| BhPr, 1, 8, 12.1 |
| balaṃ savīryaṃ harate narāṇāṃ rogavrajān poṣayatīha kāye / | Kontext |
| BhPr, 1, 8, 21.2 |
| vīryaṃ balaṃ hanti tanośca puṣṭiṃ mahāgadānpoṣayati hyaśuddham // | Kontext |
| BhPr, 1, 8, 99.2 |
| tathāpyete trayo doṣā haraṇīyā viśeṣataḥ // | Kontext |
| BhPr, 1, 8, 125.2 |
| dīrghāyuṣkāñjanayati sutān vikramaiḥ siṃhatulyān mṛtyorbhītiṃ harati satataṃ sevyamānaṃ mṛtābhram // | Kontext |
| BhPr, 1, 8, 131.1 |
| harati ca haritālaṃ cārutāṃ dehajātāṃ sṛjati ca bahutāpaṃ cāṅgasaṅkocapīḍām / | Kontext |
| BhPr, 2, 3, 134.1 |
| no preview | Kontext |
| BhPr, 2, 3, 143.3 |
| tadā tyajettatsalilaṃ malaṃ ca śilājatu syājjalaśuddhamevam // | Kontext |
| BhPr, 2, 3, 165.1 |
| gṛhakanyā harati malaṃ triphalāgniṃ citrako viṣaṃ hanti / | Kontext |
| BhPr, 2, 3, 165.1 |
| gṛhakanyā harati malaṃ triphalāgniṃ citrako viṣaṃ hanti / | Kontext |
| BhPr, 2, 3, 173.2 |
| sphoṭayetsvāṅgaśītaṃ tamūrdhvagaṃ gandhakaṃ tyajet // | Kontext |
| KaiNigh, 2, 14.1 |
| rūkṣaṃ guru kaphaṃ pittaṃ hanti dṛṣṭiprasādanam / | Kontext |
| KaiNigh, 2, 93.2 |
| tiktoṣṇaṃ śukralaṃ varṇyaṃ hṛdyaṃ hanti kaphānilau // | Kontext |
| RAdhy, 1, 32.1 |
| kārṣṇyaṃ tyājayituṃ sūtād vidheyo loṣṭajīkakaḥ / | Kontext |
| RAdhy, 1, 48.2 |
| punas tan mūrchayet sūtaṃ kañcukīr nāśayet tataḥ // | Kontext |
| RAdhy, 1, 359.1 |
| prātastyaktvā rasaṃ tyaktvā bhūyo'pi prakṣipenmaṇam / | Kontext |
| RAdhy, 1, 359.1 |
| prātastyaktvā rasaṃ tyaktvā bhūyo'pi prakṣipenmaṇam / | Kontext |
| RArṇ, 1, 40.1 |
| bhakṣaṇāt parameśāni hanti pāpatrayaṃ rasaḥ / | Kontext |
| RArṇ, 1, 40.2 |
| tathā tāpatrayaṃ hanti rogān doṣatrayodbhavān // | Kontext |
| RArṇ, 10, 42.1 |
| aṅkolastu viṣaṃ hanti vahnimāragvadhaḥ priye / | Kontext |
| RArṇ, 10, 42.2 |
| citrakastu malaṃ hanyāt kumārī saptakañcukam // | Kontext |
| RArṇ, 12, 81.1 |
| parasya harate kālaṃ kālikārahito rasaḥ / | Kontext |
| RArṇ, 12, 81.2 |
| aṣṭānāṃ caiva lohānāṃ malaṃ śamayati kṣaṇāt // | Kontext |
| RArṇ, 12, 215.2 |
| gandhakasya haredgandhaṃ lavaṇāmlaṃ ca jāyate // | Kontext |
| RArṇ, 12, 347.2 |
| vaktrasthā nāśayet sākṣāt palitaṃ nātra saṃśayaḥ / | Kontext |
| RArṇ, 12, 351.3 |
| rogamṛtyujarā hanti vaktrasthā nātra saṃśayaḥ // | Kontext |
| RArṇ, 16, 53.2 |
| viṣapittāmlapiṣṭena hanyāt saṃkrāntikālikām // | Kontext |
| RArṇ, 5, 23.2 |
| doṣān haranti yogena dhātūnāṃ pāradasya ca // | Kontext |
| RArṇ, 7, 117.3 |
| niṣekaḥ sarvalohānāṃ malaṃ hanti na saṃśayaḥ // | Kontext |
| RCint, 8, 16.1 |
| niṣkamātraṃ jarāmṛtyuṃ hanti gandhāmṛto rasaḥ / | Kontext |
| RCint, 8, 54.2 |
| niṣkamātraṃ sadā khādejjarāṃ mṛtyuṃ nihantyalam // | Kontext |
| RCint, 8, 115.2 |
| kālāyasadoṣahṛte jātīphalāderlavaṅgakāntasya / | Kontext |
| RCint, 8, 116.0 |
| kāntakrāmakamekaṃ niḥśeṣaṃ doṣamapaharatyayasaḥ // | Kontext |
| RCint, 8, 266.2 |
| evaṃ māsatrayābhyāsātpalitaṃ hantyasaṃśayam / | Kontext |
| RCint, 8, 266.3 |
| varṣaikena jarāṃ hatvā mṛtyuṃ jayati mānavaḥ // | Kontext |
| RCūM, 11, 76.2 |
| bhakṣitaḥ saha tāmbūlairvirecyāśu vināśayet // | Kontext |
| RCūM, 15, 27.1 |
| dvādaśaitān mahādoṣān apanīya rasaṃ dadet / | Kontext |
| RCūM, 16, 93.1 |
| dviguṇajaritakānto vyādhibādhāṃ hinasti harati ca rasa uccairvyādhivakraṃ kṣaṇena / | Kontext |
| RCūM, 16, 97.2 |
| bahuvidhagadamuktaṃ hanti vārdhakyamuccaiḥ agniṃ ca kuryāt // | Kontext |
| RCūM, 3, 15.2 |
| anyathā tadgataṃ tejaḥ parigṛhṇāti bhairavaḥ // | Kontext |
| RCūM, 3, 20.1 |
| tayā pracālanaṃ kuryāddhartuṃ sūkṣmataraṃ rajaḥ / | Kontext |
| RCūM, 5, 97.1 |
| muṣṇāti doṣānmūṣeyānsā mūṣeti nigadyate / | Kontext |
| RCūM, 9, 31.1 |
| kṣārāḥ sarve malaṃ hanyuramlaṃ śodhanajāraṇam / | Kontext |
| RCūM, 9, 31.2 |
| māndyaṃ viṣāṇi nighnanti snaigdhyaṃ snehāḥ prakurvate // | Kontext |
| RHT, 14, 5.2 |
| apanīya tato'ṅgārān svabhāvaśītāṃ kaṭorikāṃ matvā // | Kontext |
| RHT, 18, 48.1 |
| ṣaḍguṇagandhakadāhaḥ śilayā nāgaṃ samuttārya / | Kontext |
| RHT, 2, 6.1 |
| gṛhakanyā harati malaṃ triphalāgniṃ citrakaśca viṣam / | Kontext |
| RHT, 7, 5.2 |
| dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ // | Kontext |
| RMañj, 1, 24.1 |
| rājavṛkṣo malaṃ hanti pāvako hanti pāvakam / | Kontext |
| RMañj, 1, 24.1 |
| rājavṛkṣo malaṃ hanti pāvako hanti pāvakam / | Kontext |
| RMañj, 1, 25.1 |
| kaṭutrayaṃ giriṃ hanti asahyatvaṃ trikaṇṭakaḥ / | Kontext |
| RMañj, 2, 27.1 |
| sphoṭayitvā punaḥ sthālīmūrdhvagaṃ gandhakaṃ tyajet / | Kontext |
| RMañj, 2, 29.2 |
| sphoṭayet svāṅgaśītaṃ tamūrdhvalagnaṃ tu taṃ tyajet / | Kontext |
| RMañj, 3, 7.2 |
| rūpaṃ sukhaṃ vīryabalaṃ nihanti tasmāt suśuddhaṃ viniyojanīyam // | Kontext |
| RMañj, 4, 26.1 |
| viṣavegāṃśca vijñāya mantratantrair vināśayet / | Kontext |
| RMañj, 4, 28.0 |
| no preview | Kontext |
| RMañj, 4, 28.0 |
| no preview | Kontext |
| RMañj, 4, 28.0 |
| no preview | Kontext |
| RMañj, 4, 28.0 |
| no preview | Kontext |
| RMañj, 6, 345.2 |
| doṣāḥ kadācitkupyanti jitā laṅghanapācanaiḥ // | Kontext |
| RPSudh, 1, 29.1 |
| dvādaśaiva hi doṣāḥ syuryaiśca niṣkāsitā dvijaiḥ / | Kontext |
| RPSudh, 2, 43.0 |
| vaktrastho nidhanaṃ hanyāddehalohakaro bhavet // | Kontext |
| RPSudh, 3, 18.0 |
| sa ca valīpalitāni vināśayecchataśaratsu nirāmayakṛtparam // | Kontext |
| RPSudh, 3, 35.0 |
| sa ca valīpalitāni vināśayet sakalakuṣṭhavināśakaraḥ paraḥ // | Kontext |
| RPSudh, 3, 57.2 |
| rogānaśeṣānmaladoṣajātān hinasti caiṣā rasaparpaṭī hi // | Kontext |
| RPSudh, 4, 78.1 |
| jarāṃ ca maraṇaṃ vyādhiṃ hanyātputrapradāyakam / | Kontext |
| RPSudh, 5, 7.2 |
| sevitaṃ tanmṛtiṃ hanti vajrābhaṃ kurute vapuḥ // | Kontext |
| RPSudh, 5, 51.1 |
| mṛtaṃ satvaṃ harenmṛtyuṃ sarvarogavināśanam / | Kontext |
| RPSudh, 5, 116.0 |
| palitaṃ valibhiḥ sārdhaṃ hanyādeva na saṃśayaḥ // | Kontext |
| RRÅ, R.kh., 1, 7.1 |
| hato hanti jarāmṛtyuṃ mūrchito vyādhighātakaḥ / | Kontext |
| RRÅ, R.kh., 2, 5.2 |
| viśālāṅkolacūrṇena vaṅgadoṣaṃ vināśayet // | Kontext |
| RRÅ, R.kh., 2, 6.1 |
| rājavṛkṣo malaṃ hanti citrakaṃ hanti vahnijam / | Kontext |
| RRÅ, R.kh., 2, 6.1 |
| rājavṛkṣo malaṃ hanti citrakaṃ hanti vahnijam / | Kontext |
| RRÅ, R.kh., 2, 7.1 |
| kaṭutrayaṃ giriṃ hanti asahyāgniṃ trikaṇṭakaḥ / | Kontext |
| RRÅ, R.kh., 3, 17.1 |
| jayapālabījaṃ tvagghīnaṃ mūlakānāṃ dravair dinam / | Kontext |
| RRÅ, R.kh., 4, 6.2 |
| sphoṭayetsvāṃgaśītaṃ taṃ tadūrdhvaṃ gandhakaṃ tyajet // | Kontext |
| RRÅ, V.kh., 17, 47.1 |
| atisthūlasya bhekasya nivāryāntrāṇi nikṣipet / | Kontext |
| RRÅ, V.kh., 19, 26.2 |
| nivāryāntrāṇi tatraiva pūrvamālāṃ niveśayet // | Kontext |
| RRÅ, V.kh., 19, 31.1 |
| sadya uddhṛtya matsyasya sthūlasya cakṣuṣī haret / | Kontext |
| RRÅ, V.kh., 19, 101.1 |
| tataḥ puṣpāṇi saṃtyaktvā kastūrīṃ māṣamātrakām / | Kontext |
| RRÅ, V.kh., 20, 113.1 |
| atisthūlasya bhekasya nivāryāntrāṇi tatra vai / | Kontext |
| RRÅ, V.kh., 3, 98.2 |
| dravaṃ tyaktvā tu tacchoṣyaṃ dinaṃ dhānyābhrakaṃ bhavet // | Kontext |
| RRÅ, V.kh., 4, 7.1 |
| ṣaḍguṇe gandhake jīrṇe śanairvastraṃ nivārayet / | Kontext |
| RRS, 10, 2.0 |
| muṣṇāti doṣān mūṣā yā sā mūṣeti nigadyate // | Kontext |
| RRS, 10, 97.1 |
| kṣārāḥ sarve malaṃ hanyur amlaṃ śodhanajāraṇam / | Kontext |
| RRS, 10, 97.2 |
| māndyaṃ viṣāṇi nighnanti snaigdhyaṃ snehāḥ prakurvate // | Kontext |
| RRS, 11, 34.1 |
| gṛhakanyā malaṃ hanyāttriphalā vahnināśinī / | Kontext |
| RRS, 11, 34.2 |
| citramūlaṃ viṣaṃ hanti tasmād ebhiḥ prayatnataḥ // | Kontext |
| RRS, 3, 61.2 |
| palitaṃ valibhiḥ sārdhaṃ vināśayati niścitam // | Kontext |
| RRS, 7, 13.3 |
| tayā pracālanaṃ kuryāddhartuṃ sūkṣmataraṃ rajaḥ // | Kontext |
| RRS, 7, 23.2 |
| anyathā tadgataṃ tejaḥ parigṛhṇanti bhairavāḥ // | Kontext |
| RSK, 1, 22.1 |
| pacettatsvāṅgaśītaṃ vai hyuddhṛtya lavaṇaṃ tyajet / | Kontext |
| RSK, 1, 24.1 |
| uṣṇaṃ punaḥ punastyaktvā kṣipecchītaṃ muhurmuhuḥ / | Kontext |
| RSK, 1, 28.2 |
| sphoṭayetsvāṅgaśītaṃ ca tadūrdhvaṃ gandhakaṃ tyajet // | Kontext |
| RSK, 1, 37.2 |
| tyaktvā toyaṃ raso grāhyaḥ pātrastho bhasmasūtakaḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 65.2 |
| mṛtaṃ tvabhraṃ harenmṛtyuṃ jarāpalitanāśanam // | Kontext |
| ŚdhSaṃh, 2, 11, 96.2 |
| dhārayedātape tasmād uparisthaṃ ghanaṃ nayet // | Kontext |
| ŚdhSaṃh, 2, 11, 97.1 |
| evaṃ punaḥ punarnītvā dvimāsābhyāṃ śilājatu / | Kontext |
| ŚdhSaṃh, 2, 11, 99.1 |
| vimardya dhārayed gharme pūrvavaccaiva tannayet / | Kontext |
| ŚdhSaṃh, 2, 12, 34.1 |
| sphoṭayetsvāṅgaśītaṃ tamūrdhvagaṃ gandhakaṃ tyajet / | Kontext |