| RArṇ, 12, 124.2 | 
	| paśyecca tārakāyuktaṃ grahanakṣatramaṇḍalam / | Kontext | 
	| RājNigh, 13, 154.1 | 
	| nakṣatrābhaṃ vṛttam atyantam uktaṃ snigdhaṃ sthūlaṃ nirmalaṃ nirvraṇaṃ ca / | Kontext | 
	| RMañj, 1, 19.2 | 
	| raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam // | Kontext | 
	| RRÅ, R.kh., 1, 31.1 | 
	| raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam / | Kontext | 
	| RRÅ, V.kh., 1, 40.1 | 
	| sumuhūrte sunakṣatre candratārābalānvite / | Kontext | 
	| RRS, 11, 28.2 | 
	| sudine śubhanakṣatre rasaśodhanamārabhet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 72.2 | 
	| pathyo'yaṃ lokanāthastu śubhanakṣatravāsare // | Kontext |