañjanayoḥ śreṣṭhaṃ srotoñjanaṃ smṛtam // | Context |
| BhPr, 1, 8, 146.1 |
| gairikadvitayaṃ snigdhaṃ madhuraṃ tuvaraṃ himam / | Context |
| BhPr, 1, 8, 148.2 |
| khaṭī gaurakhaṭī dve ca guṇaistulye prakīrtite // | Context |
| BhPr, 2, 3, 12.1 |
| kāñcanāratvacaḥ kalkairmūṣāyugmaṃ prakalpayet / | Context |
| BhPr, 2, 3, 19.3 |
| viṣadvayakṣayonmādatridoṣajvaraśoṣajit // | Context |
| BhPr, 2, 3, 22.1 |
| gambhīre vistṛte kuṇḍe dvihaste caturasrake / | Context |
| BhPr, 2, 3, 76.1 |
| tato dviyāmamātreṇa vaṅgaṃ bhasma prajāyate / | Context |
| BhPr, 2, 3, 85.2 |
| kāñcikena dvayaṃ piṣṭvā pacedgajapuṭena ca // | Context |
| BhPr, 2, 3, 94.2 |
| mardayetkanyakādravair yāmayugmaṃ tataḥ puṭet / | Context |
| BhPr, 2, 3, 97.1 |
| dvayoḥ samaṃ lauhacūrṇaṃ mardayetkanyakādravaiḥ / | Context |
| BhPr, 2, 3, 97.2 |
| yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake // | Context |
| BhPr, 2, 3, 98.2 |
| yāmadvayādbhaveduṣṇaṃ dhānyarāśau nyasettataḥ // | Context |
| BhPr, 2, 3, 123.2 |
| evaṃ puṭadvayātkāṃsyaṃ rītiśca mriyate dhruvam // | Context |
| BhPr, 2, 3, 132.2 |
| evaṃ punaḥpunarnītaṃ dvimāsābhyāṃ śilājatu // | Context |
| BhPr, 2, 3, 175.1 |
| apāmārgasya bījānāṃ mūṣāyugmaṃ prakalpayet / | Context |
| BhPr, 2, 3, 179.2 |
| taddugdhaghṛṣṭahiṅgośca mūṣāyugmaṃ prakalpayet // | Context |
| BhPr, 2, 3, 256.2 |
| māsadvayāttathā cūrṇaṃ labhate hīnavīryatām // | Context |
| KaiNigh, 2, 117.2 |
| sapāṃśukṛṣṇalavaṇair dvitryādi lavaṇaṃ kramāt // | Context |
| RAdhy, 1, 14.2 |
| tṛtīyo jalajātaśca dvau dvau ca nāgavaṅgajau // | Context |
| RAdhy, 1, 14.2 |
| tṛtīyo jalajātaśca dvau dvau ca nāgavaṅgajau // | Context |
| RAdhy, 1, 15.2 |
| yādṛśā ca tarā dugdhe tadrūpe dve kapālike // | Context |
| RAdhy, 1, 57.2 |
| sūtamabhraṃ dvayaṃ mardyaṃ kāñjikena samantataḥ // | Context |
| RAdhy, 1, 65.2 |
| dvayaṃ tathaiva sampiṣya pīṭhī kāryā ca pūrvavat // | Context |
| RAdhy, 1, 112.2 |
| sṛṣṭyambujair nirodhāt taladvayaprāyo na khaṇḍaḥ syāt // | Context |
| RAdhy, 1, 196.1 |
| kumbhasyādhaḥ kṛte chidre dvigranthiṃ dorakaṃ kṣipet / | Context |
| RAdhy, 1, 211.2 |
| dvighnāḥ śuddhaśilāyāste bhṛśaṃ cūrṇīkṛtā muhuḥ // | Context |
| RAdhy, 1, 224.1 |
| jīvaśulvasya bhāgaikaṃ dvau bhāgau śuddhahemajau / | Context |
| RAdhy, 1, 229.2 |
| gṛhītvā madhyamāṃ phāḍīṃ pakṣaphāḍīdvayaṃ tyajet // | Context |
| RAdhy, 1, 232.1 |
| palaikaṃ tīkṣṇalohasya kāṃsyasyāpi paladvayam / | Context |
| RAdhy, 1, 272.2 |
| śuddhagandhakacūrṇaṃ ca tāmrācca dviguṇīkṛtam // | Context |
| RAdhy, 1, 273.2 |
| tasya pūpādvayasyāntaḥ prakṣipet tāmrapattrakam // | Context |
| RAdhy, 1, 322.1 |
| agniṣṭaṃ copari kṣiptvā jvālayed ghaṭikādvayam / | Context |
| RAdhy, 1, 324.2 |
| prakāradvayasaṃśuddho'dhikṛto rasakarmaṇi // | Context |
| RAdhy, 1, 329.2 |
| prakāradvayaṃ saṃdṛṣṭvā pīṭhī gandhakasambhavā // | Context |
| RAdhy, 1, 338.1 |
| kṣipetpañcamaṇān sthālyāṃ yasyāṃ matighaṭadvayam / | Context |
| RAdhy, 1, 365.1 |
| śuddhasūtasya caturo vallān piṣṭvā ghaṭīdvayam / | Context |
| RAdhy, 1, 377.1 |
| tajjñena svedanīyāni yāmayugmaṃ haṭhāgninā / | Context |
| RAdhy, 1, 379.1 |
| yaṃtre yaṃtre punastāni svedyāni praharadvayam / | Context |
| RAdhy, 1, 379.2 |
| luṇayuktyā tu nālena dvivelaṃ svedayettataḥ // | Context |
| RAdhy, 1, 393.2 |
| yāmaṃ khalve dvayaṃ piṣṭvā nimbukena rasena ca // | Context |
| RAdhy, 1, 397.2 |
| mīṇapūpādvayaṃ kṛtvā caikasyāṃ pīṭhikāṃ kṣipet // | Context |
| RAdhy, 1, 404.2 |
| piṣṭamadhyāt susūkṣmaṃ ca grāhayenmāṇakadvayam // | Context |
| RAdhy, 1, 410.1 |
| vallānāṃ pallikāpīṭhī dvau karṣau madhudugdhayoḥ / | Context |
| RAdhy, 1, 414.1 |
| śvetadhānyābhrakaṃ cūrṇaṃ gadyāṇadvayasaṃmitam / | Context |
| RAdhy, 1, 422.1 |
| dvayaṃ saṃmardya saṃmardya piṇḍaṃ kṛtvā dṛḍhaṃ tataḥ / | Context |
| RAdhy, 1, 433.1 |
| dvayoraikyeṇa niṣpanno vajraṣoṭo'yamadbhutaḥ / | Context |
| RAdhy, 1, 460.2 |
| evaṃ saṃkhyātrayāṇāṃ syād dvipañcāśatśatadvayam // | Context |
| RAdhy, 1, 468.1 |
| mṛdvagnau svedayettena dolāyantre dinadvayam / | Context |
| RArṇ, 1, 34.2 |
| dvayośca yo raso devi mahāmaithunasambhavaḥ // | Context |
| RArṇ, 10, 35.2 |
| śubhasya tu sahasre dve bhāra ekaḥ prakīrtitaḥ // | Context |
| RArṇ, 10, 36.1 |
| dve sahasre palānāṃ tu sahasraṃ śatameva vā / | Context |
| RArṇ, 11, 173.3 |
| dadyāt karīṣatuṣayoḥ prasṛtidvitayena ca // | Context |
| RArṇ, 11, 190.2 |
| śilābhāgadvayaṃ caikaṃ sindhusauvarcalaṃ bhavet // | Context |
| RArṇ, 12, 30.1 |
| dvisaptāhaṃ rase tasyā mardanādvaravarṇini / | Context |
| RArṇ, 12, 245.3 |
| dinamekaṃ tathā sūtaṃ svarṇamāṣadvayānvitam / | Context |
| RArṇ, 12, 270.2 |
| māsadvayaprayogeṇa jīvedvarṣaśatatrayam // | Context |
| RArṇ, 12, 272.1 |
| dvivāraṃ tu dhameddevi syāccaturdaśavarṇakam / | Context |
| RArṇ, 12, 286.2 |
| tasya paścimato devi yojanadvitaye punaḥ / | Context |
| RArṇ, 12, 352.1 |
| pañcatāraṃ varārohe sūtakaṃ dvayameva ca / | Context |
| RArṇ, 12, 375.1 |
| tinduke dvisahasrāyuḥ jambīre trisahasrakam / | Context |
| RArṇ, 14, 26.2 |
| māsadvayaṃ tu vaktrasthā jīveccandrārkatārakam // | Context |
| RArṇ, 14, 102.2 |
| dvau bhāgau drutasūtasya sarvam ekatra mardayet // | Context |
| RArṇ, 14, 107.2 |
| dvipalaṃ mṛtavaṅgasya tāracūrṇapaladvayam // | Context |
| RArṇ, 14, 107.2 |
| dvipalaṃ mṛtavaṅgasya tāracūrṇapaladvayam // | Context |
| RArṇ, 14, 108.1 |
| dvipalaṃ gandhakaṃ dadyāt palaikaṃ ṭaṅkaṇasya ca / | Context |
| RArṇ, 14, 121.1 |
| bhasmasūtapalaikaṃ ca vaṅgabhasmapaladvayam / | Context |
| RArṇ, 14, 121.2 |
| dve pale mṛtatārasya sattvabhasmapaladvayam // | Context |
| RArṇ, 14, 121.2 |
| dve pale mṛtatārasya sattvabhasmapaladvayam // | Context |
| RArṇ, 14, 130.1 |
| bhasmasūtapalaikaṃ ca śvetābhrakapaladvayam / | Context |
| RArṇ, 14, 132.1 |
| kṛṣṇābhrakapalaikaṃ tu dve pale mṛtasūtakam / | Context |
| RArṇ, 15, 22.2 |
| ekatra mardayet khalle cūrṇaṃ ca bhavati dvayam // | Context |
| RArṇ, 15, 81.1 |
| dvipale brāhmamāyuṣyaṃ tripale vaiṣṇavaṃ bhavet / | Context |
| RArṇ, 15, 109.2 |
| dvipalaṃ tālakaṃ caiva unmattarasamarditam / | Context |
| RArṇ, 15, 110.2 |
| dve pale śuddhasūtasya dinamekaṃ tu tena vai // | Context |
| RArṇ, 15, 112.2 |
| paladvayaṃ kunaṭyāśca sarvamekatra mardayet / | Context |
| RArṇ, 15, 115.2 |
| paladvayaṃ kunaṭyāśca sarvamekatra mardayet / | Context |
| RArṇ, 15, 117.1 |
| unmattakarasenaiva mardayet praharadvayam / | Context |
| RArṇ, 15, 121.1 |
| bījadvayaṃ palāśasya palamekaṃ tu sūtakam / | Context |
| RArṇ, 15, 134.2 |
| abhrakaṃ drutisattvaṃ vā mardayet praharadvayam // | Context |
| RArṇ, 15, 198.1 |
| śaṃkarasya dvibhāgaṃ tu pāradasya trayaṃ tathā / | Context |
| RArṇ, 16, 9.1 |
| evaṃ baddhaṃ drutaṃ kṛtvā samadvitriguṇādikam / | Context |
| RArṇ, 16, 37.1 |
| athavā tīkṣṇabhāgau dvau trayo ghoṣā navoragāḥ / | Context |
| RArṇ, 16, 38.1 |
| athavā devadeveśi mākṣikasya paladvayam / | Context |
| RArṇ, 16, 39.2 |
| tīkṣṇadvayaṃ triśulvaṃ ca hematāpyacatuṣṭayam // | Context |
| RArṇ, 16, 58.0 |
| tena varṇadvayotkarṣaḥ ṣoḍaśāṃśena jāyate // | Context |
| RArṇ, 16, 69.1 |
| mṛtasūtapalaikaṃ tu dve pale daradasya ca / | Context |
| RArṇ, 16, 84.1 |
| hemnā tu baddhaṃ guñjaikaṃ tāreṇa dve sureśvari / | Context |
| RArṇ, 16, 93.1 |
| hemābhrakasya caikaikaṃ sūtakasya dvayaṃ tathā / | Context |
| RArṇ, 16, 93.2 |
| tārābhrakasya caikaikaṃ sūtakasya dvayaṃ tathā // | Context |
| RArṇ, 16, 109.1 |
| pañcabhāgaṃ tu śulvasya dvibhāgaṃ kuñjarasya ca / | Context |
| RArṇ, 17, 14.0 |
| arivargahatau vaṅganāgau dvau krāmaṇaṃ param // | Context |
| RArṇ, 17, 21.1 |
| asya bhāgadvayaṃ grāhyaṃ tārasya bhāgapañcakam / | Context |
| RArṇ, 17, 31.2 |
| dvau bhāgau tasya śulvasya tārasyaikaṃ ca melayet // | Context |
| RArṇ, 17, 44.2 |
| pṛthagdvādaśatailasya rītikātārayor dvayoḥ // | Context |
| RArṇ, 17, 46.1 |
| tārāṣṭakaṃ tāmracatuṣkabhāgaṃ nāgadvayaṃ kāñcanamekabhāgam / | Context |
| RArṇ, 17, 60.2 |
| haridre dve varārohe chāgamūtreṇa peṣayet // | Context |
| RArṇ, 17, 62.2 |
| athavā yantrakārasya caikadvitripalakramāt // | Context |
| RArṇ, 17, 92.1 |
| rasasaindhavamekaikaṃ tilasarjīdvayaṃ dvayam / | Context |
| RArṇ, 17, 92.1 |
| rasasaindhavamekaikaṃ tilasarjīdvayaṃ dvayam / | Context |
| RArṇ, 17, 97.1 |
| guḍūcī caiva hiṃsrā ca ekadvitricaturthakaḥ / | Context |
| RArṇ, 17, 101.1 |
| trayo'yaskāntabhāgāḥ syur āratāradvayaṃ tathā / | Context |
| RArṇ, 17, 122.2 |
| jāyate kanakaṃ divyaṃ dvivarṇotkarṣaṇaṃ bhavet // | Context |
| RArṇ, 17, 159.1 |
| tilasarṣapacūrṇasya dve pale ca pradāpayet / | Context |
| RArṇ, 17, 159.2 |
| dve pale ca haridrāyā ekatraiva tu mardayet // | Context |
| RArṇ, 4, 8.1 |
| lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ / | Context |
| RArṇ, 4, 27.1 |
| dvimāsena dvitīyāṃśaṃ tṛtīyāṃśaṃ tribhirbhavet / | Context |
| RArṇ, 4, 43.1 |
| mokṣakṣārasya bhāgau dvau iṣṭakāṃśasamanvitau / | Context |
| RArṇ, 6, 14.2 |
| triṃśatpalaṃ vyomarajaḥ kṣudramatsyapaladvayam // | Context |
| RArṇ, 6, 41.1 |
| ekadvitricatuḥpañcasarvatomukhameva tat / | Context |
| RArṇ, 6, 47.1 |
| kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet / | Context |
| RArṇ, 6, 112.1 |
| yāmadvayena tadvajraṃ jāyate mṛdu niścitam / | Context |
| RArṇ, 6, 128.3 |
| śeṣe dve niṣphale varjye vaikrāntamiti saptadhā // | Context |
| RArṇ, 7, 98.1 |
| tatrāditaḥ sureśāni sāraṃ lohadvayaṃ smṛtam / | Context |
| RArṇ, 7, 142.2 |
| kumbhadvayaṃ kulatthānāṃ kāṣṭhena tiniśasya ca // | Context |
| RArṇ, 8, 4.1 |
| bhrāmakādiṣu kānteṣvapy ekadvitriguṇo hi saḥ / | Context |
| RArṇ, 8, 5.2 |
| ayutaṃ darade devi śilāyāṃ dvisahasrakam // | Context |
| RArṇ, 8, 12.2 |
| tadvajraṃ tasya deveśi rāgaṃ lakṣadvayaṃ viduḥ // | Context |
| RArṇ, 8, 56.2 |
| samadvitriguṇān tāmre vāhayedvaṅgapannagān // | Context |
| RArṇ, 9, 15.2 |
| cūlikāgandhakāsiktau dvau viḍau śataśaḥ kramāt // | Context |
| RājNigh, 13, 1.1 |
| trisvarṇaraupyatāmrāṇi trapu sīsaṃ dvirītikā / | Context |
| RājNigh, 13, 3.1 |
| sikthakaṃ ca dvikāsīsaṃ mākṣikau pañcadhāñjanam / | Context |
| RājNigh, 13, 5.1 |
| sikatā ca dvikaṅguṣṭhaṃ vimalā ca dvidhā matā / | Context |
| RājNigh, 13, 10.2 |
| āgneyaniṣkāgniśikhāni ceti netrābdhinirdhāritanāma hema // | Context |
| RājNigh, 13, 149.1 |
| dvichāyam abhrapihitaṃ karkaśaśarkarilaṃ bhinnadhūmraṃ ca / | Context |
| RājNigh, 13, 152.2 |
| svacchaṃ himaṃ haimavataṃ sudhāṃśubhaṃ sudhāṃśuratnaṃ śaranetrasaṃmitam // | Context |
| RCint, 2, 3.0 |
| no preview | Context |
| RCint, 2, 6.0 |
| tannimittakaṃ sikatāyantradvayaṃ kathyate // | Context |
| RCint, 2, 7.0 |
| no preview | Context |
| RCint, 2, 9.0 |
| asamaśakaladvayātmakalohasampuṭakena sikatāyantramadhye bhūdhare veti trilocanaḥ // | Context |
| RCint, 2, 19.1 |
| anena yantradvitayena bhūri hemābhrasattvādyapi jārayanti / | Context |
| RCint, 3, 6.2 |
| nikṣipya siddhamantreṇa rakṣitaṃ dvitrisevakaiḥ // | Context |
| RCint, 3, 22.3 |
| tathā saṃdhir dvayoḥ kāryaḥ pātanātrayayantrake // | Context |
| RCint, 3, 26.1 |
| saṃdhilepaṃ dvayoḥ kṛtvā tadyantraṃ bhuvi pūrayet / | Context |
| RCint, 3, 27.3 |
| tiryaṅmukhaṃ dvayoḥ kṛtvā tanmukhaṃ rodhayet sudhīḥ // | Context |
| RCint, 3, 36.2 |
| dviśigrubījamekatra ṭaṅkaṇena samanvitam // | Context |
| RCint, 3, 53.2 |
| āliṅgane dvau priyatvācchivaretasaḥ // | Context |
| RCint, 3, 57.2 |
| etatprakriyādvayamapi kṛtvā vyavaharantyanye // | Context |
| RCint, 3, 126.2 |
| taṃ nāgaṃ vāhayedbīje dviṣoḍaśaguṇāni ca // | Context |
| RCint, 3, 171.1 |
| dvāveva rajatayonitāmrayonitvenopacaryete / | Context |
| RCint, 3, 177.1 |
| karṣāṣṭaṅkaṇakañjalīharirasair gandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śritam / | Context |
| RCint, 3, 198.3 |
| dvitricatuḥpañcaṣaṣṭhe mahākalpāyurīśvaraḥ // | Context |
| RCint, 3, 199.2 |
| viṣṇurudraśivatvaṃ ca dvitricaturbhirāpnuyāt // | Context |
| RCint, 3, 205.1 |
| prabhāte bhakṣayetsūtaṃ pathyaṃ yāmadvayādhike / | Context |
| RCint, 4, 17.0 |
| dhānyābhrabhasmaprayogasyāruṇakṛṣṇabhedena prakāradvayaṃ vilikhyate // | Context |
| RCint, 4, 23.1 |
| dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṅkaṇasya ca / | Context |
| RCint, 5, 19.1 |
| bhāgā dvādaśa sūtasya dvau bhāgau gandhakasya ca / | Context |
| RCint, 6, 22.1 |
| gandhair ekadvitrivārān pacyante phaladarśanāt / | Context |
| RCint, 6, 29.3 |
| dvitripuṭairbhavedbhasma yojyamevaṃ rasādiṣu // | Context |
| RCint, 6, 34.2 |
| mardayedyāmayugmaṃ tu yāvatkajjalikā bhavet // | Context |
| RCint, 6, 36.2 |
| sandhirodhaṃ dvayoḥ kuryādambubhasma vilepanam // | Context |
| RCint, 6, 59.2 |
| dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ // | Context |
| RCint, 6, 60.1 |
| yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake / | Context |
| RCint, 7, 30.1 |
| prathame sārṣapī mātrā dvitīye sarṣapadvayam / | Context |
| RCint, 7, 87.2 |
| ardhagandhaṃ yāmayugmaṃ bhṛṣṭaṭaṅkārdhasaṃyutam / | Context |
| RCint, 8, 32.2 |
| dolāgataṃ pañcadinaṃ viṣamuṣṭitoye prakṣālya tatpunarapīha tathā dvivāram // | Context |
| RCint, 8, 33.2 |
| vaikrāntabhasma jayapālanavāṃśakārdhaṃ sarvair viṣaṃ dviguṇitaṃ mṛditaṃ ca khalve // | Context |
| RCint, 8, 37.2 |
| rasaṃ gandhād dvibhāgaṃ ca sikatāyantragaṃ pacet // | Context |
| RCint, 8, 106.2 |
| triphalābhāgadvitayaṃ grahaṇīyaṃ lauhapākārtham // | Context |
| RCint, 8, 110.1 |
| pākārthe tu triphalābhāgadvitaye śarāvasaṃkhyātam / | Context |
| RCint, 8, 110.2 |
| pratipalamambu samaṃ syādadhikaṃ dvābhyāṃ śarāvābhyām // | Context |
| RCint, 8, 112.2 |
| dugdhaśarāvadvitayaṃ pādair ekādikair adhikam // | Context |
| RCint, 8, 158.2 |
| lohacaturthārdhasamadvitricatuḥpañcaguṇabhāgam // | Context |
| RCint, 8, 187.1 |
| ādau raktidvitayaṃ dvitīyavṛddhau tu raktikātritayam / | Context |
| RCint, 8, 189.2 |
| sāyaṃ ca tāvadahṇo madhye māṣadvayaṃ śeṣam // | Context |
| RCint, 8, 193.2 |
| śuddhaṃ gandhaṃ taddvibhāgaṃ vimardya nimbūtoyaistāmrapatrāṇi liptvā // | Context |
| RCint, 8, 202.2 |
| pippalīviḍaṅgamaricaiḥ ślakṣṇaṃ dvitrimāṣakaṃ bhakṣyam // | Context |
| RCint, 8, 216.1 |
| dvilakṣayojanī dṛṣṭirjāyate pauṣṭikaḥ paraḥ / | Context |
| RCint, 8, 237.2 |
| śālmalyaṅghriphalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayet cūrṇāṃśā vijayā sitā dviguṇitā madhvājyamiśraṃ tu tat // | Context |
| RCint, 8, 242.1 |
| śuddhaṃ kṛṣṇābhracūrṇaṃ dvipalaparimitaṃ śāṇamānaṃ yadanyat / | Context |
| RCint, 8, 243.2 |
| pathyā dhātrī vibhītaṃ trikaṭuratha pṛthak tvarddhaśāṇaṃ dviśāṇam // | Context |
| RCint, 8, 252.2 |
| yāmadvayaṃ tataḥ paścāttadgolaṃ tāmrasampuṭe // | Context |
| RCint, 8, 268.1 |
| asya vallayugalaṃ sasitaṃ cet sevitaṃ harati mehagaṇaugham / | Context |
| RCūM, 10, 45.2 |
| samyag drutaṃ samāhṛtya dvivāraṃ pradhamet punaḥ // | Context |
| RCūM, 10, 57.2 |
| dvitrivāreṇa śudhyanti rājāvarttādidhātavaḥ // | Context |
| RCūM, 10, 132.2 |
| siddhaṃ ca kadalīkandatoye ca ghaṭikādvayam // | Context |
| RCūM, 11, 22.1 |
| ghṛtāktadarvikākṣiptaṃ dviniṣkapramitaṃ bhajet / | Context |
| RCūM, 11, 23.1 |
| kṣārāmlatailasauvīravidāhidvidalaṃ tathā / | Context |
| RCūM, 11, 26.2 |
| dviniṣkapramitaṃ gandhaṃ pītvā tailena saṃyutam // | Context |
| RCūM, 11, 43.2 |
| tālakaṃ divasadvandvaṃ mardayitvā prayatnataḥ // | Context |
| RCūM, 11, 61.2 |
| ghaṭikādvayamātraṃ hi dhmātā sattvaṃ tyajatyasau // | Context |
| RCūM, 14, 1.1 |
| śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṅgābhidhānam / | Context |
| RCūM, 14, 23.1 |
| etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim / | Context |
| RCūM, 14, 62.1 |
| bhakṣitaṃ vāmayitvātha recayitvā dviyāmataḥ / | Context |
| RCūM, 14, 70.1 |
| tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍuṃ jvaram / | Context |
| RCūM, 14, 75.1 |
| etat śrīsomadevoditaṃ guñjāyugmamitaṃ kaṇājyasahitaṃ saṃsevitaṃ hanti vai / | Context |
| RCūM, 14, 103.1 |
| tanmadhyāt sthūlakhaṇḍāni ruddhvā malladvayāntare / | Context |
| RCūM, 14, 119.1 |
| itthaṃ siddhamidaṃ lohaṃ valladvitayasaṃmitam / | Context |
| RCūM, 14, 173.1 |
| aṣṭabhāgena tāmreṇa dvibhāgakuṭilena ca / | Context |
| RCūM, 14, 187.2 |
| nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham // | Context |
| RCūM, 14, 190.2 |
| dvitrimūṣāsu caikasyāṃ sattvaṃ bhavati niścitam // | Context |
| RCūM, 14, 195.1 |
| nirudhya koṣṭhikāmadhye pradhamed ghaṭikādvayam / | Context |
| RCūM, 14, 197.1 |
| bhūnāgodbhavasattvam uttamatamaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanake kurvīta tenormikām / | Context |
| RCūM, 14, 218.1 |
| dvirātramuṣitaṃ tatra bhājane'nye vinikṣipet / | Context |
| RCūM, 14, 227.2 |
| svedayet kanduke yantre ghaṭikādvitayaṃ tataḥ // | Context |
| RCūM, 16, 13.2 |
| dvitrivāraṃ paridhmānātkṣīre'kṣīramiva dhruvam // | Context |
| RCūM, 16, 15.1 |
| yadvā dviguṇitaṃ tāpyaṃ nirvyūḍhaṃ ghanasattvake / | Context |
| RCūM, 16, 46.1 |
| siddhārthadvayamānena mūrchitas tāpyabhasmanā / | Context |
| RCūM, 16, 61.1 |
| grāsastu saptamo deyo vāradvitayayogataḥ / | Context |
| RCūM, 16, 91.1 |
| samāṃśato jāritatīkṣṇasūto niṣevitaḥ pādamito dvimāsam / | Context |
| RCūM, 16, 92.1 |
| sūto dvitricatuḥpañcaguṇastīkṣṇena jāritaḥ / | Context |
| RCūM, 4, 19.1 |
| tad dvayaṃ dvipalaṃ cātha tāpyabhasma paladvayam / | Context |
| RCūM, 4, 19.1 |
| tad dvayaṃ dvipalaṃ cātha tāpyabhasma paladvayam / | Context |
| RCūM, 4, 19.1 |
| tad dvayaṃ dvipalaṃ cātha tāpyabhasma paladvayam / | Context |
| RCūM, 4, 22.2 |
| tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam // | Context |
| RCūM, 4, 67.2 |
| dviniṣkapramite tasmin pūrvaproktena bhasmanā // | Context |
| RCūM, 4, 115.1 |
| dvāvetau svedasaṃnyāsau rasarājasya niścitam / | Context |
| RCūM, 5, 7.1 |
| kaṇṭho dvyaṅgulavistṛto 'timasṛṇo droṇyardhacandrākṛtiḥ / | Context |
| RCūM, 5, 14.1 |
| yatra lohamaye pātre pārśvayorvalayadvayam / | Context |
| RCūM, 5, 16.1 |
| dviyāmaṃ svedayedevaṃ rasotthāpanahetave / | Context |
| RCūM, 5, 34.2 |
| muṇḍalohodbhavāṃ vāpi kaṇṭhādho dvyaṅgulādadhaḥ // | Context |
| RCūM, 5, 35.1 |
| dvyaṅgulaṃ valayaṃ dadyāt madhyadeśena kaṇṭhataḥ / | Context |
| RCūM, 5, 39.2 |
| sudṛḍhāṃ madhyadeśe ca dvyaṅgulacchidrasaṃyutām // | Context |
| RCūM, 5, 54.2 |
| gartasya paritaḥ kuḍyaṃ prakuryād dvyaṅgulocchrayam // | Context |
| RCūM, 5, 63.2 |
| vṛntākākāramūṣe dve tayoḥ kaṇṭhādadhaḥ khalu // | Context |
| RCūM, 5, 79.2 |
| kaṇṭhādho dvyaṅgule deśe jalādhāraṃ hi tatra ca // | Context |
| RCūM, 5, 90.1 |
| kāṃsyapātradvayaṃ kṣiptvā sampuṭaṃ jalagarbhitam / | Context |
| RCūM, 5, 109.1 |
| yāmayugmam atidhmānānnāsau dravati vahninā / | Context |
| RCūM, 5, 121.1 |
| nirdiṣṭā mallamūṣā yā malladvitayasampuṭāt / | Context |
| RCūM, 5, 132.1 |
| śikhitraistāṃ samāpūrya dhamedbhastrādvayena tu / | Context |
| RCūM, 5, 148.1 |
| nimne vistarataḥ kuṇḍe dvihaste caturasrake / | Context |
| RCūM, 5, 154.1 |
| puṭaṃ bhūmitale yattadvitastidvitayocchrayam / | Context |
| RCūM, 5, 160.1 |
| vahnimitrāṃ kṣitau samyaṅ nikhanyād dvyaṅgulādadhaḥ / | Context |
| RHT, 16, 3.2 |
| dviguṇitaraktakaṣāyaṃ kṣīreṇa caturguṇena pacet // | Context |
| RHT, 16, 7.1 |
| mūṣāvaktraṃ sthagayel latādvayaprotavitatanaddhena / | Context |
| RHT, 8, 14.2 |
| mākṣikasatvarasakau dvāveva hi rañjane śastau // | Context |
| RKDh, 1, 1, 36.2 |
| anyasminnicitordhvavāriṇi mṛdā saṃrudhya saṃdhau sudhīḥ paktvā dvipraharaṃ samena śucinā bhāṇḍe tam ūrdhvaṃ nayet // | Context |
| RKDh, 1, 1, 175.1 |
| mṛdastribhāgo lavaṇadvibhāgau bhāgaśca nirdagdhatuṣopalādeḥ / | Context |
| RKDh, 1, 1, 176.2 |
| valmīkamṛttikābhāgo dvau bhāgau tuṣabhasmanaḥ / | Context |
| RKDh, 1, 1, 177.2 |
| yāmadvayaṃ dṛḍhaṃ mardyaṃ tena mūṣātha saṃpuṭam // | Context |
| RMañj, 2, 11.1 |
| dvipalaṃ śuddhasūtaṃ ca sūtārdhaṃ śuddhagandhakam / | Context |
| RMañj, 2, 34.1 |
| dvābhyāṃ caturguṇaṃ deyaṃ dravaṃ mūṣāṃ nirudhya ca / | Context |
| RMañj, 2, 40.1 |
| bhāgadvayamito gandho rasabhāgadvayaṃ smṛtam / | Context |
| RMañj, 2, 40.1 |
| bhāgadvayamito gandho rasabhāgadvayaṃ smṛtam / | Context |
| RMañj, 2, 43.1 |
| tadvalladvitayaṃ lavaṅgasahitaṃ prātaḥ prabhuktaṃ nṛṇām ūrdhvaṃ recayati dviyāmamasakṛtpeyaṃ jalaṃ śītalam / | Context |
| RMañj, 2, 43.1 |
| tadvalladvitayaṃ lavaṅgasahitaṃ prātaḥ prabhuktaṃ nṛṇām ūrdhvaṃ recayati dviyāmamasakṛtpeyaṃ jalaṃ śītalam / | Context |
| RMañj, 2, 50.3 |
| baddho dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā // | Context |
| RMañj, 3, 44.0 |
| dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṃkaṇasya ca // | Context |
| RMañj, 4, 16.1 |
| prathame sarṣapī mātrā dvitīye sarṣapadvayam / | Context |
| RMañj, 5, 10.1 |
| agniṃ prajvālayedgāḍhaṃ dviniśaṃ svāṅgaśītalam / | Context |
| RMañj, 5, 29.2 |
| dvayostulyaṃ tāmrapatraṃ sthālyā garbhaṃ nirodhayet // | Context |
| RMañj, 5, 32.2 |
| amlapiṣṭaṃ dviguṇitamadhordhvaṃ dāpayed balim // | Context |
| RMañj, 5, 52.1 |
| śuddhasya sūtarājasya bhāgo bhāgadvayaṃ baleḥ / | Context |
| RMañj, 5, 52.2 |
| dvayoḥ samaṃ sāracūrṇaṃ mardayet kanyakāmbunā // | Context |
| RMañj, 5, 53.1 |
| yāmadvayaṃ tato golaṃ sthāpayettāmrabhājane / | Context |
| RMañj, 5, 53.2 |
| ācchādyairaṇḍajaiḥ patrairuṣṇo yāmadvayaṃ bhavet // | Context |
| RMañj, 6, 37.1 |
| pratibhāgadvayaṃ śuddhamekīkṛtya vicūrṇayet / | Context |
| RMañj, 6, 46.2 |
| dviguṃjaṃ madhunā deyaṃ vātajvaranivṛttaye // | Context |
| RMañj, 6, 50.3 |
| tridinair viṣamaṃ tīvramekadvitricaturthakam // | Context |
| RMañj, 6, 52.1 |
| ārdrakasya rasenātha dāpayedraktikādvayam / | Context |
| RMañj, 6, 54.2 |
| sūtāddviguṇitaṃ deyaṃ jaipālaṃ tuṣavarjitam // | Context |
| RMañj, 6, 56.1 |
| dviguñjaṃ taptatoyena vātaśleṣmajvarāpaham / | Context |
| RMañj, 6, 58.1 |
| bhāgadvayaṃ śilāyāśca gandhakasya trayo matāḥ / | Context |
| RMañj, 6, 63.2 |
| taccūrṇāddviguṇaṃ vyoṣacūrṇaṃ guñjādvayaṃ hitam // | Context |
| RMañj, 6, 77.1 |
| arddhabhāgaṃ viṣaṃ dattvā mardayedvāsaradvayam / | Context |
| RMañj, 6, 77.2 |
| śṛṅgaverānupānena dadyād guñjādvayaṃ bhiṣak // | Context |
| RMañj, 6, 79.1 |
| śambhoḥ kaṇṭhavibhūṣaṇaṃ samaricaṃ mārāriraktaṃ raviḥ pakṣau sāgaralocanaṃ śaśiyutaṃ bhāgo'rkasaṃkhyānvitam / | Context |
| RMañj, 6, 79.1 |
| śambhoḥ kaṇṭhavibhūṣaṇaṃ samaricaṃ mārāriraktaṃ raviḥ pakṣau sāgaralocanaṃ śaśiyutaṃ bhāgo'rkasaṃkhyānvitam / | Context |
| RMañj, 6, 82.2 |
| dvau bhāgau ṭaṅkaṇasyaiva bhāgaikamamṛtasya ca // | Context |
| RMañj, 6, 83.3 |
| guñjādvayamitastāpaṃ haratyeṣa viniścayaḥ // | Context |
| RMañj, 6, 89.1 |
| dvibhāgatālena hataṃ ca tāmraṃ rasaṃ ca gandhaṃ ca viṣaṃ samaṃ syāt / | Context |
| RMañj, 6, 100.2 |
| ātape saptadhā tīvre mardayed ghaṭikādvayam // | Context |
| RMañj, 6, 132.1 |
| dviguñjamārdrakadrāvairdeyaṃ śītodakaṃ punaḥ / | Context |
| RMañj, 6, 138.2 |
| catvāra auṣadhayaḥ sarve dvidviṭaṅkaṃ ca kathyate // | Context |
| RMañj, 6, 138.2 |
| catvāra auṣadhayaḥ sarve dvidviṭaṅkaṃ ca kathyate // | Context |
| RMañj, 6, 144.1 |
| dravaiḥ śālmalimūlotthair mardayet praharadvayam / | Context |
| RMañj, 6, 148.2 |
| dvibhāgo gandhakaḥ sūtastribhāgo mardayeddinam // | Context |
| RMañj, 6, 157.2 |
| mohe ca kṛcchre gatadhātuvṛddhau guñjādvayaṃ cāpi mahāmayaghnam // | Context |
| RMañj, 6, 169.2 |
| guñjaikaṃ tu dviguñjaṃ vā balaṃ jñātvā prayojayet // | Context |
| RMañj, 6, 173.1 |
| daśamūlakaṣāyeṇa bhāvayetpraharadvayam / | Context |
| RMañj, 6, 173.2 |
| guñjādvayaṃ haratyāśu hikkāṃ kāsaṃ jvaraṃ tathā / | Context |
| RMañj, 6, 183.2 |
| dviguñjāṃ vaṭikāṃ khādetsarvavātapraśāntaye / | Context |
| RMañj, 6, 193.2 |
| tadalpaghṛṣṭaṃ mṛdumārkaveṇa saṃmardayed asya ca vallayugmam // | Context |
| RMañj, 6, 198.1 |
| palaṃ rasasya dvipalaṃ baleḥ syācchulvāyasī cārdhapalapramāṇe / | Context |
| RMañj, 6, 201.3 |
| māṣadvayaṃ saindhavatakrapītam khalu bhojanānte // | Context |
| RMañj, 6, 202.2 |
| mātrātiriktānyapi sevitāni yāmadvayājjārayati prasiddhaḥ // | Context |
| RMañj, 6, 207.2 |
| guñjādvayaṃ parṇakhaṇḍairhanti sāyaṃ tu bhakṣitaḥ // | Context |
| RMañj, 6, 211.2 |
| guñjaiko vā dviguṃjo vā āmarogaharaḥ paraḥ // | Context |
| RMañj, 6, 220.1 |
| palaṃ taṇḍulatoyena ghṛtaniṣkadvayena ca / | Context |
| RMañj, 6, 232.2 |
| dvimāsābhyantare puṃsāmapathyaṃ na tu bhojayet // | Context |
| RMañj, 6, 238.1 |
| dvipalaṃ pippalīcūrṇamiśraṃ sarveśvaraṃ rasam / | Context |
| RMañj, 6, 238.2 |
| dviguñjaṃ lehayet kṣaudrair munimaṇḍalakuṣṭhanut // | Context |
| RMañj, 6, 244.1 |
| paścāttaṃ śoṣayetkhalve sūtaṃ karṣadvayaṃ kṣipet / | Context |
| RMañj, 6, 252.0 |
| sūto dvau valgujā trīṇi kaṇā viśvā trikaṃ trikam // | Context |
| RMañj, 6, 258.2 |
| cūrṇitaṃ tatpañcapalaṃ maricānāṃ paladvayam // | Context |
| RMañj, 6, 260.2 |
| tāmrabhasma dvayostulyaṃ sampuṭe taṃ nirodhayet // | Context |
| RMañj, 6, 262.1 |
| sampuṭaṃ cūrṇayet sūkṣmaṃ parṇakhaṇḍe dviguñjake / | Context |
| RMañj, 6, 267.1 |
| dviniṣkabhakṣaṇāddhanti prasuptiṃ kuṣṭhamaṇḍalam / | Context |
| RMañj, 6, 277.2 |
| svarṇādaṣṭaguṇaṃ sūtaṃ mardayed dvitvagandhakam // | Context |
| RMañj, 6, 281.2 |
| vallaṃ valladvayaṃ vāsya tāmbūladalasaṃyutam // | Context |
| RMañj, 6, 294.2 |
| godugdhadvipalenaiva madhurāhārasevinaḥ // | Context |
| RMañj, 6, 296.2 |
| yāmadvayaṃ pacedājye vastre baddhvātha mardayet // | Context |
| RMañj, 6, 298.1 |
| bhājanaṃ śālmalīdrāvaiḥ pūrṇaṃ yāmadvayaṃ pacet / | Context |
| RMañj, 6, 299.1 |
| dviguñjaṃ bhakṣayetprātarnāgavallīdalāntare / | Context |
| RMañj, 6, 307.1 |
| paladvayaṃ dvayaṃ śuddhaṃ pāradaṃ gandhakaṃ tathā / | Context |
| RMañj, 6, 311.2 |
| kapibhavaṃ bījaṃ samaṃ cūrṇayeccūrṇāṃśā vijayā sitā dviguṇitā madhvājyayoḥ piṇḍitam // | Context |
| RMañj, 6, 317.2 |
| ūṣaṇaṃ pañcabhāgaṃ syādamṛtaṃ ca dvibhāgakam // | Context |
| RMañj, 6, 326.1 |
| śuddhasūtaṃ palaikaṃ tu dvipalaṃ śuddhagandhakam / | Context |
| RMañj, 6, 327.2 |
| pratyekaṃ dvipalaṃ yojyaṃ yavakṣāraṃ ca ṭaṅkaṇam // | Context |
| RMañj, 6, 329.2 |
| māṣadvayaṃ sadā khādedraso'pyarśaḥkuṭhārakaḥ // | Context |
| RMañj, 6, 335.1 |
| ghṛtair guñjādvayaṃ lihyānniṣkaṃ śvetapunarnavām / | Context |
| RMañj, 6, 341.2 |
| gandhakaṃ pippalī śuṇṭhī dvau dvau bhāgau vicūrṇayet // | Context |
| RMañj, 6, 341.2 |
| gandhakaṃ pippalī śuṇṭhī dvau dvau bhāgau vicūrṇayet // | Context |
| RMañj, 6, 342.2 |
| dviguñjaṃ recane siddhaṃ nārāco'yaṃ mahārasaḥ / | Context |
| RMañj, 6, 344.1 |
| icchābhedī dviguñjaḥ syātsitayā saha dāpayet / | Context |
| RPSudh, 1, 39.1 |
| dvyaṃgulaḥ pṛṣṭhavistāro madhye 'timasṛṇīkṛtaḥ / | Context |
| RPSudh, 1, 95.1 |
| bhastrikādvitayenaiva yāvadabhrakaśeṣakam / | Context |
| RPSudh, 1, 106.1 |
| kṣīreṇa sahitaṃ vāpi prahitaṃ dvidināvadhi / | Context |
| RPSudh, 1, 128.1 |
| bhasmanā lavaṇenaiva mūṣāyugmaṃ tu mudrayet / | Context |
| RPSudh, 10, 24.1 |
| nirdiṣṭā mallamūṣā yā malladvitayasaṃpuṭāt / | Context |
| RPSudh, 10, 41.1 |
| bhūmyāṃ vai khanayedgartaṃ dvihastaṃ caturasrakam / | Context |
| RPSudh, 10, 46.2 |
| vitastidvayamānena gartaṃ ceccaturasrakam / | Context |
| RPSudh, 10, 48.2 |
| māṇikādvayamānena govaraṃ puṭamucyate // | Context |
| RPSudh, 10, 51.1 |
| mūṣikāṃ bhūmimadhye tu sthāpitāṃ dvyaṃgulād adhaḥ / | Context |
| RPSudh, 2, 40.2 |
| ghaṭikādvayamānena dhmāpitaṃ bhastrayā khalu // | Context |
| RPSudh, 2, 98.2 |
| bhūmisthāṃ māsayugmena paścādenāṃ samuddharet // | Context |
| RPSudh, 3, 8.1 |
| ḍamarūkābhidhayaṃtravareṇa taṃ dvidaśayāmamamuṃ paca vahninā / | Context |
| RPSudh, 3, 10.2 |
| praharayugmamitaṃ ca śilātale ravikareṇa vimardya vicūrṇitau // | Context |
| RPSudh, 3, 16.2 |
| dvidaśayāmamadhaḥkṛtavahninā bhavati raktarasastalabhasmasāt // | Context |
| RPSudh, 3, 21.1 |
| divasayugmamadhaḥ kṛtavahninā sa ca bhavedaruṇaḥ kamalacchaviḥ / | Context |
| RPSudh, 3, 30.2 |
| dvidaśayāmam athāgnimaho kuru bhavati tena mahārasapoṭalī / | Context |
| RPSudh, 3, 37.1 |
| rasasamānamitaṃ dhṛtamūṣayā dvitayayugmakṛtaṃ parimudritam / | Context |
| RPSudh, 3, 37.1 |
| rasasamānamitaṃ dhṛtamūṣayā dvitayayugmakṛtaṃ parimudritam / | Context |
| RPSudh, 3, 39.1 |
| rasavaraṃ palayugmamitaṃ śubhaṃ ruciratāmramayaḥ samabhāgikam / | Context |
| RPSudh, 3, 42.0 |
| kuru samānakaṭutrayasaṃyutāṃ maricayugmamitāṃ sukhadāṃ sadā // | Context |
| RPSudh, 3, 64.1 |
| pratirasaṃ ca viśoṣya hi bhakṣayedraktikādvayamitaṃ rujāpaham / | Context |
| RPSudh, 4, 20.3 |
| yaḥ seveta naraḥ samān dvidaśakān vṛddhaśca no jāyate / | Context |
| RPSudh, 4, 49.2 |
| cūrṇīkṛtaṃ tu madhvājyaiḥ kaṇādvayasamanvitam // | Context |
| RPSudh, 4, 71.2 |
| lohacūrṇaṃ paladvaṃdvaṃ guḍagaṃdhau samāṃśakau // | Context |
| RPSudh, 5, 71.2 |
| dolāyantreṇa yāmau dvau śudhyatyeva hi sasyakam // | Context |
| RPSudh, 5, 86.2 |
| anenaiva prakāreṇa dvitrivāreṇa gālayet // | Context |
| RPSudh, 5, 87.2 |
| praharadvayamātraṃ cedagniṃ prajvālayedadhaḥ // | Context |
| RPSudh, 5, 110.2 |
| viśudhyati śilājātaṃ sveditaṃ ghaṭikādvayam // | Context |
| RPSudh, 6, 12.1 |
| phullikā khaṭikā tadvat dviprakārā praśasyate / | Context |
| RPSudh, 7, 64.2 |
| yāmadvayaṃ kāṃsyavimarditā vai cātiprayatnena tu vaidyavaryaiḥ // | Context |
| RRÅ, R.kh., 2, 41.2 |
| dvipalaṃ śuddhasūtaṃ tu sūtārdhaśuddhagandhakam // | Context |
| RRÅ, R.kh., 2, 43.1 |
| tuṣadagdhasya bhāgau dvāveko valmīkamṛttikā / | Context |
| RRÅ, R.kh., 2, 44.2 |
| yāmadvayaṃ dṛḍhaṃ mardyaṃ tena mūṣāndhasaṃpuṭām // | Context |
| RRÅ, R.kh., 4, 17.1 |
| tanmadhye golakaṃ kṣiptvā dviyāmaṃ svedayellaghu / | Context |
| RRÅ, R.kh., 4, 29.2 |
| sūtatulyaṃ ghṛtaṃ jīrṇaṃ dvābhyāṃ tulyaṃ ca gandhakam // | Context |
| RRÅ, R.kh., 4, 36.1 |
| krameṇa cālayedūrdhvaṃ bahiryugmopalaiḥ pacet / | Context |
| RRÅ, R.kh., 4, 51.1 |
| baddhaṃ dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā / | Context |
| RRÅ, R.kh., 5, 37.1 |
| dvivarṣarūḍhakārpāsairmūlaṃ kāntamukhaiḥ saha / | Context |
| RRÅ, R.kh., 5, 43.2 |
| snuhyarkonmattakanyānāṃ dvayeṇaikena cāhnikam // | Context |
| RRÅ, R.kh., 6, 8.2 |
| athavābhrasya bhāgau dvau ṭaṅkaścaikaṃ jalaiḥ saha // | Context |
| RRÅ, R.kh., 6, 9.1 |
| dvidinaṃ sthāpayetpātre sūkṣmaṃ kṛtvā prapeṣayet / | Context |
| RRÅ, R.kh., 6, 15.2 |
| dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṃkaṇasya ca // | Context |
| RRÅ, R.kh., 7, 31.2 |
| vahnisaṃdīpanaṃ kṛtvā praharadvayena vidrumaṃ mriyate // | Context |
| RRÅ, R.kh., 8, 24.1 |
| nirudhya taddhamedgāḍhaṃ mūṣāyāṃ ghaṭikādvayam / | Context |
| RRÅ, R.kh., 8, 64.2 |
| dvayostulyaṃ tāmrapatraṃ sthālyāṃ garbhe nidhāpayet // | Context |
| RRÅ, R.kh., 8, 89.1 |
| dvipuṭaṃ circiṭākṣāraiḥ deyaṃ vāsārasaiḥ saha / | Context |
| RRÅ, R.kh., 9, 10.1 |
| asminmadhye lauhapattraṃ taptaṃ taptaṃ dvisaptadhā / | Context |
| RRÅ, R.kh., 9, 23.1 |
| ātape tridinaṃ bhāvyaṃ dvidinaṃ citrakadravaiḥ / | Context |
| RRÅ, R.kh., 9, 47.2 |
| dvayoḥ samaṃ lauhacūrṇaṃ mardayetkanyakādravaiḥ // | Context |
| RRÅ, R.kh., 9, 48.1 |
| yāmadvayātsamuddhṛtya tadgolaṃ tāmrapātrake / | Context |
| RRÅ, V.kh., 1, 53.1 |
| ṣaṭkoṇaṃ maṇḍalaṃ tatra sindūreṇa dvihastakam / | Context |
| RRÅ, V.kh., 10, 4.1 |
| nāgābhraṃ dvaṃdvitaṃ tulyaṃ svarṇe vāhyaṃ dviṣaḍguṇam / | Context |
| RRÅ, V.kh., 10, 23.2 |
| khādiraṃ devadāruṃ ca dviniśā raktacandanam // | Context |
| RRÅ, V.kh., 10, 41.1 |
| etaddvaṃdvavibhāgaṃ syātpūrvakvāthacatuṣṭayam / | Context |
| RRÅ, V.kh., 10, 42.2 |
| yojyaṃ bhāgadvayaṃ tatra bhūlatāmalatāpyakam // | Context |
| RRÅ, V.kh., 12, 27.1 |
| madhyagartasamāyuktaṃ kārayediṣṭikādvayam / | Context |
| RRÅ, V.kh., 12, 28.2 |
| gartadvayaṃ samāṃśena hyadhogartaṃ suśodhitam // | Context |
| RRÅ, V.kh., 13, 9.2 |
| asya piṇḍasya bhāgaikaṃ dvibhāgaṃ śodhitābhrakam // | Context |
| RRÅ, V.kh., 13, 29.1 |
| mūtravargāmlavargaiśca dvisaptāhaṃ vibhāvayet / | Context |
| RRÅ, V.kh., 13, 44.0 |
| snukkṣīrakaṭutumbyutthais tālaṃ bhāvyaṃ dvisaptadhā // | Context |
| RRÅ, V.kh., 13, 57.2 |
| puṣpāṇāṃ raktapītānāṃ rasairbhāvyaṃ dinadvayam // | Context |
| RRÅ, V.kh., 13, 81.2 |
| dvandvamelāpaliptāyāṃ mūṣāyāṃ tad dvayaṃ samam // | Context |
| RRÅ, V.kh., 14, 101.1 |
| pacetpañcapuṭairevaṃ tāre vāhyaṃ dviṣaḍguṇam / | Context |
| RRÅ, V.kh., 15, 105.1 |
| bhāgadvayaṃ śuddhatāraṃ bhāgaikaṃ śuddhahāṭakam / | Context |
| RRÅ, V.kh., 16, 29.1 |
| dvayostulyaṃ tu bhūnāgasatvaṃ mūṣāgataṃ drutam / | Context |
| RRÅ, V.kh., 16, 93.1 |
| suvarṇabhāgāścatvāro dvibhāgaṃ śuddhapāradam / | Context |
| RRÅ, V.kh., 17, 32.0 |
| dvitrivāraprayogeṇa drutirbhavati nirmalā // | Context |
| RRÅ, V.kh., 18, 73.1 |
| pratyekaṃ sūtatulyāṃśamabhrahemadrutidvayam / | Context |
| RRÅ, V.kh., 18, 117.1 |
| dvisahasrādilakṣāntaṃ vedhakasyāpyayaṃ vidhiḥ / | Context |
| RRÅ, V.kh., 18, 151.1 |
| dvyaṅgulyāṃ mardanenaiva gharme carati tatkṣaṇāt / | Context |
| RRÅ, V.kh., 18, 161.1 |
| tatastaṃ mardayetkhoṭaṃ śikhirakte dinadvayam / | Context |
| RRÅ, V.kh., 18, 162.1 |
| mūṣāmāmraphalākārāṃ dvidviliptāṃ tu kārayet / | Context |
| RRÅ, V.kh., 18, 162.1 |
| mūṣāmāmraphalākārāṃ dvidviliptāṃ tu kārayet / | Context |
| RRÅ, V.kh., 19, 5.2 |
| etatkarṣadvayaṃ tasyāḥ kācakūpyāṃ vinikṣipet // | Context |
| RRÅ, V.kh., 19, 7.2 |
| taddravaṃ dvipalaṃ cūrṇe kṣiptvā sarvaṃ vilolayet // | Context |
| RRÅ, V.kh., 19, 44.2 |
| vālukāyaṃtragarbhe tu dvidinaṃ mṛdunāgninā // | Context |
| RRÅ, V.kh., 19, 47.2 |
| caturthāṃśaṃ drute nāge dattvā mardyaṃ dinadvayam // | Context |
| RRÅ, V.kh., 19, 50.1 |
| palānāṃ dviśataṃ nāgaṃ drāvayellohabhājane / | Context |
| RRÅ, V.kh., 19, 56.1 |
| dviyāmānte kṣipettasmiṃllohanārācakaṃ yadi / | Context |
| RRÅ, V.kh., 19, 58.1 |
| āranālaṃ palaikaṃ tu dviniṣkaṃ ca suvarcalam / | Context |
| RRÅ, V.kh., 19, 60.1 |
| hiṅgunāgaramekaikaṃ laśunasya paladvayam / | Context |
| RRÅ, V.kh., 19, 65.2 |
| eraṇḍabījamajjā ca tuṣavarjyaṃ paladvayam // | Context |
| RRÅ, V.kh., 19, 66.1 |
| nistvaṅmāṣā paladvaṃdvam ekīkṛtya prapeṣayet / | Context |
| RRÅ, V.kh., 19, 68.1 |
| dvipale śuddhahiṃgu syād eḍākṣīraṃ ca viṃśatiḥ / | Context |
| RRÅ, V.kh., 19, 85.1 |
| dviniṣkaṃ kāṃjikaṃ tasmin kṣiptvā vastreṇa cālayet / | Context |
| RRÅ, V.kh., 19, 125.2 |
| prati niṣkadvayaṃ cūrṇya kastūrī kuṃkumaṃ tathā // | Context |
| RRÅ, V.kh., 20, 20.2 |
| taṃ paceddhaṇḍikāyaṃtre dviyāmaṃ laghuvahninā // | Context |
| RRÅ, V.kh., 20, 23.1 |
| śuddhasūtaṃ samaṃ gaṃdhaṃ dvābhyāṃ tulyaṃ ca tālakam / | Context |
| RRÅ, V.kh., 20, 30.1 |
| palaṃ sūtaṃ palaṃ nāgaṃ dvābhyāṃ tulyā manaḥśilā / | Context |
| RRÅ, V.kh., 20, 32.2 |
| dvābhyāṃ tulyā śilā yojyā pūrvayogena pācayet // | Context |
| RRÅ, V.kh., 20, 36.1 |
| haritālaṃ dvayostulyaṃ sūkṣmaṃ mardyaṃ ca pūrvavat / | Context |
| RRÅ, V.kh., 20, 39.2 |
| taddravaṃ tu rase kṣiptvā pācyaṃ yāmadvayaṃ śubham // | Context |
| RRÅ, V.kh., 20, 79.2 |
| etattāmraṃ dviṣaḍbhāgaṃ tāraṃ ṣoḍaśabhāgakam // | Context |
| RRÅ, V.kh., 20, 108.2 |
| dvitrivāraṃ prayatnena nāgasyetthaṃ mukhaṃ bhavet // | Context |
| RRÅ, V.kh., 3, 84.1 |
| dvayaṃ jambīrajair drāvaiḥ kṣālayetkāñjikaistathā / | Context |
| RRÅ, V.kh., 3, 85.1 |
| dvidinaṃ dolakāyantre tadvatkūṣmāṇḍajairdravaiḥ / | Context |
| RRÅ, V.kh., 4, 24.2 |
| dviguñjāmātrakarpūrair yantragarbhaṃ pralepayet // | Context |
| RRÅ, V.kh., 4, 63.4 |
| cūrṇitaṃ bhāgamekaikaṃ dvau bhāgau hemamākṣikam // | Context |
| RRÅ, V.kh., 4, 81.2 |
| etāni samabhāgāni dvibhāgaṃ rasakaṃ bhavet // | Context |
| RRÅ, V.kh., 4, 91.2 |
| dvipalaṃ pāradaṃ śuddhaṃ śuddhaṃ hemapalatrayam // | Context |
| RRÅ, V.kh., 4, 109.1 |
| karṣadvayaṃ śuddhagandhaṃ yāmaṃ sarvaṃ vicūrṇayet / | Context |
| RRÅ, V.kh., 4, 121.2 |
| nāgamekaṃ dvayaṃ śulbaṃ tacchulvenaiva pannagam // | Context |
| RRÅ, V.kh., 4, 126.2 |
| tīkṣṇaṃ dvayaṃ trayaṃ ghoṣamāraṃ bhāgacatuṣṭayam // | Context |
| RRÅ, V.kh., 4, 128.2 |
| mṛtanāgasamaṃ tutthaṃ dvābhyāṃ tulyaṃ ca mākṣikam // | Context |
| RRÅ, V.kh., 4, 131.2 |
| cūrṇitaṃ bhāgamekaikaṃ dvau bhāgau hemamākṣikam // | Context |
| RRÅ, V.kh., 4, 146.2 |
| etāni samabhāgāni dvibhāgo rasako bhavet // | Context |
| RRÅ, V.kh., 5, 51.2 |
| raupyaṃ bhāgadvayaṃ śuddhaṃ sarvamāvartayettataḥ // | Context |
| RRÅ, V.kh., 5, 55.2 |
| evaṃ vāradvaye kṣipte vardhate varṇakadvayam // | Context |
| RRÅ, V.kh., 5, 55.2 |
| evaṃ vāradvaye kṣipte vardhate varṇakadvayam // | Context |
| RRÅ, V.kh., 6, 6.2 |
| raktapāradabhāgaikaṃ dvayaṃ kṛṣṇābhrasattvakam // | Context |
| RRÅ, V.kh., 6, 29.1 |
| palaṃ śuddharasaṃ tasyāṃ kṣipedgandhaṃ paladvayam / | Context |
| RRÅ, V.kh., 6, 36.2 |
| sārdhaṃ paladvayaṃ tālaṃ rasakaṃ cāpi tatsamam // | Context |
| RRÅ, V.kh., 7, 7.2 |
| nāgadvayaṃ yatheṣṭaikaṃ tasminnāgaṃ vinikṣipet // | Context |
| RRÅ, V.kh., 7, 16.1 |
| snuhyarkakṣīratailaiśca mardyaṃ yāmadvayaṃ dṛḍham / | Context |
| RRÅ, V.kh., 7, 24.1 |
| bhāgadvayaṃ suvarṇasya tribhāgaṃ pāradasya ca / | Context |
| RRÅ, V.kh., 7, 43.1 |
| drutasūtasya bhāgau dvāvekaṃ kṛṣṇābhrasattvakam / | Context |
| RRÅ, V.kh., 7, 65.2 |
| ekadvitricatuḥpañcapalāni kramato bhavet // | Context |
| RRÅ, V.kh., 8, 16.1 |
| sūtakaṃ tālamekaikaṃ nṛkapālaṃ dvibhāgakam / | Context |
| RRÅ, V.kh., 8, 19.2 |
| tena piṇḍadvayaṃ kṛtvā tatraikasyopari kṣipet // | Context |
| RRÅ, V.kh., 8, 33.1 |
| asya dvaṃdvasya bhāgau dvau tribhāgaṃ śuddhapāradam / | Context |
| RRÅ, V.kh., 8, 39.2 |
| śvetābhrakasya sattvaṃ ca samyagbhāgadvayaṃ bhavet // | Context |
| RRÅ, V.kh., 8, 98.2 |
| dviyāmaṃ mardayetkhalve navabhāṇḍagataṃ pacet // | Context |
| RRÅ, V.kh., 9, 20.1 |
| dvibhāgaṃ dvaṃdvakhoṭasya tribhāgaṃ drutasūtakam / | Context |
| RRS, 10, 14.3 |
| yāmayugmaparidhmānān nāsau dravati vahninā // | Context |
| RRS, 10, 26.1 |
| nirdiṣṭā mallamūṣā yā malladvitayasampuṭāt / | Context |
| RRS, 10, 37.1 |
| śikhitraistāṃ samāpūrya dhamedbhastrādvayena ca / | Context |
| RRS, 10, 51.1 |
| nimnavistarataḥ kuṇḍe dvihaste caturasrake / | Context |
| RRS, 10, 56.1 |
| puṭaṃ bhūmitale tattadvitastidvitayocchrayam / | Context |
| RRS, 10, 62.1 |
| vahnimitrāḥ kṣitau samyaṅnikhanyād dvyaṅgulādadhaḥ / | Context |
| RRS, 11, 5.2 |
| ekā guñjā yavaiḥ ṣaḍbhirniṣpāvastu dviguñjakaḥ // | Context |
| RRS, 11, 6.1 |
| syādguñjātritayaṃ vallo dvau vallau māṣa ucyate / | Context |
| RRS, 11, 6.2 |
| dvau māṣau dharaṇaṃ te dve śāṇaniṣkakalāḥ smṛtāḥ // | Context |
| RRS, 11, 6.2 |
| dvau māṣau dharaṇaṃ te dve śāṇaniṣkakalāḥ smṛtāḥ // | Context |
| RRS, 11, 7.1 |
| niṣkadvayaṃ tu vaṭakaḥ sa ca kola itīritaḥ / | Context |
| RRS, 11, 8.2 |
| akṣaṃ biḍālapadakaṃ śuktiḥ pāṇitaladvayam // | Context |
| RRS, 11, 9.1 |
| śuktidvayaṃ palaṃ kecidanye śuktitrayaṃ viduḥ / | Context |
| RRS, 11, 10.1 |
| paladvayaṃ tu prasṛtaṃ taddvayaṃ kuḍavo'ñjaliḥ / | Context |
| RRS, 11, 10.1 |
| paladvayaṃ tu prasṛtaṃ taddvayaṃ kuḍavo'ñjaliḥ / | Context |
| RRS, 11, 10.2 |
| kuḍavau mānikā tau syātprastho dve mānike smṛtaḥ // | Context |
| RRS, 11, 11.1 |
| prasthadvayaṃ śubhaṃ tau dvau pātrakaṃ dvayamāḍhakam / | Context |
| RRS, 11, 11.1 |
| prasthadvayaṃ śubhaṃ tau dvau pātrakaṃ dvayamāḍhakam / | Context |
| RRS, 11, 11.1 |
| prasthadvayaṃ śubhaṃ tau dvau pātrakaṃ dvayamāḍhakam / | Context |
| RRS, 11, 21.0 |
| yogikau nāgavaṅgau dvau tau jāḍyādhmānakuṣṭhadau // | Context |
| RRS, 11, 22.2 |
| bhūmijā girijā vārjās te ca dve nāgavaṅgajau // | Context |
| RRS, 11, 27.1 |
| dve sahasre palānāṃ tu sahasraṃ śatameva vā / | Context |
| RRS, 2, 35.1 |
| samyagdrutaṃ samāhṛtya dvivāraṃ pradhamed ghanam / | Context |
| RRS, 2, 60.3 |
| śeṣe dve niṣphale varjye vaikrāntamiti saptadhā // | Context |
| RRS, 2, 78.2 |
| siddhaṃ vā kadalīkandatoyena ghaṭikādvayam / | Context |
| RRS, 3, 34.2 |
| ghṛtāktadarvikākṣiptaṃ dviniṣkapramitaṃ bhajet / | Context |
| RRS, 3, 35.1 |
| kṣārāmlatailasauvīravidāhi dvidalaṃ tathā / | Context |
| RRS, 3, 38.1 |
| dviniṣkapramitaṃ gandhaṃ piṣṭvā tailena saṃyutam / | Context |
| RRS, 3, 86.2 |
| tālakaṃ divasadvaṃdvaṃ mardayitvātiyatnataḥ // | Context |
| RRS, 3, 100.2 |
| kokilādvayamātraṃ hi dhmānātsattvaṃ tyajatyasau // | Context |
| RRS, 3, 161.2 |
| dvitrivāreṇa śudhyanti rājāvartādidhātavaḥ // | Context |
| RRS, 5, 19.1 |
| etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim / | Context |
| RRS, 5, 58.1 |
| sūtād dviguṇitaṃ tāmrapatraṃ kanyārasaiḥ plutam / | Context |
| RRS, 5, 66.1 |
| tattadrogaharānupānasahitatāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram / | Context |
| RRS, 5, 84.1 |
| ekadvitricatuṣpañcasarvatomukham eva tat / | Context |
| RRS, 5, 91.1 |
| kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet / | Context |
| RRS, 5, 111.2 |
| tanmadhyātsthūlakhaṇḍāni ruddhvā malladvayāntare // | Context |
| RRS, 5, 133.2 |
| dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ // | Context |
| RRS, 5, 134.1 |
| yāmadvayātsamuddhṛtya yadgolaṃ tāmrapātrake / | Context |
| RRS, 5, 204.1 |
| aṣṭabhāgena tāmreṇa dvibhāgakhurakeṇa ca / | Context |
| RRS, 5, 221.2 |
| nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham // | Context |
| RRS, 5, 224.3 |
| dvitrimūṣāsu caikasyāṃ sattvaṃ bhavati niścitam // | Context |
| RRS, 5, 229.1 |
| nirudhya koṣṭhikāmadhye pradhamed ghaṭikādvayam / | Context |
| RRS, 5, 231.1 |
| bhūnāgodbhavasattvamuttamamidaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanakenaikaṃ gatenormikām / | Context |
| RRS, 5, 236.1 |
| svedayetkanduke yantre ghaṭikādvitayaṃ tataḥ / | Context |
| RRS, 8, 19.2 |
| tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam // | Context |
| RRS, 8, 99.1 |
| dvāvetau svedasaṃnyāsau rasarājasya niścitam / | Context |
| RRS, 9, 3.2 |
| mukhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ // | Context |
| RRS, 9, 14.2 |
| kāṃsyapātradvayaṃ kṛtvā sampuṭaṃ jalagarbhitam // | Context |
| RRS, 9, 17.1 |
| lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ / | Context |
| RRS, 9, 24.1 |
| yantraṃ vidyādharaṃ jñeyaṃ sthālīdvitayasampuṭāt / | Context |
| RRS, 9, 42.2 |
| paceccullyāṃ dviyāmaṃ vā rasaṃ tat puṭayantrakam // | Context |
| RRS, 9, 44.1 |
| yatra lohamaye pātre pārśvayorvalayadvayam / | Context |
| RRS, 9, 46.1 |
| dviyāmaṃ svedayedeva rasotthāpanahetave / | Context |
| RRS, 9, 81.2 |
| pālyāṃ dvyaṅgulivistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khallo mataḥ siddhaye // | Context |
| RSK, 1, 20.1 |
| kāryaṃ sthālīdvayaṃ madhye sarvataḥ ṣoḍaśāṅgulam / | Context |
| RSK, 1, 25.2 |
| dve dve kāṣṭhe ca tasyordhvaṃ tadūrdhvaṃ tritayaṃ kṣipet // | Context |
| RSK, 1, 25.2 |
| dve dve kāṣṭhe ca tasyordhvaṃ tadūrdhvaṃ tritayaṃ kṣipet // | Context |
| RSK, 1, 26.1 |
| yāvadyāmadvayaṃ paścādaṅgārāṃśca jalaṃ tyajet / | Context |
| RSK, 1, 38.1 |
| mūṣādvayamapāmārgabījacūrṇaiḥ prakalpayet / | Context |
| RSK, 1, 48.1 |
| vallamekaṃ nare'śve tu gadyāṇaṃ ca gaje dvayam / | Context |
| RSK, 2, 14.1 |
| dvyarkau nepālamlecchau tu rase nepāla uttamaḥ / | Context |
| RSK, 2, 20.1 |
| gandhārkau dvyekabhāgau ca śarāvasaṃpuṭe puṭet / | Context |
| RSK, 2, 65.1 |
| kṣārāmlaṃ dvidalaṃ varjyaṃ karkoṭikāravellakam / | Context |
| ŚdhSaṃh, 2, 11, 11.1 |
| kāñcanāratvacaḥ kalkairmūṣāyugmaṃ prakalpayet / | Context |
| ŚdhSaṃh, 2, 11, 26.2 |
| evaṃ puṭadvayenaiva bhasmāraṃ bhavati dhruvam // | Context |
| ŚdhSaṃh, 2, 11, 39.1 |
| kāñjikena dvayaṃ piṣṭvā paceddṛḍhapuṭena ca / | Context |
| ŚdhSaṃh, 2, 11, 41.2 |
| tato dviyāmamātreṇa vaṅgabhasma prajāyate // | Context |
| ŚdhSaṃh, 2, 11, 46.2 |
| mardayetkanyakādrāvairyāmayugmaṃ tataḥ puṭet // | Context |
| ŚdhSaṃh, 2, 11, 49.1 |
| dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ / | Context |
| ŚdhSaṃh, 2, 11, 49.2 |
| yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake // | Context |
| ŚdhSaṃh, 2, 11, 69.2 |
| dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṅkaṇasya ca / | Context |
| ŚdhSaṃh, 2, 11, 86.2 |
| hayamūtreṇa tatsecyaṃ taptaṃ taptaṃ dvisaptadhā // | Context |
| ŚdhSaṃh, 2, 11, 97.1 |
| evaṃ punaḥ punarnītvā dvimāsābhyāṃ śilājatu / | Context |
| ŚdhSaṃh, 2, 12, 10.2 |
| dvisthālīsaṃpuṭe dhṛtvā pūrayellavaṇena ca // | Context |
| ŚdhSaṃh, 2, 12, 42.2 |
| ruddhvā bhāṇḍe paceccullyāṃ yāmayugmaṃ tato nayet // | Context |
| ŚdhSaṃh, 2, 12, 50.1 |
| tridinairviṣamaṃ tīvramekadvitricaturthakam / | Context |
| ŚdhSaṃh, 2, 12, 53.2 |
| guḍaṃ gadyāṇakaṃ caiva tulasīdalayugmakam // | Context |
| ŚdhSaṃh, 2, 12, 59.1 |
| śuddho bubhukṣitaḥ sūto bhāgadvayamito bhavet / | Context |
| ŚdhSaṃh, 2, 12, 59.2 |
| tathā gandhasya bhāgau dvau kuryātkajjalikāṃ tayoḥ // | Context |
| ŚdhSaṃh, 2, 12, 74.1 |
| dānaṃ dattvā dvighaṭikāmadhye grāhyo rasottamaḥ / | Context |
| ŚdhSaṃh, 2, 12, 93.2 |
| svāṅgaśītaṃ tato nītvā guñjāyugmaṃ prayojayet // | Context |
| ŚdhSaṃh, 2, 12, 115.2 |
| deyaṃ jambīramajjābhiścūrṇaṃ guñjādvayonmitam // | Context |
| ŚdhSaṃh, 2, 12, 118.2 |
| guñjaikaṃ vā dviguñjaṃ vā balaṃ jñātvā prayojayet // | Context |
| ŚdhSaṃh, 2, 12, 121.1 |
| viṣaṃ palamitaṃ sūtaḥ śāṇikaścūrṇayeddvayam / | Context |
| ŚdhSaṃh, 2, 12, 122.2 |
| vahniṃ śanaiḥ śanaiḥ kuryātpraharadvayasaṃkhyayā // | Context |
| ŚdhSaṃh, 2, 12, 129.1 |
| saptadhā bhāvayecchuṣkaṃ deyaṃ guñjādvayaṃ hitam / | Context |
| ŚdhSaṃh, 2, 12, 132.1 |
| pañcavaktro raso nāma dviguñjaḥ saṃnipātajit / | Context |
| ŚdhSaṃh, 2, 12, 139.1 |
| gandhakaṃ pippalīṃ śuṇṭhīṃ dvau dvau bhāgau vicūrṇayet / | Context |
| ŚdhSaṃh, 2, 12, 139.1 |
| gandhakaṃ pippalīṃ śuṇṭhīṃ dvau dvau bhāgau vicūrṇayet / | Context |
| ŚdhSaṃh, 2, 12, 140.1 |
| dviguñjaṃ recanaṃ siddhaṃ nārāco'yaṃ mahārasaḥ / | Context |
| ŚdhSaṃh, 2, 12, 143.1 |
| dvau bhāgau hemabhūteśca gaganaṃ cāpi tatsamam / | Context |
| ŚdhSaṃh, 2, 12, 147.2 |
| guñjādvayaṃ dadītāsya madhunā sarvamehanut // | Context |
| ŚdhSaṃh, 2, 12, 149.2 |
| pratibhāgadvayaṃ śuddhamekīkṛtya vicūrṇayet // | Context |
| ŚdhSaṃh, 2, 12, 154.2 |
| dviyāmānte kṛtaṃ golaṃ tāmrapātre vinikṣipet // | Context |
| ŚdhSaṃh, 2, 12, 161.2 |
| saṃcūrṇya loḍayetkṣaudrairbhakṣyaṃ niṣkadvayaṃ dvayam // | Context |
| ŚdhSaṃh, 2, 12, 161.2 |
| saṃcūrṇya loḍayetkṣaudrairbhakṣyaṃ niṣkadvayaṃ dvayam // | Context |
| ŚdhSaṃh, 2, 12, 165.1 |
| dvayostulyaṃ tāmrapatraṃ pūrvakalkena lepayet / | Context |
| ŚdhSaṃh, 2, 12, 166.1 |
| sūryāvarto raso hyeṣa dviguñjaḥ śvāsajidbhavet / | Context |
| ŚdhSaṃh, 2, 12, 168.1 |
| muṇḍīdrāvair dinaikaṃ tu dviguñjaṃ vaṭakīkṛtam / | Context |
| ŚdhSaṃh, 2, 12, 173.2 |
| yāmaikaṃ vālukāyantre pācyaṃ bhojyaṃ dviguñjakam // | Context |
| ŚdhSaṃh, 2, 12, 177.2 |
| dvipalaṃ māritaṃ tāmraṃ lohabhasma catuṣpalam // | Context |
| ŚdhSaṃh, 2, 12, 183.1 |
| snigdhabhāṇḍe dhṛtaṃ khādeddviniṣkaṃ sarvakuṣṭhanut / | Context |
| ŚdhSaṃh, 2, 12, 186.1 |
| kiṃcitkiṃcit pradātavyaṃ cullyāṃ yāmadvayaṃ pacet / | Context |
| ŚdhSaṃh, 2, 12, 188.1 |
| dinaikamudayādityo raso deyo dviguñjakaḥ / | Context |
| ŚdhSaṃh, 2, 12, 196.1 |
| māṣaikaṃ mṛtavajraṃ ca tālaṃ śuddhaṃ paladvayam / | Context |
| ŚdhSaṃh, 2, 12, 199.1 |
| dvipalaṃ pippalīcūrṇaṃ miśraṃ sarveśvaro rasaḥ / | Context |
| ŚdhSaṃh, 2, 12, 199.2 |
| dviguñjo lihyate kṣaudraiḥ suptimaṇḍalakuṣṭhanut // | Context |
| ŚdhSaṃh, 2, 12, 202.2 |
| taccūrṇaṃ pañcapalikaṃ maricānāṃ paladvayam // | Context |
| ŚdhSaṃh, 2, 12, 207.1 |
| palataṇḍulatoyena ghṛtaniṣkadvayena ca / | Context |
| ŚdhSaṃh, 2, 12, 208.2 |
| pratyekaṃ ca dvibhāgaṃ syāt trivṛjjaipālacitrakam // | Context |
| ŚdhSaṃh, 2, 12, 218.2 |
| dvayostulyaṃ śuddhatāmraṃ saṃpuṭe tannirodhayet // | Context |
| ŚdhSaṃh, 2, 12, 220.1 |
| saṃpuṭaṃ cūrṇayetsūkṣmaṃ parṇakhaṇḍe dviguñjakam / | Context |
| ŚdhSaṃh, 2, 12, 234.1 |
| gandho'pi dvādaśa proktastāmraṃ śāṇadvayonmitam / | Context |
| ŚdhSaṃh, 2, 12, 234.2 |
| abhrakaṃ syāccatuḥśāṇaṃ mākṣikaṃ ca dviśāṇikam // | Context |
| ŚdhSaṃh, 2, 12, 235.1 |
| vaṅgo dviśāṇaḥ sauvīraṃ triśāṇaṃ lohamaṣṭakam / | Context |
| ŚdhSaṃh, 2, 12, 242.1 |
| vālukābhiḥ prapūryātha vahniryāmadvayaṃ bhavet / | Context |
| ŚdhSaṃh, 2, 12, 243.2 |
| kṛṣṇasarpasya garalairdvivelaṃ bhāvayettathā // | Context |
| ŚdhSaṃh, 2, 12, 247.1 |
| raso dviguñjāpramitaḥ saṃnipāteṣu dīyate / | Context |
| ŚdhSaṃh, 2, 12, 248.2 |
| dvibhāgo gandhakaḥ sūtastribhāgo mardayedimān // | Context |
| ŚdhSaṃh, 2, 12, 266.1 |
| godugdhadvipalenaiva madhurāhārasevakaḥ / | Context |
| ŚdhSaṃh, 2, 12, 268.2 |
| pravālacūrṇaṃ gandhaṃ ca dvidvikarṣaṃ vimiśrayet // | Context |
| ŚdhSaṃh, 2, 12, 268.2 |
| pravālacūrṇaṃ gandhaṃ ca dvidvikarṣaṃ vimiśrayet // | Context |
| ŚdhSaṃh, 2, 12, 274.2 |
| tasyānu dvipalaṃ kṣīraṃ pibetsusthitamānasaḥ // | Context |
| ŚdhSaṃh, 2, 12, 275.2 |
| śuddharasendraṃ bhāgaikaṃ dvibhāgaṃ śuddhagandhakam // | Context |